Occurrences

Liṅgapurāṇa
Matsyapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Yogaratnākara

Liṅgapurāṇa
LiPur, 2, 6, 74.1 bhagadrāvaṃ karotyasmāt sabhāryas tvaṃ samāviśa /
Matsyapurāṇa
MPur, 16, 16.2 triśaṅkur barbaradrāvavītadraviḍakoṅkaṇān //
Rasamañjarī
RMañj, 2, 38.2 mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //
RMañj, 3, 25.2 trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //
RMañj, 3, 100.2 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RMañj, 5, 2.2 taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā //
RMañj, 5, 9.1 saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /
RMañj, 5, 18.2 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //
RMañj, 5, 64.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
RMañj, 6, 43.1 kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /
RMañj, 6, 132.1 dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /
RMañj, 6, 159.2 tato jayantījambīrabhṛṅgadrāvair vimardayet //
RMañj, 6, 162.1 kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /
RMañj, 6, 180.1 māṣaikamārdrakadrāvair lehayed vātanāśanam /
RMañj, 6, 196.2 tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //
RMañj, 6, 215.2 dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //
RMañj, 6, 236.1 mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /
RMañj, 6, 272.1 mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /
RMañj, 6, 274.2 vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //
RMañj, 6, 289.1 vimardya kanyakādrāvairnyasetkācamaye ghaṭe /
RMañj, 6, 297.1 dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /
RMañj, 6, 298.1 bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /
RMañj, 6, 304.2 pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //
RMañj, 7, 21.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam /
Rasaprakāśasudhākara
RPSudh, 2, 73.1 mardayennimbukadrāvairdinamekamanāratam /
RPSudh, 2, 94.1 mardayetkanyakādrāvair dinamekaṃ viśoṣayet /
RPSudh, 5, 72.1 gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam /
RPSudh, 5, 73.1 nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā /
RPSudh, 5, 94.2 gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim /
RPSudh, 11, 134.2 mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet //
Rasaratnasamuccaya
RRS, 2, 94.1 saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /
RRS, 2, 125.1 lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /
RRS, 2, 136.1 śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /
RRS, 3, 152.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RRS, 4, 62.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 29.2 kramānniṣecayettaptaṃ drāve drāve tu saptadhā /
RRS, 5, 38.2 mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //
RRS, 8, 13.2 sagandhalakucadrāve nirgataṃ varalohakam //
RRS, 8, 39.1 vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
RRS, 8, 59.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
RRS, 12, 104.2 mardayed dhūrtajadrāvair dinam ekaṃ tu śoṣayet //
RRS, 12, 108.1 bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
RRS, 13, 72.2 tiktakoṣātakīdrāvair dinaikaṃ mardayed dṛḍham //
RRS, 15, 35.2 trivāraṃ mārkavadrāvairdrāvayitvā viśoṣayet /
RRS, 16, 12.1 bālatinduphaladrāvaiḥ kṣīrairauduṃbarais tathā /
RRS, 16, 42.2 bhāvayedvijayādrāvaiḥ śoṣyaṃ peṣyaṃca saptadhā /
RRS, 16, 143.2 tatsarvaṃ vijayādrāvaiḥ śigrucitrakabhṛṃgajaiḥ //
RRS, 16, 144.1 drāvair dinatrayaṃ mardyaṃ ruddhvā bhāṇḍe pacellaghu /
RRS, 16, 145.1 saptadhā cārdrakadrāvairbhāvayeccūrṇayedbhiṣak /
Rasaratnākara
RRĀ, R.kh., 2, 27.1 tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /
RRĀ, R.kh., 2, 42.1 mardayenmārakadrāvair dinamekaṃ nirantaram /
RRĀ, R.kh., 3, 14.2 tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //
RRĀ, R.kh., 4, 16.1 jayantyā mardayed drāvair dinaikaṃ tattu golakam /
RRĀ, R.kh., 4, 43.2 jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //
RRĀ, R.kh., 7, 41.1 tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 3.2 kramātprāptaṃ tathā taptaṃ drāve drāve tu saptadhā //
RRĀ, R.kh., 8, 38.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 95.1 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /
RRĀ, R.kh., 9, 19.2 ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //
RRĀ, R.kh., 9, 21.1 mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /
RRĀ, R.kh., 9, 37.2 bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam //
RRĀ, R.kh., 9, 45.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
RRĀ, Ras.kh., 2, 10.2 tat sarvaṃ bhṛṅgajair drāvair marditaṃ bhāvayet tryaham //
RRĀ, Ras.kh., 2, 11.1 tryahaṃ gokṣurakadrāvaiḥ kṣaudrair māṣaṃ tato lihet /
RRĀ, Ras.kh., 2, 18.2 śatāvaryāḥ śiphādrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 19.1 tridinaṃ triphalākvāthair bhṛṅgadrāvair dinatrayam /
RRĀ, Ras.kh., 2, 31.2 bhaṅgīpunarnavādrāvaiḥ pṛthagbhāvyaṃ tryahaṃ tryaham //
RRĀ, Ras.kh., 2, 35.1 bhṛṅgadhātrīphaladrāvaiś chāyāyāṃ bhāvayet tryaham /
RRĀ, Ras.kh., 2, 50.2 dinaikaṃ kanyakādrāvair mardayitvā nirodhayet //
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 65.2 divyauṣadhadaladrāvair dinaṃ mardyaṃ tam andhayet //
RRĀ, Ras.kh., 2, 83.1 sarvaṃ jambīrajairdrāvaistaptakhalve vimardayet /
RRĀ, Ras.kh., 2, 90.2 yāmaṃ jambīrajairdrāvaistato niścandramabhrakam //
RRĀ, Ras.kh., 2, 98.1 tato divyauṣadhadrāvaistaṃ sūtaṃ mardayet tryaham /
RRĀ, Ras.kh., 2, 100.2 saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam //
RRĀ, Ras.kh., 2, 124.2 saptadhā bhṛṅgajairdrāvairbhāvitaṃ cūrṇayetpunaḥ //
RRĀ, Ras.kh., 2, 131.2 palāśakuḍmaladrāvaistattailaiśca dinatrayam //
RRĀ, Ras.kh., 2, 134.2 śālmalītvagdaladrāvair bhāvayed divasatrayam //
RRĀ, Ras.kh., 2, 135.1 tryahaṃ ca bhṛṅgajairdrāvairbhāvitaṃ cūrṇayettataḥ /
RRĀ, Ras.kh., 3, 4.2 dinaṃ jambīrajairdrāvaistanmūṣāyāṃ vinikṣipet //
RRĀ, Ras.kh., 3, 17.2 tryahaṃ divyauṣadhidrāvair vajramūṣāndhitaṃ dhamet //
RRĀ, Ras.kh., 3, 23.1 mardayec cārdrakadrāvair yāvadbhavati golakaḥ /
RRĀ, Ras.kh., 3, 76.1 kākamācyamṛtādrāvaiḥ pāradaṃ tālakaṃ samam /
RRĀ, Ras.kh., 3, 101.2 sarvaṃ divyauṣadhadrāvair mardayed divasatrayam //
RRĀ, Ras.kh., 3, 133.2 kumāryā dalajaṃ drāvaṃ sitāyuktaṃ pibedanu //
RRĀ, Ras.kh., 3, 135.1 dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
RRĀ, Ras.kh., 3, 141.2 divyauṣadhaphaladrāvais taptakhalve dināvadhi //
RRĀ, Ras.kh., 3, 173.1 dattvā divyauṣadhadrāvairmardyaṃ sarvaṃ dināvadhi /
RRĀ, Ras.kh., 4, 17.1 tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 23.2 tridinaṃ bhṛṅgajairdrāvair bhāvitaṃ śoṣayetpunaḥ //
RRĀ, Ras.kh., 4, 26.1 śālmalīketakīdrāvairloḍitaṃ kāntapātrake /
RRĀ, Ras.kh., 4, 92.1 nirguṇḍīpattrajaṃ drāvaṃ bhāṇḍe mṛdvagninā pacet /
RRĀ, Ras.kh., 4, 111.2 cūrṇaṃ tatkanyakādrāvairbhāvayetsaptavāsaram //
RRĀ, Ras.kh., 5, 25.1 tulyaṃ ca nīlikādrāvaṃ sarvaṃ yāmaṃ vimardayet /
RRĀ, Ras.kh., 5, 36.1 goghṛtaṃ bhṛṅgajaṃ drāvaṃ mayūraśikhayā saha /
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 6, 8.1 pūrvadrāvairdinaṃ mardyaṃ rasārdhaṃ gandhakaṃ punaḥ /
RRĀ, Ras.kh., 6, 12.2 mardyaṃ cāṅkollajairdrāvaistaptakhalve dinatrayam //
RRĀ, Ras.kh., 6, 17.2 kadalīkandajair drāvaistadgolaṃ cāndhitaṃ puṭet //
RRĀ, Ras.kh., 6, 18.2 dinaikaṃ pūrvajair drāvaistadvadruddhvā puṭe pacet //
RRĀ, Ras.kh., 6, 22.2 kadalīkandajairdrāvaiḥ śālmalījadravairdinam //
RRĀ, Ras.kh., 6, 39.2 tatastaṃ śālmalīdrāvairmardayeddivasatrayam //
RRĀ, Ras.kh., 6, 40.2 kṣipecchālmalijaṃ drāvaṃ kūpyā garbhe dināvadhi //
RRĀ, Ras.kh., 7, 2.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
RRĀ, Ras.kh., 7, 47.1 munipattrarasairnīlīmūladrāvaiśca mardayet /
RRĀ, V.kh., 2, 23.2 tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 2, 49.2 cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //
RRĀ, V.kh., 3, 30.1 kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /
RRĀ, V.kh., 3, 33.1 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /
RRĀ, V.kh., 3, 70.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 3, 84.1 dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /
RRĀ, V.kh., 3, 117.2 pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /
RRĀ, V.kh., 4, 23.1 tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /
RRĀ, V.kh., 4, 38.2 divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 44.1 vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /
RRĀ, V.kh., 4, 50.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //
RRĀ, V.kh., 4, 51.2 evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //
RRĀ, V.kh., 4, 98.2 śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //
RRĀ, V.kh., 4, 124.1 haṃsapāccitrakadrāvair dinamekaṃ vimardayet /
RRĀ, V.kh., 5, 42.1 kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /
RRĀ, V.kh., 5, 46.2 mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //
RRĀ, V.kh., 6, 4.1 yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /
RRĀ, V.kh., 6, 18.2 tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //
RRĀ, V.kh., 6, 18.2 tatsvacchaṃ grāhayeddrāvaṃ taddrāvaiḥ śākakuḍmalān //
RRĀ, V.kh., 6, 26.2 yathālābhena taddrāvairdinamekaṃ vimardayet //
RRĀ, V.kh., 6, 32.1 piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /
RRĀ, V.kh., 6, 59.1 sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
RRĀ, V.kh., 6, 62.2 gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //
RRĀ, V.kh., 6, 122.2 dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //
RRĀ, V.kh., 7, 12.1 unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /
RRĀ, V.kh., 7, 51.1 mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /
RRĀ, V.kh., 7, 60.2 dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //
RRĀ, V.kh., 7, 106.1 mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /
RRĀ, V.kh., 7, 118.1 mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 52.1 mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 9, 48.2 abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //
RRĀ, V.kh., 9, 84.2 kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //
RRĀ, V.kh., 9, 86.1 mardayettriphalādrāvais tatsarvaṃ divasatrayam /
RRĀ, V.kh., 9, 87.2 vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //
RRĀ, V.kh., 9, 102.2 samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //
RRĀ, V.kh., 9, 122.2 tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //
RRĀ, V.kh., 9, 127.1 etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /
RRĀ, V.kh., 11, 16.2 vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //
RRĀ, V.kh., 11, 18.1 sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /
RRĀ, V.kh., 11, 34.2 pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //
RRĀ, V.kh., 12, 17.2 divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //
RRĀ, V.kh., 12, 18.2 punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /
RRĀ, V.kh., 12, 28.1 yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /
RRĀ, V.kh., 12, 39.2 tridhā ca mūlakadrāvai rambhākandadravaistridhā //
RRĀ, V.kh., 12, 50.1 śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /
RRĀ, V.kh., 12, 50.2 tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /
RRĀ, V.kh., 12, 52.1 sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /
RRĀ, V.kh., 13, 3.1 peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /
RRĀ, V.kh., 14, 39.1 tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /
RRĀ, V.kh., 14, 39.1 tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /
RRĀ, V.kh., 15, 60.1 ityevaṃ sarvasatvāni drāvayogācca jārayet /
RRĀ, V.kh., 16, 45.2 uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //
RRĀ, V.kh., 16, 79.1 tato divyauṣadhīdrāvairmarditaṃ nigalena ca /
RRĀ, V.kh., 16, 85.2 mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //
RRĀ, V.kh., 16, 100.1 sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /
RRĀ, V.kh., 17, 11.2 snuhyarkapayasā drāvairmunibhirmardayet tryaham //
RRĀ, V.kh., 17, 51.2 cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //
RRĀ, V.kh., 19, 9.2 kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //
RRĀ, V.kh., 19, 104.2 muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //
RRĀ, V.kh., 19, 113.1 pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
RRĀ, V.kh., 20, 5.1 āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /
RRĀ, V.kh., 20, 8.1 markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /
RRĀ, V.kh., 20, 23.2 mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //
RRĀ, V.kh., 20, 25.1 mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /
RRĀ, V.kh., 20, 87.2 mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //
RRĀ, V.kh., 20, 136.2 vilipya kāmadhenuṃ ca nāgadrāve niyojayet //
Rasendracintāmaṇi
RCint, 3, 10.2 kṛṣṇadhattūrakadrāvaiś cāñcalyavinivṛttaye //
RCint, 3, 38.1 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet /
RCint, 3, 60.2 tadvajjambīrajadrāvair dinaikaṃ dhūmasārakam //
RCint, 6, 66.2 dinaikaṃ kanyakādrāvaiḥ ruddhvā gajapuṭe pacet /
RCint, 7, 71.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCint, 8, 44.1 bhārṅgīmuṇḍīkāsamardāṭarūṣadrāvair golaṃ pācayecchleṣmanuttyai /
RCint, 8, 255.2 eteṣāṃ bhāvayeddrāvaiḥ saptavārān pṛthak pṛthak //
Rasendracūḍāmaṇi
RCūM, 4, 13.2 sagandhe lakucadrāve nirgataṃ varalohakam //
RCūM, 4, 42.1 vidyādharākhyayantrasthādārdrakadrāvamarditāt /
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
RCūM, 10, 89.1 saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā /
RCūM, 11, 110.1 saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /
RCūM, 12, 56.1 lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /
RCūM, 13, 62.1 vicūrṇya muṇḍikādrāvairbhāvayet saptavārakam /
RCūM, 14, 60.1 vilipya lakucadrāvapiṣṭagandhāśmapaṅkataḥ /
RCūM, 15, 39.1 vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt /
Rasendrasārasaṃgraha
RSS, 1, 73.2 mardito bhṛṅgajadrāvair dinaikaṃ cālayet punaḥ /
RSS, 1, 129.2 trivarganāgavallyāstu nijadrāvaiḥ prapeṣayet //
RSS, 1, 230.1 ārdrakair lakucadrāvaiḥ saptadhā bhāvito yadi /
RSS, 1, 246.1 taptataptāni siñcet tattaddrāve ca saptadhā /
RSS, 1, 265.2 mardyaṃ jambīrajair drāvaistārapatrāṇi lepayet //
RSS, 1, 345.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
Rasādhyāya
RAdhy, 1, 106.1 taddrāvair mardayet sūtaṃ yathā pūrvoditaṃ kramāt /
Rasārṇava
RArṇ, 7, 24.1 śeṣau madhyau ca lākṣāvat śīghradrāvau tu niṣphalau /
Ānandakanda
ĀK, 1, 4, 66.1 kṣiptvā jambīrajadrāvaistīvragharme'nuvāsayet /
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 23, 79.1 mārakauṣadhajair drāvair dinaṃ mūṣāgataṃ pacet /
ĀK, 1, 23, 112.1 vajrabhasma samaṃ haṃsapādīdrāvairvimardayet /
ĀK, 1, 23, 194.1 kārkoṭīmūlajairdrāvaiḥ pāradaṃ mardayeddinam /
ĀK, 1, 23, 226.2 jayantyā mardayed drāvairdinamekaṃ tu golakam //
ĀK, 1, 25, 11.1 sagandhe likucadrāve nirgataṃ varalohakam /
ĀK, 2, 1, 23.2 gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 70.2 bhāvitaṃ snukpayaḥ siktaṃ snuhīdrāvairdvisaptadhā //
ĀK, 2, 1, 79.2 jīvantībhṛṅgarāḍraktāgastyadrāvairmanaḥśilām //
ĀK, 2, 1, 356.1 godugdhaistriphalākvāthair bhṛṅgadrāvaiḥ śilājatu /
ĀK, 2, 1, 361.1 tataḥ pācyaṃ ca taddrāvairḍolāyantre dinaṃ sudhīḥ /
ĀK, 2, 3, 25.1 mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /
ĀK, 2, 4, 26.1 samāṃśena punargandhaṃ dattvā drāvaiśca lolayet /
ĀK, 2, 4, 50.1 vilipya likucadrāvapiṣṭagandhāśmapaṅkataḥ /
ĀK, 2, 5, 31.1 ruddhaṃ puṭetpacedrātrau prātar drāvaiśca bhāvayet /
ĀK, 2, 5, 32.2 mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet //
ĀK, 2, 5, 36.1 uktadrāvaistato mardyaṃ kramāddeyaṃ puṭaṃ puṭam /
ĀK, 2, 5, 73.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //
ĀK, 2, 6, 10.2 pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet //
ĀK, 2, 8, 65.1 tatpakvaṃ pācanadrāvaiḥ secitaṃ śuddhimāpnuyāt /
ĀK, 2, 8, 97.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
ĀK, 2, 8, 173.2 yacca drāvaṃ yāti candrāṃśusaṅge jātyaṃ ratnaṃ candrakāntākhyametat //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 46.2 mardayetkanyakādrāvairyāmayugmaṃ tataḥ puṭet //
ŚdhSaṃh, 2, 11, 93.1 godugdhais triphalākvāthair bhṛṅgadrāvaiśca mardayet /
ŚdhSaṃh, 2, 12, 131.2 mardayeddhūrtajadrāvairdinamekaṃ ca śoṣayet //
ŚdhSaṃh, 2, 12, 137.2 bhāvyo jambīrajairdrāvaiḥ saptāhaṃ saṃprayatnataḥ //
ŚdhSaṃh, 2, 12, 156.2 bhāvayetkanyakādrāvaiḥ saptadhā bhṛṅgajaistathā //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 168.1 muṇḍīdrāvair dinaikaṃ tu dviguñjaṃ vaṭakīkṛtam /
ŚdhSaṃh, 2, 12, 197.1 mardyaṃ hayārijair drāvaiḥ pratyekena dinaṃdinam /
ŚdhSaṃh, 2, 12, 216.1 dinaikamārdrakadrāvair mardyaṃ ruddhvā puṭe pacet /
ŚdhSaṃh, 2, 12, 228.2 tiktakośātakīdrāvairdinaikaṃ mardayeddṛḍham //
ŚdhSaṃh, 2, 12, 232.1 māṣaikamārdrakadrāvairlehayedvātanāśanam /
ŚdhSaṃh, 2, 12, 246.2 bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //
ŚdhSaṃh, 2, 12, 254.1 tato jayantījambīrabhṛṅgadrāvair vimardayet /
ŚdhSaṃh, 2, 12, 256.2 kapitthavijayādrāvairbhāvayetsaptadhā pṛthak //
ŚdhSaṃh, 2, 12, 260.2 vimardya kanyakādrāvair nyasetkācamaye ghaṭe //
ŚdhSaṃh, 2, 12, 282.1 palāśakadalīdrāvair bījakasya śṛtena ca /
ŚdhSaṃh, 2, 12, 282.2 nīlikālambuṣādrāvair babbūlaphalikārasaiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 289.2, 20.0 pāṣāṇakhalve vā triphalājalaiḥ triphalākvāthaiḥ triphalā harītakyādi dāḍimatvak valkalaṃ vāsā āṭarūṣakaḥ bhṛṅgo mārkavaḥ kuraṇṭakaḥ sahacaraḥ palāśakadalīdrāvairiti palāśaḥ prasiddhaḥ tasya drāvaḥ svaniryāsaḥ kadalīdrāvaḥ kadalīkandaniryāsaḥ bījako vijayasāro vṛkṣaviśeṣas tasya śṛtena kvāthena nīlikā nīlī alambuṣā muṇḍī babbūlaphalikā babbūlavṛkṣasya phalānītyarthaḥ nāgabalā gāṅgerukī śatāvarī gokṣurakau prasiddhau pātālagaruḍī chirahaṇṭiśabdavācyā //
Bhāvaprakāśa
BhPr, 7, 3, 168.3 tataḥ sa pāvakadrāvaiḥ svinnaḥ syādatidīptimān //
BhPr, 7, 3, 237.1 tataḥ pacecca taddrāvairdolāyantre dinaṃ sudhīḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 37.1, 2.1 dravadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 3.1 capalaṃ mṛdulaṃ snigdhaṃ drutadrāvaśca gauravam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.3 tālakaṃ tu dvayostulyaṃ śaṭhīdrāveṇa mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 138.1, 2.0 saptāhaṃ saptadinaṃ jambīrajair drāvair bhāvyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 punarnavā varṣābhūḥ devadālī nirguṇḍī taṇḍulīyakaṃ meghanādaḥ tiktakośātakī jālinī eṣāṃ drāvairdinaikaṃ mardayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 289.2, 1.0 śuddhaṃ rasendraṃ bhāgaikaṃ dvibhāgaṃ gandhakaṃ śuddhaṃ tayoḥ kajjalikāṃ kṛtvā tatra tīkṣṇabhavaṃ cūrṇaṃ sarvatulyaṃ kanyādrāvairmardayet tato golakaṃ kṛtvā eraṇḍapatrairveṣṭayitvā tāmrasampuṭe dhānyarāśau sthāpayet tataḥ kuṭhāracchinnādyair bhāvayet //
Mugdhāvabodhinī
MuA zu RHT, 18, 40.3, 4.0 pūrvauṣadhasaṃyutaṃ nāgaṃ ahimārarasaiḥ karavīradrāvaiḥ puṭitaṃ kuryāt //
MuA zu RHT, 18, 50.2, 2.0 mākṣikeṇa nihataṃ māritaṃ yat śulvaṃ śilayā manaḥśilayā nāgaṃ ca nihataṃ māritaṃ ubhayaṃ tulyāṃśaṃ samabhāgaṃ kāryaṃ punar jambīrarasaiḥ jambīradrāvaiḥ saindhavasahitam ubhayaṃ puṭitaṃ bhāvitaṃ satpacedvahninā pakvaṃ kuryāt //
Rasakāmadhenu
RKDh, 1, 5, 10.1 ekaikasya punar drāvaiḥ puṭamekaṃ pradāpayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 70.2, 7.0 athavā citrakadrāvaiḥ kāñjike tridinaṃ pacet //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 41.2, 2.0 samabhāganīlāñjanasaṃyutaṃ tīkṣṇalohaṃ samabhāgena ṭaṅkaṇaṃ dattvāndhamūṣāyāṃ dṛḍhaṃ dhmātaṃ sadyadā nāgāpekṣayāpyatimṛdu kṛṣṇavarṇaṃ śīghradrāvaṃ ca bhavettadaitad varanāgam ucyate //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 43, 2.0 yathā varalohakavidhau satīkṣṇatāmrasya dhmānena drutasya lakucadrāve nikṣepo'trādhyāye prāguktaḥ sa ḍhālanaśabdena paribhāṣyate //
RRSṬīkā zu RRS, 9, 16.3, 9.2 drāvaṃ kṣiptvā punardadyātpunaḥ pāko vidhīyate //
Rasasaṃketakalikā
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
Yogaratnākara
YRā, Dh., 75.2 dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /
YRā, Dh., 304.2 trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet //
YRā, Dh., 317.1 lakucadrāvasampiṣṭaiḥ śilātālakagandhakaiḥ /
YRā, Dh., 333.1 sindūraṃ nimbukadrāvaiḥ piṣṭvā vahnau viśoṣayet /
YRā, Dh., 349.1 godugdhe triphalākvāthe bhṛṅgadrāve samāṃśake /