Occurrences

Maitrāyaṇīsaṃhitā

Maitrāyaṇīsaṃhitā
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 6, 8, 33.0 agnīṣomīyaṃ puroḍāśaṃ dvitīyam anunirvapet //
MS, 1, 6, 9, 17.0 tad dvitīyasya ṛtor abhigṛhṇāti //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 6, 9, 19.0 tad yad dvitīyasya ṛtor abhigṛhṇāti dvitīyam eva sapatnasya bhrātṛvyasyendriyaṃ paśūn kṣetraṃ vṛñjāna eti //
MS, 1, 8, 1, 43.0 dvitīyām ajuhot //
MS, 1, 11, 9, 13.0 tayā lokaṃ dvitīyam avṛñjatāsuralokam //
MS, 1, 11, 9, 16.0 taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva //
MS, 2, 1, 6, 10.0 saumāraudraṃ caruṃ nirvaped udaśvity avicitānāṃ vrīhīṇāṃ yaḥ kāmayeta dvitīyam asya loke janeyam iti //
MS, 2, 1, 6, 12.0 dvitīyam evāsya loke janayati //
MS, 2, 1, 6, 15.0 dvitīyam evāsya loke janayati //
MS, 2, 4, 1, 30.0 yad dvitīyaṃ tad badaram //
MS, 2, 5, 2, 4.0 yad dvitīyaṃ sā lohinī //
MS, 2, 10, 3, 5.1 viśvakarmā ced ajaniṣṭa deva ād id gandharvo abhavad dvitīyaḥ /
MS, 3, 11, 8, 2.4 prathamās tvā dvitīyair abhiṣiñcantu /
MS, 3, 11, 8, 2.5 dvitīyās tvā tṛtīyaiḥ /