Occurrences

Āpastambadharmasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Lalitavistara
Mahābhārata
Rāmāyaṇa
Śvetāśvataropaniṣad
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Mukundamālā
Mṛgendratantra
Rasendracintāmaṇi
Rājanighaṇṭu
Tantrāloka
Vetālapañcaviṃśatikā
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 1, 18, 16.0 saṅghānnam abhojyam //
Arthaśāstra
ArthaŚ, 1, 18, 9.1 pāṣaṇḍasaṃghadravyam aśrotriyopabhogyaṃ vā devadravyam āḍhyavidhavādravyaṃ vā gūḍham anupraviśya sārthayānapātrāṇi ca madanarasayogenātisaṃdhāyāpaharet //
ArthaŚ, 4, 3, 34.1 tena mṛgapaśupakṣisaṃghagrāhapratīkārā vyākhyātāḥ //
Avadānaśataka
AvŚat, 2, 1.2 atha pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāvikṣat /
AvŚat, 2, 4.2 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena siṃhasya senāpater niveśanaṃ tenopasaṃkrāntaḥ /
AvŚat, 11, 2.5 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena nāvikagrāmakas tenopasaṃkrāntaḥ /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
AvŚat, 14, 3.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto nāḍakanthām anuprāptaḥ /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 16, 6.4 tatas tena rājñā ītipraśamanahetor bhagavān śrāvakasaṃghatraimāsye bhaktenopanimantritaḥ /
AvŚat, 23, 3.2 tataḥ pūrvāhṇe nivāsya pātracīvaram ādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto rājagṛhaṃ piṇḍāya prāvikṣat /
Aṣṭasāhasrikā
ASāh, 3, 11.8 enaṃ hyāśrayaṃ niśritya sarvajñajñānasya prabhāvanā bhavati buddhaśarīraprabhāvanā bhavati dharmaśarīraprabhāvanā bhavati saṃghaśarīraprabhāvanā bhavati /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 86.0 saṅghodghau gaṇapraśaṃsayoḥ //
Aṣṭādhyāyī, 4, 3, 127.0 saṅghāṅkalakṣaṇeṣv añyañiñām aṇ //
Aṣṭādhyāyī, 5, 1, 58.0 saṅkhyāyāḥ sañjñāsaṅghasūtrādhyayaneṣu //
Lalitavistara
LalVis, 1, 72.1 upasaṃkramya bhagavān prajñapta evāsane nyaṣīdadbodhisattvagaṇapuraskṛtaḥ śrāvakasaṃghapuraskṛtaḥ //
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 14, 27.1 iti hi bhikṣavo bodhisattvo 'pareṇa kālasamayena paścimena nagaradvāreṇodyānabhūmimabhiniṣkraman mahatā vyūhena so 'drākṣīt puruṣaṃ mṛtaṃ kālagataṃ mañce samāropitaṃ cailavitānīkṛtaṃ jñātisaṃghaparivṛtaṃ sarvai rudadbhiḥ krandadbhiḥ paridevamānaiḥ prakīrṇakeśaiḥ pāṃśvavakīrṇaśirobhirurāṃsi tāḍayadbhirutkrośadbhiḥ pṛṣṭhato 'nugacchadbhiḥ /
Mahābhārata
MBh, 1, 23, 1.7 sāgarāmbuparikṣiptaṃ pakṣisaṃghanināditam //
MBh, 1, 138, 16.1 svasāraṃ vasudevasya śatrusaṃghāvamardinaḥ /
MBh, 1, 155, 46.1 tacchrutvā sarvapāñcālāḥ praṇeduḥ siṃhasaṃghavat /
MBh, 1, 179, 22.8 kṣiptvā tu tat pārthivasaṃghamadhye varāya vavre dvijavīramadhye /
MBh, 1, 185, 24.2 seyaṃ tathānena mahātmaneha kṛṣṇā jitā pārthivasaṃghamadhye //
MBh, 1, 219, 28.1 bhūtasaṃghasahasrāśca dīnāścakrur mahāsvanam /
MBh, 3, 155, 63.2 gajasaṃghasamābādhaṃ siṃhavyāghrasamāyutam //
MBh, 6, 82, 43.2 ghoram āyodhanaṃ jajñe bhūtasaṃghasamākulam //
MBh, 6, 89, 3.2 tam ekam abhyadhāvanta nadantaḥ siṃhasaṃghavat //
MBh, 6, 99, 36.2 kravyādasaṃghasaṃkīrṇā yamarāṣṭravivardhinī //
MBh, 6, 112, 65.2 śarasaṃghamahājvālaḥ kṣatriyān samare 'dahat //
MBh, 7, 18, 11.1 athāstram arisaṃghaghnaṃ tvāṣṭram abhyasyad arjunaḥ /
MBh, 7, 68, 45.1 śaraiśca śataśo viddhāste saṃghāḥ saṃghacāriṇaḥ /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 149, 21.1 tataḥ sa parighābhena dviṭsaṃghaghnena bāhunā /
MBh, 8, 5, 13.1 yam āśritya mahābāhuṃ dviṣatsaṃghaghnam acyutam /
MBh, 8, 11, 25.1 bāṇasaṃghāvṛtaṃ ghoram ākāśaṃ samapadyata /
MBh, 8, 13, 25.2 yathānurūpaṃ pratipūjya taṃ janaṃ jagāma saṃśaptakasaṃghahā punaḥ //
MBh, 8, 24, 49.2 prapannārtivināśāya brahmadviṭsaṃghaghātine //
MBh, 8, 27, 58.2 āheyo viṣavān ugro narāśvadvipasaṃghahā //
MBh, 8, 32, 9.1 tad aśvasaṃghabahulaṃ mattanāgarathākulam /
MBh, 8, 45, 63.2 etān ahatvā na mayā tu śakyam ito 'payātuṃ ripusaṃghagoṣṭhāt //
MBh, 8, 58, 4.1 sa pakṣisaṃghācaritam ākāśaṃ pūrayañ śaraiḥ /
MBh, 9, 10, 17.1 tatastad yuddham atyugram abhavat saṃghacāriṇām /
MBh, 9, 43, 23.2 śailaputryā sahāsīnaṃ bhūtasaṃghaśatair vṛtam //
MBh, 9, 60, 63.2 pāñcālā bhṛśasaṃhṛṣṭā vineduḥ siṃhasaṃghavat //
MBh, 12, 48, 6.1 bhūtasaṃghānucaritaṃ rakṣogaṇaniṣevitam /
MBh, 12, 82, 25.1 bhedād vināśaḥ saṃghānāṃ saṃghamukhyo 'si keśava /
MBh, 12, 103, 19.2 udārasārā mahatī rurusaṃghopamā camūḥ //
MBh, 12, 194, 3.1 prajāpatiṃ śreṣṭhatamaṃ pṛthivyāṃ devarṣisaṃghapravaro maharṣiḥ /
MBh, 13, 112, 93.2 makṣikāsaṃghavaśago bahūnmāsān bhavatyuta /
MBh, 13, 127, 3.2 apsarogaṇasaṃkīrṇe bhūtasaṃghaniṣevite //
MBh, 13, 127, 4.1 tatra devo mudā yukto bhūtasaṃghaśatair vṛtaḥ /
MBh, 14, 35, 13.2 siddhasaṃghaparijñātaṃ purākalpaṃ sanātanam //
MBh, 14, 39, 4.1 saṃhatya kurvate yātrāṃ sahitāḥ saṃghacāriṇaḥ /
MBh, 14, 39, 12.1 dūrād api hi dṛśyante sahitāḥ saṃghacāriṇaḥ /
Rāmāyaṇa
Rām, Bā, 50, 24.2 praśāntahariṇākīrṇaṃ dvijasaṃghaniṣevitam //
Rām, Ay, 13, 28.1 tad adrikūṭācalameghasaṃnibhaṃ mahāvimānottamaveśmasaṃghavat /
Rām, Ay, 50, 10.1 mātaṃgayūthānusṛtaṃ pakṣisaṃghānunāditam /
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Ār, 6, 16.2 ṛṣisaṃghānucaritaḥ sadā mūlaphalair yutaḥ //
Rām, Ār, 17, 25.1 tatas tu sā rākṣasasaṃghasaṃvṛtaṃ kharaṃ janasthānagataṃ virūpitā /
Rām, Su, 12, 43.1 iyaṃ ca nalinī ramyā dvijasaṃghaniṣevitā /
Rām, Su, 54, 13.2 vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam //
Rām, Yu, 61, 52.2 dadarśa puṇyāni mahāśramāṇi surarṣisaṃghottamasevitāni //
Śvetāśvataropaniṣad
ŚvetU, 6, 21.2 atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag ṛṣisaṅghajuṣṭam //
Amarakośa
AKośa, 2, 262.1 vṛndabhedāḥ samairvargaḥ saṃghasārthau tu jantubhiḥ /
Bodhicaryāvatāra
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
BoCA, 10, 42.2 nityaṃ syāt saṃghasāmagrī saṃghakāryaṃ ca sidhyatu //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 2.2 śramaṇāṃ dṛṣṭavān asmi śiṣyāsaṃghapuraḥsarīm //
Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Divyāvadāna
Divyāv, 1, 468.0 saṃghamelakas tatra kālo bhaviṣyati praśnasya vyākaraṇāya //
Divyāv, 2, 604.0 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthāpitā //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 193.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣusaṃghaparivṛto bhikṣusaṃghapuraskṛto yena rājño vāsavasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 3, 209.0 atha ratnaśikhī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena dhanasaṃmatasya rājño bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 6, 94.0 kaiścicchrāvakabodhau cittānyutpāditāni kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau kaiścinmūrdhāgatāni kaiścinmūrdhānaḥ kaiściduṣṇagatānyāsāditāni kaiścit satyānulomāḥ kṣāntayaḥ kaiścitsrotaāpattiphalaṃ sākṣātkṛtam kaiścit sakṛdāgāmiphalam kaiścit sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam yadbhūyasā buddhanimnā dharmapravaṇāḥ saṃghaprāgbhārā vyavasthāpitāḥ //
Divyāv, 7, 16.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena anāthapiṇḍadasya gṛhapaterbhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 7, 94.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena rājñaḥ prasenajitaḥ kauśalasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 8, 29.0 atha bhagavān bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛtaḥ saṃbahulaiśca śrāvastīnivāsibhirvaṇigbrāhmaṇagṛhapatibhiḥ sārdhaṃ magadheṣu janapadeṣu cārikāṃ prakrāntaḥ //
Divyāv, 8, 35.0 adrākṣīttaccaurasahasraṃ bhagavantaṃ sārthaparivṛtaṃ bhikṣusaṃghapuraskṛtam //
Divyāv, 8, 52.0 punarapi bhagavān sārthaparivṛto bhikṣusaṃghapuraskṛto rājagṛhāt śrāvastīṃ samprasthitaḥ //
Divyāv, 8, 55.0 saptamaṃ tu vāraṃ bhagavān sārtharahito bhikṣusaṃghapuraskṛtaḥ śrāvastyā rājagṛhaṃ samprasthitaḥ //
Divyāv, 8, 56.0 adrākṣīccaurasahasraṃ buddhaṃ bhagavantaṃ sārthavirahitaṃ bhikṣusaṃghaparivṛtam //
Divyāv, 8, 80.0 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena tasya caurasahasrasya bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 11, 9.1 bhagavāṃśca pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto vaiśālīṃ piṇḍāya prāviśat //
Divyāv, 12, 413.1 yadbhūyasā sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 12, 414.1 atha bhagavāṃstāṃ parṣadaṃ buddhanimnāṃ dharmapravaṇāṃ saṃghaprāgbhārāṃ vyavasthāpyotthāyāsanāt prakrāntaḥ //
Divyāv, 13, 223.1 yāvadbhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 13, 332.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena śuśumāragirīyakānāṃ brāhmaṇagṛhapatīnāṃ bhaktābhisārastenopasaṃkrāntaḥ //
Divyāv, 13, 450.1 atha bhagavān pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yenānāthapiṇḍadasya niveśanaṃ tenopasaṃkrāntaḥ //
Divyāv, 16, 26.0 tau buddhadharmasaṃghāvalambanayā smṛtyā kālagatau cāturmahārājakāyikeṣu deveṣūpapannau //
Divyāv, 17, 136.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 17, 418.1 nārīgaṇavirājitam apsaraḥsahasrasaṃghaniṣevitaṃ tūryanādābhināditam upetamannapānam //
Divyāv, 18, 215.1 tasya ca gṛhapater nagaraṃ praviśato 'bhimukhaṃ bhagavān bhikṣusaṃghaparivṛtaḥ samprāptaḥ //
Divyāv, 18, 442.1 yataḥ sa bhagavān bhikṣusaṃghapuraskṛto 'dhiṣṭhānapraveśābhimukhaḥ samprasthitaḥ //
Divyāv, 19, 151.1 yadbhūyasā sā parṣadbuddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
Divyāv, 19, 527.1 atha vipaśyī samyaksambuddhaḥ pūrvāhṇe nivāsya pātracīvaramādāya bhikṣugaṇaparivṛto bhikṣusaṃghapuraskṛto yena bandhumato rājño bhaktābhisārastenopasaṃkrāntaḥ //
Kirātārjunīya
Kir, 14, 44.2 mahodayānām api saṃghavṛttitāṃ sahāyasādhyāḥ pradiśanti siddhayaḥ //
Kūrmapurāṇa
KūPur, 1, 32, 2.1 tatra mandākinīṃ puṇyām ṛṣisaṅghaniṣevitām /
KūPur, 1, 43, 37.1 ityete devagandharvasiddhasaṅghaniṣevitāḥ /
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 2, 17, 10.1 apāṅktyānnaṃ ca saṅghānnaṃ śastrājīvasya caiva hi /
Laṅkāvatārasūtra
LAS, 2, 55.1 saṃghaste syātkatividhaḥ saṃghabhedaḥ kathaṃ bhavet /
Liṅgapurāṇa
LiPur, 1, 21, 66.1 siddhasaṃghānugītāya mahābhāgāya vai namaḥ /
LiPur, 1, 103, 74.1 vaktuṃ mayā sureśāni ṛṣisaṃghābhipūjitam /
Matsyapurāṇa
MPur, 116, 6.1 suśītaśīghrapānīyāṃ dvijasaṃghaniṣevitām /
MPur, 153, 161.1 caturyojanavistīrṇaṃ siddhasaṃghapariṣkṛtam /
MPur, 154, 304.2 vihaṅgasaṃghasaṃjuṣṭaṃ kalpapādapasaṃkaṭam //
Viṣṇusmṛti
ViSmṛ, 1, 22.2 alisaṃghālakāṃ śubhrāṃ bandhujīvādharāṃ śubhām //
Bhāratamañjarī
BhāMañj, 5, 517.2 nirghoṣo vāhinīsaṅghasaṃgharṣaprabhavo 'bhavat //
BhāMañj, 7, 654.1 visṛṣṭā rākṣasendreṇa śailasaṃghapramāthinī /
BhāMañj, 14, 186.2 visṛṣṭeṣvabhavatko 'pi brahmasaṅghamahotsavaḥ //
Mukundamālā
MukMā, 1, 11.1 tṛṣṇātoye madanapavanoddhūtamohormimāle dārāvarte sahajatanayagrāhasaṃghākule ca /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 30.1 vaśyākrāntis tatparijñānayogo bhogānicchā vighnasaṃghavyapāyaḥ /
Rasendracintāmaṇi
RCint, 3, 52.1 hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /
Rājanighaṇṭu
RājNigh, Pipp., 214.2 gucchasaṅghādipuṣpāntā jñeyā sā lodhrapuṣpiṇī /
Tantrāloka
TĀ, 16, 46.1 dhātūnsamāharetsaṃghakramādekaikaśo 'thavā /
Vetālapañcaviṃśatikā
VetPV, Intro, 54.1 samagraduḥkhanilayaṃ bhūtasaṃghapradharṣaṇam /
Haribhaktivilāsa
HBhVil, 3, 113.2 gopīnāṃ nayanotpalārcitatanuṃ gogopasaṅghāvṛtaṃ govindaṃ kalaveṇuvādanaparaṃ divyāṅgabhūṣaṃ bhaje //
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 71.2 yaduta gṛdhrakūṭaparvatagataṃ māṃ dharmaṃ nirdeśayantaṃ drakṣyati bodhisattvagaṇaparivṛtaṃ bodhisattvagaṇapuraskṛtaṃ śrāvakasaṃghamadhyagatam //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 140.2 saṃsevanasnānadānaiḥ pāpasaṅghaharāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 42, 67.2 jagāmādarśanaṃ devo bhūtasaṅghasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 90, 39.2 acintayadgarutmantaṃ śatrusaṅghavināśanam //
SkPur (Rkh), Revākhaṇḍa, 109, 8.2 vidhvastahastyaśvarathānmahātmā jagrāha cakraṃ ripusaṅghanāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 2.2 prāgudakpravaṇe deśe munisaṅghaniṣevitam //
SkPur (Rkh), Revākhaṇḍa, 157, 11.2 sa yāti lokaṃ garuḍadhvajasya vidhūtapāpaḥ surasaṅghapūjyatām //
SkPur (Rkh), Revākhaṇḍa, 167, 5.2 kṛtvāhamāspadaṃ tatra dvijasaṃghasamāyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 186, 35.1 jagāmākāśamāviśya bhūtasaṅghasamanvitā /