Occurrences

Avadānaśataka
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Sarvadarśanasaṃgraha
Ānandakanda
Āyurvedadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
Carakasaṃhitā
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Mahābhārata
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 170, 58.1 tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 12, 149, 105.1 śokadainyasamāviṣṭā rudantastasthire tadā /
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
Rāmāyaṇa
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 74.2 viniśvasya ca tenoktaṃ dainyagadgadayā girā //
BKŚS, 10, 82.2 dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ //
BKŚS, 11, 19.2 dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva //
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 20, 330.1 vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā /
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
Divyāvadāna
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Kāmasūtra
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Matsyapurāṇa
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 280.2 rudatī śokajananaṃ śvasatī dainyavardhanam //
Nāṭyaśāstra
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Śār., 10, 42.2 tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam //
Su, Utt., 39, 276.2 bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ //
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Śatakatraya
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Bhāratamañjarī
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa vā /
Kathāsaritsāgara
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
Kṛṣiparāśara
KṛṣiPar, 1, 240.2 kapitthaparkaṭīnimbajanitaṃ dainyavarddhanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Ānandakanda
ĀK, 1, 15, 491.2 udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam //
ĀK, 2, 7, 59.2 pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt //
ĀK, 2, 9, 40.2 rudantīva janāndṛṣṭvā mṛtyudainyajarākulān //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
Haribhaktivilāsa
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /