Occurrences

Baudhāyanadharmasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 5, 4.2 sravantīṣv aniruddhāsu trayo varṇā dvijātayaḥ /
Vasiṣṭhadharmasūtra
VasDhS, 2, 2.1 trayo varṇā dvijātayo brāhmaṇakṣatriyavaiśyāḥ //
Mahābhārata
MBh, 1, 68, 61.1 vedeṣvapi vadantīmaṃ mantravādaṃ dvijātayaḥ /
MBh, 1, 112, 9.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
MBh, 1, 202, 10.1 rājarṣayo mahāyajñair havyakavyair dvijātayaḥ /
MBh, 1, 202, 16.2 niyamāṃstadā parityajya vyadravanta dvijātayaḥ //
MBh, 2, 12, 8.21 anuraktāḥ prajā āsann āgopālā dvijātayaḥ //
MBh, 2, 71, 34.1 avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ /
MBh, 3, 1, 41.1 anujagmuś ca tatraitān snehāt kecid dvijātayaḥ /
MBh, 3, 67, 21.2 anveṣanto nalaṃ rājan nādhijagmur dvijātayaḥ //
MBh, 3, 82, 43.2 vāsiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ //
MBh, 3, 86, 6.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 3, 187, 23.2 śāntātmāno jitakrodhāḥ prāpnuvanti dvijātayaḥ //
MBh, 3, 277, 15.2 saṃtānaṃ hi paro dharma ityāhur māṃ dvijātayaḥ //
MBh, 3, 288, 14.1 dvijātayo mahābhāgā vṛddhabālatapasviṣu /
MBh, 3, 293, 12.2 nāmāsya vasuṣeṇeti tataścakrur dvijātayaḥ //
MBh, 5, 6, 1.3 buddhimatsu narāḥ śreṣṭhā narāṇāṃ tu dvijātayaḥ //
MBh, 5, 35, 7.3 asmākaṃ khalvime lokāḥ ke devāḥ ke dvijātayaḥ //
MBh, 5, 94, 11.2 udīryamāṇaṃ rājānaṃ krodhadīptā dvijātayaḥ //
MBh, 5, 138, 16.1 adya tvām abhiṣiñcantu cāturvaidyā dvijātayaḥ /
MBh, 5, 165, 15.1 balajyeṣṭhaṃ smṛtaṃ kṣatraṃ mantrajyeṣṭhā dvijātayaḥ /
MBh, 7, 10, 32.1 yam āhuḥ sarvapitaraṃ vāsudevaṃ dvijātayaḥ /
MBh, 7, 69, 41.2 karotu svasti te brahmā svasti cāpi dvijātayaḥ /
MBh, 7, 69, 53.1 rakṣyā me satataṃ devāḥ sahendrāḥ sadvijātayaḥ /
MBh, 7, 133, 23.1 bāhubhiḥ kṣatriyāḥ śūrā vāgbhiḥ śūrā dvijātayaḥ /
MBh, 11, 23, 42.1 gacchantyabhimukhā gaṅgāṃ droṇaśiṣyā dvijātayaḥ /
MBh, 12, 1, 5.1 anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ /
MBh, 12, 29, 31.2 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ //
MBh, 12, 29, 64.2 yasya karmāṇi bhūrīṇi kathayanti dvijātayaḥ //
MBh, 12, 29, 126.2 yasyādeśena tad vittaṃ vyabhajanta dvijātayaḥ //
MBh, 12, 56, 31.1 evaṃ caiva naraśreṣṭha rakṣyā eva dvijātayaḥ /
MBh, 12, 78, 33.1 tasmād rājñā viśeṣeṇa vikarmasthā dvijātayaḥ /
MBh, 12, 91, 9.1 na vedān anuvartanti vratavanto dvijātayaḥ /
MBh, 12, 99, 11.1 nānena kratubhir mukhyair iṣṭaṃ naiva dvijātayaḥ /
MBh, 12, 111, 2.2 āśrameṣu yathokteṣu yathoktaṃ ye dvijātayaḥ /
MBh, 12, 214, 1.2 dvijātayo vratopetā yad idaṃ bhuñjate haviḥ /
MBh, 12, 224, 61.2 paricārayajñāḥ śūdrāstu tapoyajñā dvijātayaḥ //
MBh, 12, 230, 12.2 paricārayajñāḥ śūdrāśca japayajñā dvijātayaḥ //
MBh, 12, 262, 22.2 ta ete divi dṛśyante jyotirbhūtā dvijātayaḥ //
MBh, 12, 285, 25.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 12, 289, 2.2 sāṃkhyāḥ sāṃkhyaṃ praśaṃsanti yogā yogaṃ dvijātayaḥ /
MBh, 12, 289, 4.1 vadanti kāraṇaṃ cedaṃ sāṃkhyāḥ samyag dvijātayaḥ /
MBh, 12, 290, 108.2 na cābudhānām api te dvijātayo ye jñānam etannṛpate 'nuraktāḥ //
MBh, 12, 324, 7.2 ūcur dvijātayo devān eṣa chetsyati saṃśayam //
MBh, 13, 10, 63.1 brāhmaṇāḥ kṣatriyā vaiśyāstrayo varṇā dvijātayaḥ /
MBh, 13, 31, 49.2 nehāsti kṣatriyaḥ kaścit sarve hīme dvijātayaḥ //
MBh, 13, 33, 15.2 nāsurair na piśācaiśca śakyā jetuṃ dvijātayaḥ //
MBh, 13, 36, 13.3 bhujavīryā hi rājāno vāgastrāśca dvijātayaḥ //
MBh, 13, 47, 7.2 brāhmaṇaḥ kṣatriyo vaiśyastrayo varṇā dvijātayaḥ /
MBh, 13, 58, 29.2 sa devaḥ sā gatir nānyā tathāsmākaṃ dvijātayaḥ //
MBh, 13, 93, 1.2 dvijātayo vratopetā haviste yadi bhuñjate /
MBh, 13, 128, 30.3 bhūmidevā mahābhāgāḥ sadā loke dvijātayaḥ //
MBh, 13, 142, 16.1 samudagradhvajān dṛṣṭvā kapān sarve dvijātayaḥ /
MBh, 14, 44, 6.2 gāvaścatuṣpadām ādir manuṣyāṇāṃ dvijātayaḥ //
MBh, 14, 91, 1.3 turagaṃ taṃ yathāśāstram ālabhanta dvijātayaḥ //
Manusmṛti
ManuS, 2, 24.1 etān dvijātayo deśān saṃśrayeran prayatnataḥ /
ManuS, 3, 15.1 hīnajātistriyaṃ mohād udvahanto dvijātayaḥ /
ManuS, 3, 236.2 na ca dvijātayo brūyur dātrā pṛṣṭā havirguṇān //
ManuS, 8, 311.2 dvijātaya ivejyābhiḥ pūyante satataṃ nṛpāḥ //
ManuS, 10, 1.1 adhīyīraṃs trayo varṇāḥ svakarmasthā dvijātayaḥ /
ManuS, 10, 4.1 brāhmaṇaḥ kṣatriyo vaiśyas trayo varṇā dvijātayaḥ /
ManuS, 10, 20.1 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
ManuS, 10, 100.1 yaiḥ karmabhiḥ pracaritaiḥ śuśrūṣyante dvijātayaḥ /
ManuS, 11, 151.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
ManuS, 11, 227.1 etair dvijātayaḥ śodhyā vratair āviṣkṛtainasaḥ /
Rāmāyaṇa
Rām, Bā, 58, 12.1 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ /
Rām, Ay, 61, 1.2 sametya rājakartāraḥ sabhām īyur dvijātayaḥ //
Rām, Ay, 61, 12.1 nārājake janapade yajñaśīlā dvijātayaḥ /
Rām, Ay, 82, 26.1 abhiṣekṣyanti kākutstham ayodhyāyāṃ dvijātayaḥ /
Rām, Ār, 10, 50.1 vivikteṣu ca tīrtheṣu kṛtasnānā dvijātayaḥ /
Rām, Ār, 64, 34.1 yat tat pretasya martyasya kathayanti dvijātayaḥ /
Rām, Yu, 26, 17.2 mukhyair yajñair yajantyete nityaṃ taistair dvijātayaḥ //
Rām, Utt, 85, 5.1 paurāṇikāñśabdavido ye ca vṛddhā dvijātayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 74.1 iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ /
BKŚS, 2, 44.1 athāniṣṭaphalaṃ svapnaṃ jānanto 'pi dvijātayaḥ /
BKŚS, 2, 49.2 yathāpradhānamilitāḥ pṛṣṭāḥ svapnaṃ dvijātayaḥ //
BKŚS, 20, 58.2 samastās tarpitā yena dakṣiṇābhir dvijātayaḥ //
BKŚS, 23, 84.2 parapākanivṛttā hi sādhuvṛttā dvijātayaḥ //
Harivaṃśa
HV, 15, 9.1 yathā ca vartamānās te saṃsāreṣu dvijātayaḥ /
Harṣacarita
Harṣacarita, 1, 251.1 yasmād ajāyanta vātsyāyanā nāma gṛhamunayaḥ āśritaśrautā apy anālambitālīkabakakākavaḥ kṛtakukkuṭavratā apy abaiḍālavṛttayaḥ vivarjitajanapaṅktayaḥ parihṛtakapaṭakīrakucīkūrcākūtāḥ agṛhītagahvarāḥ nyakkṛtanikṛtayaḥ prasannaprakṛtayaḥ vihatavikṛtayaḥ paraparīvādaparācīnacetovṛttayaḥ varṇatrayavyāvṛttiviśuddhāndhasaḥ dhīradhiṣaṇāḥ vidhūtādhyeṣaṇāḥ asaṃkasukasvabhāvāḥ praṇatapraṇayinaḥ śamitasamastaśākhāntarasaṃśītayaḥ udghāṭitasamagragranthārthagranthayaḥ kavayaḥ vāgminaḥ vimatsarāḥ parasubhāṣitavyasaninaḥ vidagdhaparihāsavedinaḥ paricayapeśalāḥ sarvātithayaḥ sarvasādhusaṃmatāḥ sarvasattvasādhāraṇasauhārdadravārdrīkṛtahṛdayāḥ tathā sarvaguṇopetā rājasenānabhibhūtāḥ kṣamābhāja āśritanandanāḥ anistriṃśā vidyādharāḥ ajaḍāḥ kalāvantaḥ adoṣāstārakāḥ aparopatāpino bhāsvantaḥ anuṣmāṇo hutabhujaḥ akusṛtayo bhoginaḥ astambhāḥ puṇyālayāḥ aluptakratukriyā dakṣāḥ avyālāḥ kāmajitaḥ asādhāraṇā dvijātayaḥ //
Kūrmapurāṇa
KūPur, 1, 20, 49.1 yat tvayā sthāpitaṃ liṅgaṃ drakṣyantīha dvijātayaḥ /
KūPur, 1, 28, 5.1 nādhīyate kalau vedān na yajanti dvijātayaḥ /
KūPur, 1, 28, 8.2 anyāni caiva karmāṇi na kurvanti dvijātayaḥ //
KūPur, 2, 2, 1.3 yanna devā vijānanti yatanto 'pi dvijātayaḥ //
KūPur, 2, 14, 40.2 āptaḥ priyo 'tha vidhivat ṣaḍadhyāpyā dvijātayaḥ /
KūPur, 2, 20, 23.2 tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ //
KūPur, 2, 22, 33.1 ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ /
KūPur, 2, 22, 81.1 śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ /
KūPur, 2, 33, 32.2 punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ //
KūPur, 2, 36, 40.1 tatra snātvā divaṃ yānti saśarīrā dvijātayaḥ /
KūPur, 2, 41, 15.1 atra prāṇān parityajya niyamena dvijātayaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 7.1 brahmakṣatraviśo yasmādyuktāstasmāddvijātayaḥ /
LiPur, 1, 23, 6.2 tasmādguhyatvamāpannaṃ ye vetsyanti dvijātayaḥ //
LiPur, 1, 23, 12.1 ye cāpi vāmadeva tvāṃ jñāsyantīha dvijātayaḥ /
LiPur, 1, 24, 4.1 kasyāṃ vā yugasaṃbhūtyāṃ drakṣyantīha dvijātayaḥ /
LiPur, 1, 30, 31.2 vratairvā bhagavadbhaktā bhaviṣyanti dvijātayaḥ //
LiPur, 1, 40, 5.2 nādhīyante tadā vedānna yajanti dvijātayaḥ //
Matsyapurāṇa
MPur, 16, 2.1 śrāddheṣu bhojanīyā ye ye ca varjyā dvijātayaḥ /
MPur, 16, 43.1 yasmādannāddhṛtā mātrā bhakṣayanti dvijātayaḥ /
MPur, 17, 68.2 yugmā dvijātayaḥ pūjyā vastrakārtasvarādibhiḥ //
MPur, 49, 38.1 smṛtāḥ śaibyāstato gargāḥ kṣatropetā dvijātayaḥ /
MPur, 49, 41.1 gargāḥ saṃkṛtayaḥ kāvyāḥ kṣatropetā dvijātayaḥ /
MPur, 50, 5.1 mudgalasyāpi maudgalyāḥ kṣatropetā dvijātayaḥ /
MPur, 144, 38.1 nādhīyate tathā vedānna yajante dvijātayaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 50.2 tasya te pratigṛhṇanto na lipyante dvijātayaḥ //
Viṣṇupurāṇa
ViPur, 4, 1, 28.1 amādyad indraḥ somena dakṣiṇābhir dvijātayaḥ /
ViPur, 4, 2, 7.3 rathītarāṇāṃ pravarāḥ kṣatropetā dvijātayaḥ //
ViPur, 4, 19, 23.1 gargācchiniḥ tataś ca gārgyāḥ śainyāḥ kṣatropetā dvijātayo babhūvuḥ //
ViPur, 4, 19, 60.1 mudgalācca maudgalyāḥ kṣatropetā dvijātayo babhūvuḥ //
Viṣṇusmṛti
ViSmṛ, 2, 2.1 teṣām ādyā dvijātayas trayaḥ //
ViSmṛ, 26, 6.1 hīnajātiṃ striyaṃ mohād udvahanto dvijātayaḥ /
ViSmṛ, 56, 2.1 yeṣāṃ japyaiśca homaiśca dvijātayaḥ pāpebhyaḥ pūyante //
ViSmṛ, 62, 9.1 hṛtkaṇṭhatālugābhiśca yathāsaṃkhyaṃ dvijātayaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 21.1 hṛtkaṇṭhatālugābhis tu yathāsaṃkhyaṃ dvijātayaḥ /
YāSmṛ, 3, 255.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 21, 45.2 iti bruvāṇaṃ nṛpatiṃ pitṛdevadvijātayaḥ /
BhāgPur, 11, 2, 19.2 karmatantrapraṇetāra ekāśītir dvijātayaḥ //
Bhāratamañjarī
BhāMañj, 8, 89.1 sarvasādhāraṇā yoṣāḥ sarvabhakṣyā dvijātayaḥ /
BhāMañj, 13, 1294.2 sadā dvijātayaḥ pūjyāste sarvatra parāyaṇam //
Garuḍapurāṇa
GarPur, 1, 94, 8.1 hṛtkaṇṭhatālugābhistu yathāsaṃkhyaṃ dvijātayaḥ /
GarPur, 1, 94, 25.1 brāhmaṇakṣattriyaviśas tasmādete dvijātayaḥ /
Kathāsaritsāgara
KSS, 1, 3, 36.1 śrutvā pradānavārtāṃ tāmāyayuste dvijātayaḥ /
KSS, 1, 5, 5.2 uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ //
KSS, 5, 1, 216.2 nagarād gamyatām asmād ityāhustvāṃ dvijātayaḥ //
Skandapurāṇa
SkPur, 10, 31.1 bhāgaṃ ca tava yajñeṣu dattvā sarve dvijātayaḥ /
SkPur, 10, 34.1 bhāgāndattvā tathānyebhyo ditsavo me dvijātayaḥ /
Ānandakanda
ĀK, 1, 7, 13.1 yathā kāntistathā śīlaṃ kurvantyevaṃ dvijātayaḥ /
Haribhaktivilāsa
HBhVil, 4, 296.2 ebhir bhāgavataiś cihnaiḥ kalikāle dvijātayaḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 40.1 anāthaṃ brāhmaṇaṃ pretaṃ ye vahanti dvijātayaḥ /
ParDhSmṛti, 12, 2.2 punaḥ saṃskāram arhanti trayo varṇā dvijātayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 12.1 dine dine tathāpyevamāśrameṣu dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 21.1 svaśākhotpannamantraiśca japaṃ kuryur dvijātayaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 6.1 dvijātayo mukhājjātāḥ kṣatriyā bāhuyantrataḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 18.2 mantrasaṃskārasampannāstrayo varṇā dvijātayaḥ //