Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 22.1 śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ /
SkPur (Rkh), Revākhaṇḍa, 23, 1.2 tatraiva saṅgame rājanbhaktyā paramayā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 23, 14.2 viśalyāsaṅgame snātvā sakṛttatphalamaśnute //
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 25, 4.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye nīlagaṅgāyāḥ saṅgamamāhātmyavarṇanaṃnāma pañcaviṃśo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 3.1 kathayasva mahābhāga kāverīsaṅgame phalam /
SkPur (Rkh), Revākhaṇḍa, 29, 8.2 siddhiṃ prāpto mahābhāga kāverīsaṅgamena tu //
SkPur (Rkh), Revākhaṇḍa, 29, 9.1 kāveryā narmadāyās tu saṅgame lokaviśrute /
SkPur (Rkh), Revākhaṇḍa, 29, 23.1 kāverīsaṅgamaṃ tena sarvapāpaharaṃ viduḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 24.2 kāverīsaṅgame snātvā yairdattaṃ hi tilodakam //
SkPur (Rkh), Revākhaṇḍa, 29, 27.1 kāverīsaṅgame rājansnānadānārcanaṃ naraiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 34.2 triṣu lokeṣu vikhyātā narmadāsaṅgame sadā //
SkPur (Rkh), Revākhaṇḍa, 29, 35.2 kāverīsaṅgame tāta te 'pi mokṣamavāpnuyuḥ //
SkPur (Rkh), Revākhaṇḍa, 29, 41.1 aśītiśca yavāḥ proktā gaṅgāyāmunasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 49, 13.1 dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 26.2 kedāre caiva yatpuṇyaṃ gaṅgāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 56, 33.2 vāruṇīṃ sā diśaṃ gatvā devanadyāśca saṅgame //
SkPur (Rkh), Revākhaṇḍa, 66, 1.3 saṅgamasya samīpasthaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 19.2 prayāto narmadātīram aurvyādakṣiṇasaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 85, 35.2 snāto revājale puṇye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 38.1 tāvattīrthavaraṃ vipraḥ snānārthaṃ saṅgamaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 41.2 saṃdeśaṃ śrūyatāṃ vipra yadi gacchasi saṅgame /
SkPur (Rkh), Revākhaṇḍa, 85, 42.2 ityākarṇya gato vipraḥ saṅgamaṃ suradurlabhe //
SkPur (Rkh), Revākhaṇḍa, 85, 47.2 saṅgamād ardhakrośe sā udyānānte hi vidyate /
SkPur (Rkh), Revākhaṇḍa, 85, 57.2 snānaṃ kṛtvā śubhe toye saṅgame pāpanāśane //
SkPur (Rkh), Revākhaṇḍa, 85, 63.2 brāhmaṇe saṅgame tatra dhyāyamāne vṛṣadhvajam //
SkPur (Rkh), Revākhaṇḍa, 85, 87.1 ye vrajanti mahātmānaḥ saṅgame suradurlabhe /
SkPur (Rkh), Revākhaṇḍa, 85, 87.2 mṛdāvaguṇṭhayitvā tu cātmānaṃ saṅgame viśet //
SkPur (Rkh), Revākhaṇḍa, 86, 1.3 saṅgamasya samīpasthaṃ revāyā uttare taṭe /
SkPur (Rkh), Revākhaṇḍa, 99, 18.1 aputrā ye narāḥ pārtha snānaṃ kurvanti saṅgame /
SkPur (Rkh), Revākhaṇḍa, 103, 36.1 tatastaduttare kūle eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 41.1 samprāptā dvijarūpaistu eraṇḍyāḥ saṅgame priye /
SkPur (Rkh), Revākhaṇḍa, 103, 70.1 eraṇḍyāḥ saṅgame snātvā brahmahatyāṃ vyapohati /
SkPur (Rkh), Revākhaṇḍa, 103, 73.1 ye mriyanti narā devi eraṇḍyāḥ saṅgame śubhe /
SkPur (Rkh), Revākhaṇḍa, 103, 76.1 eraṇḍyāḥ saṅgame snātvā revāyā vimale jale /
SkPur (Rkh), Revākhaṇḍa, 103, 83.1 sāṃnidhyātsaṅgame devi lokānāṃ tu varapradāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 152.2 tataḥ praviṣṭastu jale revairaṇḍyostu saṅgame //
SkPur (Rkh), Revākhaṇḍa, 103, 169.2 sapatnīko gatastatra saṅgame varavarṇini //
SkPur (Rkh), Revākhaṇḍa, 103, 203.1 saṃgamodakasaṃspṛṣṭās te yānti paramāṃ gatim /
SkPur (Rkh), Revākhaṇḍa, 103, 205.1 mṛttikāṃ saṅgamodbhūtāṃ ye ca guṇṭhanti nityaśaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 207.1 eraṇḍyāḥ saṅgamaṃ martyāḥ kīrtayantyāśramasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 104, 2.2 revāyāṃ durlabhaṃ sthānaṃ saṅgamasya samīpataḥ //
SkPur (Rkh), Revākhaṇḍa, 158, 5.1 saṅgame tatra yaḥ snātvā pūjayet saṅgameśvaram /
SkPur (Rkh), Revākhaṇḍa, 160, 5.2 tatra tatsaṅgamaṃ tīrthaṃ sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 166, 5.1 saṅgame tu tataḥ snātā nārī vā puruṣo 'pi vā /
SkPur (Rkh), Revākhaṇḍa, 168, 33.1 māṇḍavyakhātamārabhya saṅgamaṃ vāpi yacchubham /
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 198, 1.2 tato gacchenmahīpāla bhadrakālītisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 83.1 utpalāvartake lolā subhadrā śoṇasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 218, 46.1 tatra tīrthe tu rājendra narmadodadhisaṅgame /
SkPur (Rkh), Revākhaṇḍa, 220, 11.2 viśeṣaḥ kathitastasyā revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 220, 12.2 praṇamya ca punardevīṃ saṅgame revayā saha //
SkPur (Rkh), Revākhaṇḍa, 220, 17.1 saṅgame tatra yaḥ snātvā loṭaṇeśvaram arcayet /
SkPur (Rkh), Revākhaṇḍa, 220, 24.1 saṅgame tatra yo gatvā snānaṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 220, 48.1 tatphalaṃ samavāpnoti revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 224, 3.1 militāḥ koṭiśo rājanrevāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 225, 7.2 śrutvā pāpaharaṃ tīrthaṃ revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 225, 23.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe revāsāgarasaṅgame 'likeśvaratīrthamāhātmyavarṇanaṃ nāma pañcaviṃśatyadhikadviśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 9.1 vicārayannabhyupetya revāsāgarasaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 226, 12.1 vicārya paramasthānaṃ narmadodadhisaṅgamam /
SkPur (Rkh), Revākhaṇḍa, 227, 46.1 saṅgame devanadyāśca śūlabhede nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 227, 47.1 eraṇḍīsaṅgame tadvat kapilāyāśca saṃgame /
SkPur (Rkh), Revākhaṇḍa, 227, 47.2 kecit triguṇitaṃ prāhuḥ kubjārevotthasaṅgame //
SkPur (Rkh), Revākhaṇḍa, 227, 48.2 saṅgameṣu tathānyāsāṃ nadīnāṃ revayā saha //
SkPur (Rkh), Revākhaṇḍa, 227, 49.2 triguṇaṃ kṛcchram āpnoti revāsāgarasaṅgame //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 4.2 tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.1 carukāsaṅgamas tadvyadvatīpāteśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.2 pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 22.1 viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 23.1 saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.2 tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.1 caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.2 kubereśvaratīrthaṃ ca vārāhīsaṅgamas tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.1 saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.2 eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 31.1 kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 32.1 tīrthalakṣaṃ viduḥ pūrve kapilāyāstu saṅgame /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.1 saṅgamo 'ṅgāragartāyā aṅgāreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.1 saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.1 tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.1 māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 39.2 saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.1 vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.1 saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.2 tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 51.2 saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 56.1 maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 58.1 bhīmeśvaraṃ ca candreśam aśvavatyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 64.2 saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.1 eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam /
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 8.2 pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /
SkPur (Rkh), Revākhaṇḍa, 231, 35.2 koṭirekā tu tīrthānāṃ kapilāsaṅgame pṛthak //
SkPur (Rkh), Revākhaṇḍa, 231, 36.2 śatamaṃ gāragartāyāḥ saṅgame munisattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 37.1 tīrthānāmayutaṃ tadvatkubjāyāḥ saṅgame sthitam /
SkPur (Rkh), Revākhaṇḍa, 231, 37.2 śataṃ hiraṇyagarbhāyāḥ saṅgame samavasthitam //
SkPur (Rkh), Revākhaṇḍa, 231, 38.1 tīrthānāmaṣṭaṣaṣṭiśca viśokāsaṅgame sthitā /
SkPur (Rkh), Revākhaṇḍa, 231, 38.2 tathā sahasraṃ tīrthānāṃ saṃsthitaṃ vāgusaṅgame //
SkPur (Rkh), Revākhaṇḍa, 231, 41.2 tīrthānyaṣṭottaraśataṃ maṇinadyāśca saṅgame /
SkPur (Rkh), Revākhaṇḍa, 231, 44.1 saṅgame ca karañjāyāḥ sthitamaṣṭottarāyutam /
SkPur (Rkh), Revākhaṇḍa, 231, 49.1 śatamaṣṭādhikaṃ prāha pratyekaṃ saṅgameṣu ca /
SkPur (Rkh), Revākhaṇḍa, 231, 49.2 nadīnāmavaśiṣṭānāṃ kāverīsaṅgamaṃ vinā //
SkPur (Rkh), Revākhaṇḍa, 231, 50.1 kāveryāḥ saṅgame viprāḥ sthitā pañcaśatī tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 54.2 vimaleśvaratīrthe tu revāsāgarasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 232, 43.2 gaṅgādvāre prayāge ca gaṅgāsāgarasaṅgame //