Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 3, 23.2 jñānaṃ ca karmasahitaṃ jāyate doṣavarjitam //
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
KūPur, 1, 11, 332.2 pūtanādikṛtair doṣair grahadoṣaiśca mucyate //
KūPur, 1, 14, 85.2 bhavanti sarvadoṣāya nindakasya kriyā yataḥ //
KūPur, 1, 15, 207.2 nekṣate 'jñānajān doṣān gṛhṇāti ca guṇānapi //
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
KūPur, 1, 27, 56.1 doṣāṇāṃ darśanāccaiva dvāpare jñānasaṃbhavaḥ /
KūPur, 1, 28, 4.2 viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam //
KūPur, 1, 28, 35.2 vijitya kalijān doṣān yānti te paramaṃ padam //
KūPur, 1, 28, 36.2 anekadoṣaduṣṭasya kalereṣa mahān guṇaḥ //
KūPur, 1, 28, 40.1 evaṃvidhe kaliyuge doṣāṇāmekaśodhanam /
KūPur, 1, 31, 13.1 kāmakrodhādayo doṣā vārāṇasīnivāsinām /
KūPur, 1, 46, 17.3 praśāntadoṣair akṣudrair brahmavidbhir mahātmabhiḥ //
KūPur, 1, 50, 21.1 oṅkāro brahmaṇo jātaḥ sarvadoṣaviśodhanaḥ /
KūPur, 2, 2, 20.2 rāgadveṣādayo doṣāḥ sarve bhrāntinibandhanāḥ //
KūPur, 2, 2, 21.1 karmaṇyasya bhaved doṣaḥ puṇyāpuṇyamiti sthitiḥ /
KūPur, 2, 2, 22.1 nityaḥ sarvatrago hyātmā kūṭastho doṣavarjitaḥ /
KūPur, 2, 5, 30.1 stuvanti tvāṃ satataṃ sarvavedā namanti tvāmṛṣayaḥ kṣīṇadoṣāḥ /
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 12, 40.2 tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 15, 9.2 rūpalakṣaṇasaṃyuktān yonidoṣavivarjitān //
KūPur, 2, 15, 30.2 anyamanyusamutthānāṃ doṣāṇāṃ marṣaṇaṃ kṣamā //
KūPur, 2, 16, 29.2 ekādaśa samuddiṣṭā doṣāḥ sāṃkaryasaṃjñitāḥ //
KūPur, 2, 16, 42.2 sa tena tulyadoṣaḥ syānmithyā dvir deṣavān bhavet //
KūPur, 2, 25, 7.2 te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ //
KūPur, 2, 25, 9.2 kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ //
KūPur, 2, 30, 1.3 hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye //
KūPur, 2, 30, 2.2 doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam //
KūPur, 2, 30, 15.1 ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām /
KūPur, 2, 31, 96.2 yatrākhilajagaddoṣaṃ kṣipraṃ nāśayatāśvaraḥ //
KūPur, 2, 33, 116.1 upatasthe mahāyogaṃ sarvadoṣavināśanam /
KūPur, 2, 33, 152.2 sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram //
KūPur, 2, 35, 36.1 nāsti kaścidapīśāna doṣaleśo vṛṣadhvaja /
KūPur, 2, 37, 4.2 khyāpayan sa mahādoṣaṃ yayau dāruvanaṃ haraḥ //
KūPur, 2, 41, 6.2 satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ /
KūPur, 2, 44, 135.2 yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam //