Occurrences

Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gorakṣaśataka
Haṭhayogapradīpikā
Kaiyadevanighaṇṭu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Tarkasaṃgraha
Yogaratnākara

Āpastambaśrautasūtra
ĀpŚS, 16, 17, 15.2 dvividho dvitīyaḥ /
Carakasaṃhitā
Ca, Sū., 12, 16.1 guṇāḥ ṣaḍ dvividho hetur vividhaṃ karma yat punaḥ /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 18, 8.1 prakṛtibhistābhistābhir bhidyamāno dvividhastrividhaścaturvidhā saptavidho 'ṣṭavidhaśca śotha upalabhyate punaścaika evotsedhasāmānyāt //
Ca, Sū., 29, 5.1 dvividhastu khalu bhiṣajo bhavantyagniveśa prāṇānāmeke 'bhisarā hantāro rogāṇāṃ rogāṇāmeke 'bhisarā hantāraḥ prāṇānāmiti //
Ca, Vim., 8, 150.3 snehastu dvividhaḥ sthāvarātmakaḥ jaṅgamātmakaśca /
Ca, Śār., 1, 133.2 dvividhaḥ sukhaduḥkhānāṃ vedanānāṃ pravartakaḥ //
Ca, Cik., 3, 32.1 dvividho vidhibhedena jvaraḥ śārīramānasaḥ /
Ca, Cik., 3, 32.2 punaśca dvividho dṛṣṭaḥ saumyaścāgneya eva vā //
Ca, Cik., 3, 33.1 antarvego bahirvego dvividhaḥ punarucyate /
Mahābhārata
MBh, 12, 16, 8.1 dvividho jāyate vyādhiḥ śārīro mānasastathā /
MBh, 12, 183, 10.9 lokapravādo 'pi ca bhavati dvividhaḥ phalodayaḥ sukṛtāt sukham avāpyate duṣkṛtād duḥkham iti /
MBh, 12, 192, 39.2 dvividhā brāhmaṇā rājan dharmaśca dvividhaḥ smṛtaḥ /
MBh, 13, 17, 117.1 yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ /
MBh, 13, 101, 26.1 dvividho hi smṛto gandha iṣṭo 'niṣṭaśca puṣpajaḥ /
MBh, 14, 12, 1.2 dvividho jāyate vyādhiḥ śārīro mānasastathā /
Manusmṛti
ManuS, 7, 162.2 ubhe yānāsane caiva dvividhaḥ saṃśrayaḥ smṛtaḥ //
ManuS, 7, 164.2 mitrasya caivāpakṛte dvividho vigrahaḥ smṛtaḥ //
ManuS, 7, 168.2 sādhuṣu vyapadeśaś ca dvividhaḥ saṃśrayaḥ smṛtaḥ //
Nyāyasūtra
NyāSū, 1, 1, 8.0 so dvividho dṛṣṭādṛṣṭārthatvāt //
Saundarānanda
SaundĀ, 5, 16.1 saṃkleśapakṣo dvividhaśca dṛṣṭastathā dvikalpo vyavadānapakṣaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 9, 22.2 dhārayā dvividho 'pyeṣa vātavastiriti smṛtaḥ //
AHS, Nidānasthāna, 10, 40.1 dṛṣṭvā pramehaṃ madhuraṃ sapicchaṃ madhūpamaṃ syād dvividho vicāraḥ /
Kāmasūtra
KāSū, 2, 6, 17.1 sa dvividhaḥ pārśvasaṃpuṭa uttānasaṃpuṭaśca /
Kātyāyanasmṛti
KātySmṛ, 1, 246.1 parājayaś ca dvividhaḥ paroktaḥ svokta eva ca /
Kūrmapurāṇa
KūPur, 1, 2, 76.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
KūPur, 2, 11, 5.1 yogastu dvividho jñeyo hyabhāvaḥ prathamo mataḥ /
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 25, 2.1 dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ /
Laṅkāvatārasūtra
LAS, 2, 100.1 atha khalu mahāmatirbodhisattvo mahāsattvaḥ punarapi bhagavantametadavocat katividho bhagavan vijñānānāmutpādasthitinirodho bhavati bhagavānāha dvividho mahāmate vijñānānām utpattisthitinirodho bhavati na ca tārkikā avabudhyante yaduta prabandhanirodho lakṣaṇanirodhaśca /
LAS, 2, 100.2 dvividha utpādo vijñānānām prabandhotpādo lakṣaṇotpādaśca /
Liṅgapurāṇa
LiPur, 1, 86, 10.1 saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ /
Matsyapurāṇa
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
Nāradasmṛti
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 2, 3.1 sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā /
NāSmṛ, 2, 11, 15.1 setus tu dvividho jñeyaḥ kheyo bandhyas tathaiva ca /
NāSmṛ, 2, 19, 60.1 śārīraś cārthadaṇḍaś ca daṇḍas tu dvividhaḥ smṛtaḥ /
Nāṭyaśāstra
NāṭŚ, 6, 24.1 lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 141.0 saṃvyavahāraśca punardvividhaḥ //
PABh zu PāśupSūtra, 4, 9, 2.0 māno'tra dvividhaḥ //
PABh zu PāśupSūtra, 5, 17, 12.0 kālo'tra dvividhaḥ alābhakālaḥ aparyāptikālaśca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 65.0 sa dvividhaḥ pratyāhāraphalaḥ samādhiphalaśceti //
Suśrutasaṃhitā
Su, Sū., 1, 22.2 tasmin kriyā so 'dhiṣṭhānaṃ kasmāt lokasya dvaividhyāt loko hi dvividhaḥ sthāvaro jaṅgamaś ca dvividhātmaka evāgneyaḥ saumyaś ca tadbhūyastvāt pañcātmako vā tatra caturvidho bhūtagrāmaḥ saṃsvedajarāyujāṇḍajodbhijjasaṃjñaḥ tatra puruṣaḥ pradhānaṃ tasyopakaraṇamanyat tasmāt puruṣo 'dhiṣṭhānam //
Su, Sū., 6, 5.1 tatra laghvakṣaroccāraṇamātro 'kṣinimeṣaḥ pañcadaśākṣinimeṣāḥ kāṣṭhā triṃśatkāṣṭhāḥ kalā viṃśatikalo muhūrtaḥ kalādaśabhāgaś ca triṃśanmuhūrtam ahorātraṃ pañcadaśāhorātrāṇi pakṣaḥ sa ca dvividhaḥ śuklaḥ kṛṣṇaś ca tau māsaḥ //
Su, Sū., 11, 6.1 sa dvividhaḥ pratisāraṇīyaḥ pānīyaś ca //
Su, Sū., 26, 7.2 sa dvividhaḥ karṇī ślakṣṇaś ca prāyeṇa vividhavṛkṣapatrapuṣpaphalatulyākṛtayo vyākhyātā vyālamṛgapakṣivaktrasadṛśāś ca //
Su, Sū., 40, 10.9 āgame hi dvividha eva pāko madhuraḥ kaṭukaś ca /
Su, Sū., 40, 10.11 tatra pṛthivyaptejovāyvākāśānāṃ dvaividhyaṃ bhavati guṇasādharmyād gurutā laghutā ca pṛthivyāpaś ca gurvyaḥ śeṣāṇi laghūni tasmād dvividha eva pāka iti //
Su, Cik., 35, 18.1 tatra dvividho bastiḥ nairūhikaḥ snaihikaśca /
Su, Utt., 20, 4.1 kṛmikarṇapratināhau vidradhirdvividhastathā /
Su, Utt., 65, 40.2 yathā abhihitam annapānavidhau caturvidhaṃ cānnam upadiśyate bhakṣyaṃ bhojyaṃ lehyaṃ peyam iti evaṃ caturvidhe vaktavye dvividham abhihitam idam atrohyam annapāne viśiṣṭayor dvayor grahaṇe kṛte caturṇām api grahaṇaṃ bhavatīti caturvidhaścāhāraḥ praviralaḥ prāyeṇa dvividha eva ato dvitvaṃ prasiddham iti /
Sāṃkhyakārikā
SāṃKār, 1, 24.1 abhimāno 'haṃkāras tasmād dvividhaḥ pravartate sargaḥ /
SāṃKār, 1, 52.2 liṅgākhyo bhāvākhyas tasmād dvividhaḥ pravartate sargaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 42.2, 1.2 sa ca dvividhaḥ śabdādyupalabdhilakṣaṇo guṇapuruṣāntaropalabdhilakṣaṇaśca /
SKBh zu SāṃKār, 52.2, 1.4 tasmād bhāvākhyo liṅgākhyaśca dvividhaḥ pravartate sarga iti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 2.0 sa dvividhaḥ bāhya ābhyantaraśceti //
VaiSūVṛ zu VaiśSū, 2, 2, 19.1, 3.0 bāhye'pi dvividhaḥ pratyakṣo'pratyakṣaśca //
Viṣṇupurāṇa
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.11 dvividhaḥ sa yogaḥ cittavṛttinirodha iti //
YSBhā zu YS, 1, 18.1, 2.1 sa khalv ayaṃ dvividhaḥ /
YSBhā zu YS, 3, 44.1, 14.1 sa punar dvividho yutasiddhāvayavo 'yutasiddhāvayavaśca //
Abhidhānacintāmaṇi
AbhCint, 2, 41.1 kālo dvividho 'vasarpiṇyutsarpiṇīvibhedataḥ /
Garuḍapurāṇa
GarPur, 1, 49, 9.1 udāsīnaḥ sādhakaśca gṛhastho dvividho bhavet /
GarPur, 1, 108, 9.1 kālaḥ sūkṣmagatirnityaṃ dvividhaśceha bhāvyate /
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
GarPur, 1, 168, 23.2 rasānāṃ dvividhaḥ pāko kaṭureva ca //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.2 dvividho hi saṃskāro bhavati brāhmo daivaśca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 399.0 evam uktalakṣaṇo brahmacārī dvividhaḥ //
Rasaprakāśasudhākara
RPSudh, 5, 119.1 dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /
Rasaratnasamuccaya
RRS, 2, 75.1 mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
RRS, 2, 102.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /
RRS, 2, 142.1 rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /
Rasendracintāmaṇi
RCint, 7, 8.2 na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ //
Rasendracūḍāmaṇi
RCūM, 10, 95.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ //
RCūM, 10, 110.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
RCūM, 10, 129.1 mākṣiko dvividho hemamākṣikastāramākṣikaḥ /
Rasārṇava
RArṇ, 7, 5.1 mākṣiko dvividhastatra pītaśuklavibhāgataḥ /
RArṇ, 7, 18.1 patito 'patitaśceti dvividhaḥ śaila īśvari /
RArṇ, 7, 47.0 cūrṇapāradabhedena dvividho daradaḥ punaḥ //
Rājanighaṇṭu
RājNigh, Parp., 5.2 punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ //
RājNigh, Śat., 8.2 kālāñjanī dvikārpāsī dvividhaḥ kokilākṣakaḥ //
RājNigh, Mūl., 2.2 rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ //
RājNigh, Sattvādivarga, 56.2 pakṣe tithayo jñeyāḥ pakṣaśca sito'sito dvividhaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 24.2, 9.0 virodhaśca dvividhaḥ svarūpataḥ kāryataśca //
Tantrasāra
TantraS, 8, 3.0 tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ //
Tantrāloka
TĀ, 4, 165.1 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
TĀ, 16, 67.1 itthamekādisaptāntajanmāsau dvividho dvipāt /
TĀ, 16, 144.1 dvividho 'pi hi varṇānāṃ ṣaḍvidho bheda ucyate /
TĀ, 17, 114.1 ityevaṃ dvividho bhāvaḥ śuddhāśuddhaprabhedataḥ /
Ānandakanda
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 22, 1.1 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ /
ĀK, 2, 1, 207.2 karpūrapūrvakaścānyastatrādyo dvividhaḥ smṛtaḥ //
ĀK, 2, 1, 237.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 63.2, 5.0 tatraitaddvitayamapi pāke vyavasthākaraṇam anādṛtya suśrutena dvividhaḥ pāko madhuraḥ kaṭuś cāṅgīkṛtaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 8.0 deśo dvividhaḥ bhūmiḥ śarīraṃ ca //
ĀVDīp zu Ca, Sū., 27, 18.2, 4.0 hastiśyāmākaḥ śyāmākabheda eva nīvāra uḍikā gavedhuko ghuluñcaḥ sa grāmyāraṇyabhedena dvividhaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 177.2, 11.0 gaṇḍīro dvividho raktaḥ śuklaśca tatra yo raktaḥ sa hi kaṭutvena haritavarge paṭhyate yastu śuklo jalajaḥ sa śākavarge paṭhita iti naikasya vargadvaye pāṭhaḥ //
ĀVDīp zu Ca, Vim., 1, 10.2, 20.0 tadevaṃ dūṣaṇadarśanād anyathā vyākhyāyate yad dvividho melako bhavati rasānāṃ doṣāṇāṃ ca prakṛtyanuguṇaḥ prakṛtyananuguṇaśca tatra yo militānāṃ prākṛtaguṇānupamardena melako bhavati sa prakṛtisamasamavāyaśabdenocyate yastu prākṛtaguṇopamardena bhavati sa vikṛtiviṣamasamavāyo 'bhidhīyate vikṛtyā hetubhūtayā viṣamaḥ prakṛtyananuguṇaḥ samavāyo vikṛtiviṣamasamavāya ityarthaḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 2.1 hastamuṣṭiprabhedena moko dvividha ucyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 11.0 saṇḍiśaśca taddvividhaḥ pattrasaṇḍiśaḥ kākamukhasaṇḍiśaśceti //
Abhinavacintāmaṇi
ACint, 1, 72.2 ahorātraṃ sthitaṃ vāpi svaraso dvividho mataḥ //
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 3.2 karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ /
Gorakṣaśataka
GorŚ, 1, 71.1 sa punar dvividho binduḥ pāṇḍuro lohitas tathā /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 71.2 sahitaḥ kevalaś ceti kumbhako dvividho mataḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.2 mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 176.1, 1.0 mahārājagiriḥ śākaviśeṣaḥ rājaśākam itiyāvat sa tu laghusthūlabhedena dvividhaḥ atra ca sthūlo grāhyaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 149, 5.0 khanijo'yaṃ dvividhaḥ //
RRSṬīkā zu RRS, 8, 43, 3.0 atha capalo dvividhaḥ //
RRSṬīkā zu RRS, 11, 86.2, 6.0 evaṃ ca mūrtibandho dvividhaḥ sambhavati //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 13.2 sa dvividho nityo 'nityaś ca /
Tarkasaṃgraha, 1, 17.2 sa dvividhaḥ paramātmā jīvātmā ca /
Tarkasaṃgraha, 1, 21.2 sa ca dvividhaḥ surabhirasurabhiś ca /
Tarkasaṃgraha, 1, 32.3 sa dvividho dvanyātmako varṇātmakaś ceti /
Tarkasaṃgraha, 1, 34.1 sa dvividho yathārtho 'yathārthaś ca /
Yogaratnākara
YRā, Dh., 365.1 gaurīpāṣāṇakaḥ prokto dvividhaḥ śvetaraktakaḥ /