Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7631
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
eṣa vo 'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ / (1.2) Par.?
dvijāteḥ paramo dharmo vartanāni nibodhata // (1.3) Par.?
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ / (2.1) Par.?
adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham / (2.2) Par.?
kusīdakṛṣivāṇijyaṃ prakurvītāsvayaṃkṛtam // (2.3) Par.?
kṛṣerabhāvād vāṇijyaṃ tadabhāvāt kusīdakam / (3.1) Par.?
āpatkalpo hyayaṃ jñeyaḥ pūrvokto mukhya iṣyate // (3.2) Par.?
svayaṃ vā karṣaṇaṃ kuryād vāṇijyaṃ vā kusīdakam / (4.1) Par.?
kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tad vivarjayet // (4.2) Par.?
kṣātravṛttiṃ parāṃ prāhurna svayaṃ karṣaṇaṃ dvijaiḥ / (5.1) Par.?
tasmāt kṣātreṇa varteta vartanenāpadi dvijaḥ // (5.2) Par.?
tena cāvāpya jīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet / (6.1) Par.?
na kathañcana kurvīta brāhmaṇaḥ karma karṣaṇam // (6.2) Par.?
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet / (7.1) Par.?
te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ // (7.2) Par.?
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam / (8.1) Par.?
triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati // (8.2) Par.?
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ / (9.1) Par.?
kṛṣīvalo na doṣeṇa yujyate nātra saṃśayaḥ // (9.2) Par.?
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ / (10.1) Par.?
vidyāśilpādayastvanye bahavo vṛttihetavaḥ // (10.2) Par.?
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ / (11.1) Par.?
śiloñche tasya kathite dve vṛttī paramarṣibhiḥ // (11.2) Par.?
amṛtenāthavā jīvenmṛtenāpyathavā yadi / (12.1) Par.?
ayācitaṃ syādamṛtaṃ mṛtaṃ bhaikṣaṃ tu yācitam // (12.2) Par.?
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā / (13.1) Par.?
tryahaihiko vāpi bhavedaśvastanika eva ca // (13.2) Par.?
caturṇāmapi caiteṣāṃ dvijānāṃ gṛhamedhinām / (14.1) Par.?
śreyān paraḥ paro jñeyo dharmato lokajittamaḥ // (14.2) Par.?
ṣaṭkarmaiko bhavatyeṣāṃ tribhiranyaḥ pravartate / (15.1) Par.?
dvābhyāmekaścaturthastu brahmasatreṇa jīvati // (15.2) Par.?
vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ / (16.1) Par.?
iṣṭīḥ pārvāyaṇāntīyāḥ kevalā nirvapet sadā // (16.2) Par.?
na lokavṛttiṃ varteta vṛttihetoḥ kathañcana / (17.1) Par.?
ajihmām aśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām // (17.2) Par.?
yācitvā vāpi sadbhyo 'nnaṃ pitṝndevāṃstu toṣayet / (18.1) Par.?
yācayed vā śuciṃ dāntaṃ na tṛpyeta svayaṃ tataḥ // (18.2) Par.?
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu / (19.1) Par.?
devān pitṝṃśca vidhinā śunāṃ yoniṃ vrajatyasau // (19.2) Par.?
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam / (20.1) Par.?
dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ // (20.2) Par.?
yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ / (21.1) Par.?
tasmādarthaṃ samāsādya dadyād vai juhuyād yajet // (21.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo 'dhyāyaḥ // (22.1) Par.?
Duration=0.073474884033203 secs.