UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 11307
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām / (1.1)
Par.?
sahṛdayena haviṣā juhomi sadhrīcīnaṃ vo mano astūgram // (1.2)
Par.?
mahat satyaṃ mahad dhavir uśanā kāvyo mahān / (2.1)
Par.?
devānām ugrāṇāṃ satāṃ hṛdayāni sahākaram // (2.2)
Par.?
ahaṃ satyena sayujā carāmy ahaṃ devīm anumatiṃ pra veda / (3.1)
Par.?
indro devānāṃ hṛdayaṃ vo astu sadhrīcīnaṃ vo mano 'stūgram // (3.2)
Par.?
tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena / (4.1)
Par.?
avindañ chakraṃ rajasi praviṣṭaṃ sadhrīcīnaṃ vo mano astūgram // (4.2)
Par.?
yeneme dyāvāpṛthivī vicaṣkabhur yenābhavad antarikṣaṃ svar yat / (5.1)
Par.?
manasā vidvān haviṣā juhomi sadhrīcīnaṃ vo mano astūgram // (5.2)
Par.?
dyāvāpṛthivī hṛdayaṃ sasūvatur yenedaṃ tvaṣṭā vikṛṇoti dhīraḥ / (6.1)
Par.?
tasyośanā kratubhiḥ saṃvidānaś cittaṃ viveda manasi praviṣṭam // (6.2)
Par.?
cittaṃ caitad ākūtiś ca yena devā viṣehire / (7.1)
Par.?
etat satyasya śraddhayarṣayaḥ sapta juhvati // (7.2) Par.?
Duration=0.025363922119141 secs.