Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Mahābhārata
Abhidhānacintāmaṇi

Atharvaveda (Śaunaka)
AVŚ, 18, 4, 59.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 12.0 asya pratnām anu dyutam iti śukrāya //
Jaiminīyabrāhmaṇa
JB, 1, 93, 22.0 asya pratnām anu dyutam iti pratipadaṃ kurvīta yasya pitā vā pitāmaho vā śreyān syād athātmanā pāpīyān iva manyeta //
JB, 1, 119, 12.0 uccā te jātam andhasā asya pratnām anu dyutam enā viśvāny arya ety etāsu gāyatraṃ kuryāt //
Kāṭhakasaṃhitā
KS, 7, 4, 7.0 asya pratnām anu dyutam iti //
KS, 7, 5, 42.0 asya pratnām anu dyutam iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 1, 7.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 6, 6.0 asya pratnām anu dyutam ity udhar evākaḥ //
Taittirīyasaṃhitā
TS, 1, 5, 5, 2.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
TS, 1, 5, 7, 7.1 asya pratnām anu dyutam iti āha //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 16.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 2, 11.3 dyute tvā /
Āpastambaśrautasūtra
ĀpŚS, 16, 27, 3.1 dyute tveti karṇayoḥ //
Ṛgveda
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 143, 3.1 asya tveṣā ajarā asya bhānavaḥ susaṃdṛśaḥ supratīkasya sudyutaḥ /
ṚV, 6, 2, 6.2 sūro na hi dyutā tvaṃ kṛpā pāvaka rocase //
ṚV, 8, 23, 4.2 tapurjambhasya sudyuto gaṇaśriyaḥ //
ṚV, 9, 54, 1.1 asya pratnām anu dyutaṃ śukraṃ duduhre ahrayaḥ /
ṚV, 10, 99, 2.1 sa hi dyutā vidyutā veti sāma pṛthuṃ yonim asuratvā sasāda /
Mahābhārata
MBh, 1, 155, 49.1 dhṛṣṭatvād atidhṛṣṇutvād dharmād dyutsaṃbhavād api /
Abhidhānacintāmaṇi
AbhCint, 2, 14.1 pādadīdhitikaradyutidyuto rugvirokakiraṇatviṣitviṣaḥ /