Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 10.1 pitryaṃ pitṝṇāṃ sambhūtir dharmaścāśramiṇāṃ tathā /
LiPur, 1, 2, 20.2 caturyugapramāṇaṃ ca yugadharmaḥ suvistaraḥ //
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 12.1 saṃkalpaścaiva dharmaś ca hyadharmo dharmasaṃnidhiḥ /
LiPur, 1, 5, 23.2 dharmaṃ prajāpatiṃ jagmuḥ patiṃ paramadurlabhāḥ //
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 5, 34.2 tāsu dharmaprajāṃ vakṣye yathākramamanuttamam //
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 37.2 apramādas tathā bodho buddherdharmasya tau sutau //
LiPur, 1, 5, 38.1 tasmātpañcadaśaivaite tāsu dharmātmajāstviha /
LiPur, 1, 6, 25.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ śaṃkarādiha /
LiPur, 1, 7, 16.2 śatatejāḥ svayaṃdharmo nārāyaṇa iti śrutaḥ //
LiPur, 1, 7, 24.1 vaivasvataś ca sāvarṇir dharmaḥ sāvarṇikaḥ punaḥ /
LiPur, 1, 7, 42.2 vālkalaś ca mahāyogī dharmātmāno mahaujasaḥ //
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 9, 66.1 tasya prasādāddharmaś ca aiśvaryaṃ jñānameva ca /
LiPur, 1, 10, 1.3 dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām //
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 8.1 śrautasmārtasya dharmasya jñānāddharmajña ucyate /
LiPur, 1, 10, 10.2 evamāśramadharmāṇāṃ sādhanātsādhavaḥ smṛtāḥ //
LiPur, 1, 10, 11.2 dharmādharmāviha proktau śabdāvetau kriyātmakau //
LiPur, 1, 10, 12.1 kuśalākuśalaṃ karma dharmādharmāviti smṛtau /
LiPur, 1, 10, 12.2 dhāraṇārthe mahān hyeṣa dharmaśabdaḥ prakīrtitaḥ //
LiPur, 1, 10, 13.2 atreṣṭaprāpako dharma ācāryairupadiśyate //
LiPur, 1, 10, 22.2 śrutismṛtibhyāṃ vihito dharmo varṇāśramātmakaḥ //
LiPur, 1, 10, 23.1 śiṣṭācārāviruddhaś ca sa dharmaḥ sādhurucyate /
LiPur, 1, 10, 30.1 prasīdati na saṃdeho dharmaścāyaṃ dvijottamāḥ /
LiPur, 1, 10, 52.2 śraddhā dharmaḥ paraḥ sūkṣmaḥ śraddhā jñānaṃ hutaṃ tapaḥ //
LiPur, 1, 12, 13.1 dharmopadeśamakhilaṃ kṛtvā te brahmaṇaḥ priyāḥ /
LiPur, 1, 13, 18.2 dharmayogabalopetā munīnāṃ dīrghasattriṇām //
LiPur, 1, 16, 38.2 dharmopadeśamakhilaṃ kṛtvā yogamayaṃ dṛḍham //
LiPur, 1, 17, 83.2 medhākaram abhūdbhūyaḥ sarvadharmārthasādhakam //
LiPur, 1, 20, 69.2 mahāyogendhano dharmo durādharṣo varapradaḥ //
LiPur, 1, 21, 11.1 dharmavṛkṣāya dharmāya sthitīnāṃ prabhave namaḥ /
LiPur, 1, 23, 28.1 mokṣo dharmastathārthaś ca kāmaśceti catuṣṭayam /
LiPur, 1, 23, 29.2 dharmasya pādāścatvāraścatvāro mama putrakāḥ //
LiPur, 1, 24, 6.3 tapasā naiva vṛttena dānadharmaphalena ca //
LiPur, 1, 24, 42.1 bāṣkalaś ca mahāyogī dharmātmāno mahaujasaḥ /
LiPur, 1, 24, 59.2 dharmo nārāyaṇo nāma vyāsastu bhavitā yadā //
LiPur, 1, 24, 140.1 tatra śrutisamūhānāṃ vibhāgo dharmalakṣaṇaḥ /
LiPur, 1, 25, 24.1 śāntidharmeṇa caikena pañcabrahmapavitrakaiḥ /
LiPur, 1, 27, 28.1 dharmādayo vidikṣvete tvanantaṃ kalpayetkramāt /
LiPur, 1, 29, 27.1 indrasyāpi ca dharmajña chinnaṃ savṛṣaṇaṃ purā /
LiPur, 1, 29, 33.1 dharmaścaiva tathā śapto māṇḍavyena mahātmanā /
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 54.1 sampūjitastayā tāṃ tu prāha dharmo dvijaḥ svayam /
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 30, 10.1 tasya tadvacanaṃ śrutvā bhairavaṃ dharmamiśritam /
LiPur, 1, 30, 34.2 tasmātpāśupatī bhaktir dharmakāmārthasiddhidā //
LiPur, 1, 36, 14.1 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca /
LiPur, 1, 36, 22.3 dharmavettā vinītātmā sakhā mama purābhavat //
LiPur, 1, 38, 13.2 saṃkalpaṃ caiva dharmaṃ ca hyadharmaṃ bhagavānprabhuḥ //
LiPur, 1, 38, 16.2 yugadharmānaśeṣāṃś ca kalpayāmāsa viśvasṛk //
LiPur, 1, 39, 3.1 yugadharmānkathaṃ cakre bhagavānpadmasaṃbhavaḥ /
LiPur, 1, 39, 4.3 vyājahāra yathādṛṣṭaṃ yugadharmaṃ suvistaram //
LiPur, 1, 39, 10.2 pādāvaśiṣṭo bhavati yugadharmastu sarvataḥ //
LiPur, 1, 39, 13.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
LiPur, 1, 39, 55.1 vedaśākhāpraṇayanaṃ dharmāṇāṃ saṃkaras tathā /
LiPur, 1, 39, 69.2 ādye kṛte tu dharmo'sti sa tretāyāṃ pravartate //
LiPur, 1, 40, 21.1 prakāśate pratiṣṭhārthaṃ dharmasya vikṛtākṛtiḥ /
LiPur, 1, 40, 24.1 cāturāśramaśaithilye dharmaḥ praticaliṣyati /
LiPur, 1, 40, 34.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
LiPur, 1, 40, 41.2 adhīyante tadā vedāñśūdrā dharmārthakovidāḥ //
LiPur, 1, 40, 46.1 dhanyā dharmaṃ cariṣyanti yugānte dvijasattamāḥ /
LiPur, 1, 40, 46.2 śrutismṛtyuditaṃ dharmaṃ ye carantyanasūyakāḥ //
LiPur, 1, 40, 47.1 tretāyāṃ vārṣiko dharmo dvāpare māsikaḥ smṛtaḥ /
LiPur, 1, 40, 66.2 naṣṭe śraute smārtadharme parasparahatāstadā //
LiPur, 1, 40, 67.2 naṣṭe dharme pratihatāḥ hrasvakāḥ pañcaviṃśakāḥ //
LiPur, 1, 40, 73.1 sāmyāvasthātmako bodhaḥ saṃbodhāddharmaśīlatā /
LiPur, 1, 40, 78.2 teṣāṃ saptarṣayo dharmaṃ kathayantītare'pi ca //
LiPur, 1, 40, 80.1 śrautasmārtakṛtānāṃ ca dharme saptarṣidarśite /
LiPur, 1, 40, 80.2 keciddharmavyavasthārthaṃ tiṣṭhantīha yugakṣaye //
LiPur, 1, 40, 84.1 sukhamāyurbalaṃ rūpaṃ dharmo'rthaḥ kāma eva ca /
LiPur, 1, 40, 85.1 sasaṃdhyāṃśeṣu hīyante yugānāṃ dharmasiddhayaḥ /
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 42, 24.2 vṛṣendraś ca mahātejā dharmo dharmātmajas tathā //
LiPur, 1, 46, 46.2 jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ //
LiPur, 1, 46, 47.1 sukhamāyuḥ svarūpaṃ ca balaṃ dharmo dvijottamāḥ /
LiPur, 1, 47, 12.1 yathākramaṃ sa dharmātmā tatastu tapasi sthitaḥ /
LiPur, 1, 47, 15.1 dharmādharmau na teṣvāstāṃ nottamādhamamadhyamāḥ /
LiPur, 1, 52, 31.1 dharmārthakāmasaṃyukto varṇānāṃ tu svakarmasu /
LiPur, 1, 58, 5.1 dharmaṃ pitṝṇām adhipaṃ nirṛtiṃ piśitāśinām /
LiPur, 1, 61, 41.2 tviṣimān dharmaputrastu somo devo vasustu saḥ //
LiPur, 1, 63, 12.1 prādātsa daśakaṃ dharme kaśyapāya trayodaśa /
LiPur, 1, 63, 15.2 dharmapatnyaḥ samākhyātāstāsāṃ putrānvadāmi vaḥ //
LiPur, 1, 63, 30.1 śukī śukānulūkāṃś ca janayāmāsa dharmataḥ /
LiPur, 1, 63, 45.2 yathopadeśamadyāpi dharmeṇa pratipālyate //
LiPur, 1, 63, 66.1 vibhīṣaṇo'tiśuddhātmā dharmajñaḥ parikīrtitaḥ /
LiPur, 1, 64, 4.2 śaktiḥ śaktimatāṃ śreṣṭho bhrātṛbhiḥ saha dharmavit //
LiPur, 1, 64, 13.1 evamuktvātha dharmajñā karābhyāṃ kamalekṣaṇā /
LiPur, 1, 64, 108.1 tadāha pautraṃ dharmajño vasiṣṭho munibhir vṛtaḥ /
LiPur, 1, 65, 30.1 pratiṣṭhā dharmarājasya sudyumnasya mahātmanaḥ /
LiPur, 1, 65, 31.2 ikṣvākorabhavadvīro vikukṣirdharmavittamaḥ //
LiPur, 1, 65, 48.1 dhanahīnaś ca dharmātmā dṛṣṭavān brahmaṇaḥ sutam /
LiPur, 1, 66, 30.1 mūlakasyāpi dharmātmā rājā śatarathaḥ sutaḥ /
LiPur, 1, 66, 35.1 rāmo daśarathādvīro dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 36.2 rāvaṇaṃ samare hatvā yajñairiṣṭvā ca dharmavit //
LiPur, 1, 66, 50.2 ṛtastasya sutaḥ śrīmānsarvadharmavidāṃvaraḥ //
LiPur, 1, 66, 60.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
LiPur, 1, 66, 69.2 bhavabhaktastu puṇyātmā dharmaniṣṭhaḥ samañjasaḥ //
LiPur, 1, 66, 83.1 ete saṃbodhayāmastvāṃ dharmaṃ ca anupālaya //
LiPur, 1, 68, 4.2 haihayasya tu dāyādo dharma ityabhiviśrutaḥ //
LiPur, 1, 68, 11.1 kṛtāstrā balinaḥ śūrā dharmātmāno manasvinaḥ /
LiPur, 1, 68, 31.2 aśvamedhe tu dharmātmā ṛtvigbhyaḥ pṛthivīṃ dadau //
LiPur, 1, 68, 44.2 dānadharmarato nityaṃ satyaśīlaparāyaṇaḥ //
LiPur, 1, 69, 19.1 śvaphalkaś ca mahārājo dharmātmā yatra vartate /
LiPur, 1, 69, 31.1 ariṣṭanemiraśvaś ca dharmo dharmabhṛdeva ca /
LiPur, 1, 69, 50.2 puruṣo bhagavānkṛṣṇo dharmamokṣaphalapradaḥ //
LiPur, 1, 70, 11.1 dharmādīni ca rūpāṇi lokatattvārthahetavaḥ /
LiPur, 1, 70, 88.2 dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ //
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 185.1 tato'sṛjacca saṃkalpaṃ dharmaṃ caiva sukhāvaham /
LiPur, 1, 70, 185.2 so'sṛjad vyavasāyāttu dharmaṃ devo maheśvaraḥ //
LiPur, 1, 70, 190.1 dharmādayaḥ prathamajāḥ sarve te brahmaṇaḥ sutāḥ /
LiPur, 1, 70, 191.1 gṛhamedhinaḥ purāṇās te dharmas taiḥ sampravartitaḥ /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 207.2 tasmādaho dharmayuktaṃ devatāḥ samupāsate //
LiPur, 1, 70, 253.2 hiṃsrāhiṃsre mṛdukrūre dharmādharme nṛtānṛte //
LiPur, 1, 70, 286.2 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ prabhuḥ //
LiPur, 1, 70, 298.1 yaśaḥ kīrtisutaścāpi ityete dharmasūnavaḥ /
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 303.2 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ //
LiPur, 1, 70, 310.2 havyādāñchrutadharmāṃś ca dharmiṇo hyatha barhiṇaḥ //
LiPur, 1, 71, 33.2 śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā //
LiPur, 1, 71, 33.2 śrautasmārtārthadharmajñaistaddharmanirataiḥ sadā //
LiPur, 1, 71, 55.1 dharmaniṣṭhāś ca te sarve śrautasmārtavidhau sthitāḥ /
LiPur, 1, 71, 67.2 pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam //
LiPur, 1, 71, 67.2 pāpaṃ nudati dharmeṇa dharme sarvaṃ pratiṣṭhitam //
LiPur, 1, 71, 68.1 dharmādaiśvaryamityeṣā śrutireṣā sanātanī /
LiPur, 1, 71, 71.2 tasmātkṛtvā dharmavighnamahaṃ devāḥ svamāyayā //
LiPur, 1, 71, 72.4 kartuṃ vyavasitaścābhūddharmavighnaṃ surāriṇām //
LiPur, 1, 71, 73.2 māyī māyāmayaṃ teṣāṃ dharmavighnārthamacyutaḥ //
LiPur, 1, 71, 78.2 dharmās tathā praṇaśyantu śrautasmārtā na saṃśayaḥ //
LiPur, 1, 71, 83.1 strīdharmaṃ cākarotstrīṇāṃ duścāraphalasiddhidam /
LiPur, 1, 71, 87.2 puraikā muniśārdūlāḥ sarvadharmān sadā patim //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 71, 93.2 evaṃ naṣṭe tadā dharme śrautasmārte suśobhane //
LiPur, 1, 71, 95.1 strīdharme nikhile naṣṭe durācāre vyavasthite /
LiPur, 1, 72, 10.1 dharmo virāgo daṇḍo'sya yajñā daṇḍāśrayāḥ smṛtāḥ /
LiPur, 1, 72, 11.1 yugāntakoṭī tau tasya dharmakāmāvubhau smṛtau /
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 1, 75, 17.2 dharmādharmau japo homo dhyānināṃ saṃnidhiḥ sadā //
LiPur, 1, 75, 38.1 bhaktyā ca yogena śubhena yuktā viprāḥ sadā dharmaratā viśiṣṭāḥ /
LiPur, 1, 77, 6.2 kartavyaṃ sarvayatnena dharmakāmārthasiddhaye //
LiPur, 1, 77, 30.1 kartavyaḥ sarvayatnena dharmakāmārthamuktaye /
LiPur, 1, 78, 6.2 ahiṃseyaṃ paro dharmaḥ sarveṣāṃ prāṇināṃ dvijāḥ //
LiPur, 1, 79, 11.2 kalpite cāsane sthāpya dharmajñānamaye śubhe //
LiPur, 1, 83, 14.1 dharmakāmārthamokṣārthaṃ sarvapāpaviśuddhaye /
LiPur, 1, 84, 22.2 sarvavrateṣvayaṃ dharmaḥ sāmānyo rudrapūjanam //
LiPur, 1, 85, 26.2 varṇānvarṇavibhāgāṃś ca sarvadharmāṃś ca śobhanān //
LiPur, 1, 85, 28.1 tiṣṭhanti śāśvatā dharmā devāḥ sarvamidaṃ jagat /
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 128.2 ācāraḥ paramo dharma ācāraḥ paramaṃ tapaḥ //
LiPur, 1, 85, 133.1 varṇāśramavidhānoktaṃ dharmaṃ kurvīta yatnataḥ //
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 86, 11.2 tadvaśādeva sarveṣāṃ dharmādharmau na saṃśayaḥ //
LiPur, 1, 86, 16.1 nivṛttilakṣaṇo dharmaḥ samarthānām ihocyate /
LiPur, 1, 86, 63.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
LiPur, 1, 86, 111.2 dharmādharmau hi teṣāṃ ca tadvaśāttanusaṃgrahaḥ //
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 86, 144.1 jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ /
LiPur, 1, 86, 147.2 sarvato dharmaniṣṭhaś ca sadotsāhī samāhitaḥ //
LiPur, 1, 86, 149.2 sadā mumukṣurdharmajñaḥ svātmalakṣaṇalakṣaṇaḥ //
LiPur, 1, 88, 73.2 saṃsāraḥ pūrvadharmasya bhāvanābhiḥ praṇoditaḥ //
LiPur, 1, 88, 75.1 nityaṃ samārabheddharmaṃ saṃsārabhayapīḍitaḥ /
LiPur, 1, 89, 6.2 avirodhena dharmasya careta pṛthivīmimām //
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 32.1 pitāmahenopadiṣṭo dharmaḥ sākṣātsanātanaḥ /
LiPur, 1, 89, 69.2 kuśāṃbunā susaṃprokṣya gṛhṇīyāddharmavittamaḥ //
LiPur, 1, 89, 88.1 spṛṣṭvā pretaṃ trirātreṇa dharmārthaṃ snānamucyate /
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
LiPur, 1, 89, 116.1 dvādaśyāṃ dharmatattvajñaṃ śrautasmārtapravartakam /
LiPur, 1, 89, 120.2 ityevaṃ saṃprasaṃgena yatīnāṃ dharmasaṃgrahe //
LiPur, 1, 90, 5.1 tasmād yogaṃ praśaṃsanti dharmayuktā manīṣiṇaḥ /
LiPur, 1, 90, 9.2 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ //
LiPur, 1, 90, 11.1 asadvādo na kartavyo yatinā dharmalipsunā /
LiPur, 1, 92, 49.1 dharmasyopaniṣat satyaṃ mokṣasyopaniṣac chamaḥ /
LiPur, 1, 92, 63.1 viṣayāsaktacitto'pi tyaktadharmaratirnaraḥ /
LiPur, 1, 95, 2.3 dharmajñaḥ satyasampannas tapasvī cābhavatsudhīḥ //
LiPur, 1, 96, 23.1 tvayā dharmāś ca vedāś ca śubhe mārge pratiṣṭhitāḥ /
LiPur, 1, 98, 39.1 dharmakarmākṣamaḥ kṣetraṃ bhagavān bhaganetrabhit /
LiPur, 1, 98, 49.1 samāyukto nivṛttātmā dharmayuktaḥ sadāśivaḥ /
LiPur, 1, 98, 101.2 nirāvaraṇadharmajño viriñco viṣṭaraśravāḥ //
LiPur, 1, 98, 123.2 bījādhyakṣo bījakartā dhanakṛd dharmavardhanaḥ //
LiPur, 1, 100, 35.2 tataḥ prajāpatiṃ dharmaṃ kaśyapaṃ ca jagadgurum //
LiPur, 1, 102, 12.2 kuladharmāśrayaṃ rakṣan bhūdharasya mahātmanaḥ //
LiPur, 1, 103, 9.2 vedā mantrās tathā yajñāḥ stomā dharmāś ca sarvaśaḥ //
LiPur, 1, 104, 2.3 dharmavighnaṃ tadā kartuṃ daityānāmabhavandvijāḥ //
LiPur, 1, 104, 10.1 kālāgnirudrarūpāya dharmādyaṣṭapadāya ca /
LiPur, 1, 105, 16.2 tasya dharmasya vighnaṃ ca kuru svargapathe sthitaḥ //
LiPur, 1, 105, 29.2 daityānāṃ dharmavighnaṃ ca cakārāsau gaṇeśvaraḥ //
LiPur, 1, 107, 38.2 kartuṃ daityādhamaḥ kaścid dharmavighnaṃ ca nānyathā //
LiPur, 2, 1, 3.2 mune samastadharmāṇāṃ pāragas tvaṃ mahāmate /
LiPur, 2, 1, 4.1 nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam /
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 2, 9.1 kiṃ vadāmi ca te bhūyo vada dharmabhṛtāṃ vara //
LiPur, 2, 3, 85.1 vāyavyaṃ ca tatheśānaṃ saṃsadaṃ prāpya dharmavit /
LiPur, 2, 4, 21.2 pūjayetsarvayatnena dharmakāmārthamuktaye //
LiPur, 2, 5, 56.2 brūhi dharmabhṛtāṃ śreṣṭha sarvalakṣaṇaśobhitā //
LiPur, 2, 5, 59.2 rahasyāhūya dharmātmā mama dehi sutāmimām //
LiPur, 2, 5, 60.2 tāvubhau saha dharmātmā praṇipatya bhayārditaḥ //
LiPur, 2, 5, 128.2 nāradaḥ prāha dharmātmā āvayormadhyataḥ sthitaḥ //
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 8, 23.2 tathā cacāra durbuddhistyaktvā dharmagatiṃ parām //
LiPur, 2, 9, 6.1 merupṛṣṭhe munivaraḥ śrutvā dharmamanuttamam /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 12, 10.2 dharmaṃ vitanvate loke sasyapākādikāraṇam //
LiPur, 2, 14, 8.2 buddheḥ sā mūrtirityuktā dharmādyaṣṭāṅgasaṃyutā //
LiPur, 2, 17, 22.1 dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
LiPur, 2, 17, 22.1 dharmaṃ dharmeṇa sarvāṃśca tarpayāmi svatejasā /
LiPur, 2, 19, 18.2 brahmāsanasthaṃ varadaṃ dharmajñānāsanopari //
LiPur, 2, 20, 7.1 dharmakāmārthamuktyarthaṃ manasā karmaṇā girā /
LiPur, 2, 20, 10.2 varṇāśramakṛtairdharmairviparītaṃ kvacitsamam //
LiPur, 2, 20, 11.1 śivena kathitaṃ śāstraṃ dharmakāmārthamuktaye /
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 20, 28.1 te yogyāḥ śivadharmiṣṭhāḥ śivadharmaparāyaṇāḥ /
LiPur, 2, 20, 28.2 saṃyatā dharmasampannāḥ śrutismṛtipathānugāḥ //
LiPur, 2, 20, 44.2 śiṣyaṃ parīkṣya dharmajñaṃ dhārmikaṃ vedapāragam //
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
LiPur, 2, 21, 83.2 śivārcanārthaṃ dharmārthakāmamokṣaphalapradaḥ //
LiPur, 2, 22, 61.2 pūjanīyāḥ prayatnena dharmakāmārthasiddhaye //
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 24, 30.1 tasmātpariharedrājā dharmakāmārthamuktaye /
LiPur, 2, 26, 13.1 śāntyā bījāṅkurānantadharmādyairapi saṃyute /
LiPur, 2, 27, 8.2 śakrāya kathitaṃ pūrvaṃ dharmakāmārthamokṣadam //
LiPur, 2, 27, 21.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
LiPur, 2, 27, 23.1 sitaraktahiraṇyābhakṛṣṇā dharmādayaḥ kramāt /
LiPur, 2, 28, 14.1 śivārcanaprakāreṇa śivadharmeṇa nānyathā /
LiPur, 2, 28, 15.1 dharmakāmārthamuktyarthaṃ karmaṇaiva mahātmanā /
LiPur, 2, 28, 81.1 etāni caiva sarvāṇi prārambhe dharmakarmaṇi /
LiPur, 2, 41, 2.2 aṣṭottaraśatenāpi vṛṣabhaṃ dharmarūpiṇam //
LiPur, 2, 41, 7.2 tīkṣṇaśṛṅgāya vidmahe dharmapādāya dhīmahi /
LiPur, 2, 41, 8.1 mantreṇānena sampūjya vṛṣaṃ dharmavivṛddhaye /
LiPur, 2, 45, 54.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ namaḥ //
LiPur, 2, 45, 55.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevāya ṛtaṃ svāhā //
LiPur, 2, 45, 56.1 mahādeva satyaṃ me gopāya śraddhāṃ dharme mahādevasya patnyai ṛtaṃ namaḥ //
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 55, 37.1 ṣaṭcatvāriṃśadadhyāyaṃ dharmakāmārthamokṣadam /