Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 22.2 catasraḥ saṃhitāḥ puṇyā dharmakāmārthamokṣadāḥ //
KūPur, 1, 1, 24.1 yatra dharmārthakāmānāṃ mokṣasya ca munīśvarāḥ /
KūPur, 1, 1, 121.1 indradyumnāya viprāya jñānaṃ dharmādigocaram /
KūPur, 1, 2, 2.2 purāṇaṃ puṇyadaṃ nṛṇāṃ mokṣadharmānukīrtanam //
KūPur, 1, 2, 17.2 atharvaśiraso 'dhyetṝn dharmajñān parivarjaya //
KūPur, 1, 2, 29.2 sa jñeyaḥ paramo dharmo nānyaśāstreṣu saṃsthitaḥ //
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 35.3 bhṛgvādayastadvadanācchrutvā dharmānathocire //
KūPur, 1, 2, 37.1 dānamadhyayanaṃ yajño dharmaḥ kṣatriyavaiśyayoḥ /
KūPur, 1, 2, 38.1 śuśrūṣaiva dvijātīnāṃ śūdrāṇāṃ dharmasādhanam /
KūPur, 1, 2, 40.2 gṛhasthasya samāsena dharmo 'yaṃ munipuṅgavāḥ //
KūPur, 1, 2, 41.2 saṃvibhāgo yathānyāyaṃ dharmo 'yaṃ vanavāsinām //
KūPur, 1, 2, 42.2 samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 50.2 tasmād gārhasthyamevaikaṃ vijñeyaṃ dharmasādhanam //
KūPur, 1, 2, 51.1 parityajedarthakāmau yau syātāṃ dharmavarjitau /
KūPur, 1, 2, 51.2 sarvalokaviruddhaṃ ca dharmamapyācarenna tu //
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 52.1 dharmāt saṃjāyate hyartho dharmāt kāmo 'bhijāyate /
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 52.2 dharma evāpavargāya tasmād dharmaṃ samāśrayet //
KūPur, 1, 2, 53.1 dharmaścārthaśca kāmaśca trivargastriguṇo mataḥ /
KūPur, 1, 2, 53.2 sattvaṃ rajastamaśceti tasmāddharmaṃ samāśrayet //
KūPur, 1, 2, 55.1 yasmin dharmasamāyuktāvarthakāmau vyavasthitau /
KūPur, 1, 2, 56.1 dharmāt saṃjāyate mokṣo hyarthāt kāmo 'bhijāyate /
KūPur, 1, 2, 57.1 ya evaṃ veda dharmārthakāmamokṣasya mānavaḥ /
KūPur, 1, 2, 58.1 tasmādarthaṃ ca kāmaṃ ca tyaktvā dharmaṃ samāśrayet /
KūPur, 1, 2, 58.2 dharmāt saṃjāyate sarvamityāhurbrahmavādinaḥ //
KūPur, 1, 2, 59.1 dharmeṇa dhāryate sarvaṃ jagat sthāvarajaṅgamam /
KūPur, 1, 2, 60.1 karmaṇā prāpyate dharmo jñānena ca na saṃśayaḥ /
KūPur, 1, 2, 65.2 sāmāsikamimaṃ dharmaṃ cāturvarṇye 'bravīnmanuḥ //
KūPur, 1, 2, 97.1 varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
KūPur, 1, 7, 33.3 dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca //
KūPur, 1, 7, 35.1 śrotrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ /
KūPur, 1, 7, 37.2 āsthāya mānavaṃ rūpaṃ dharmastaiḥ sampravartitaḥ //
KūPur, 1, 7, 42.2 tasmādaho dharmayuktā devatāḥ samupāsate //
KūPur, 1, 7, 62.1 hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte /
KūPur, 1, 8, 3.2 rajaḥsattvaṃ ca saṃvṛtya vartamānāṃ svadharmataḥ //
KūPur, 1, 8, 16.1 patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 8, 23.2 yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ //
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 8, 29.1 ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 10, 51.2 namo dharmādhigamyāya yogagamyāya te namaḥ //
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 10, 88.1 saṃkalpaṃ caiva dharmaṃ ca yugadharmāṃśca śāśvatān /
KūPur, 1, 11, 100.2 vairāgyaiśvaryadharmātmā brahmamūrtir hṛdisthitā /
KūPur, 1, 11, 108.1 guhyavidyātmavidyā ca dharmavidyātmabhāvitā /
KūPur, 1, 11, 148.1 dharmodayā bhānumatī yogijñeyā manojavā /
KūPur, 1, 11, 169.2 suprabhā sustanā gaurī dharmakāmārthamokṣadā //
KūPur, 1, 11, 171.2 sarvaśaktyāsanārūḍhā dharmādharmārthavarjitā //
KūPur, 1, 11, 192.1 vedavidyāvratasnātā dharmaśīlānilāśanā /
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 206.2 dharmaśāstrārthakuśalā dharmajñā dharmavāhanā //
KūPur, 1, 11, 207.1 dharmādharmavinirmātrī dhārmikāṇāṃ śivapradā /
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 1, 11, 207.2 dharmaśaktirdharmamayī vidharmā viśvadharmiṇī //
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 208.2 dharmopadeṣṭrī dharmātmā dharmagamyā dharādharā //
KūPur, 1, 11, 242.2 aiśvaryavijñānavirāgadharmaiḥ samanvitaṃ devi nato 'smi rūpam //
KūPur, 1, 11, 266.1 dharmāt saṃjāyate bhaktirbhaktyā samprāpyate param /
KūPur, 1, 11, 266.2 śrutismṛtibhyāmudito dharmo yajñādiko mataḥ //
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 267.1 nānyato jāyate dharmo vedād dharmo hi nirbabhau /
KūPur, 1, 11, 267.2 tasmānmumukṣurdharmārtho madrūpaṃ vedamāśrayet //
KūPur, 1, 11, 270.1 ye na kurvanti taddharmaṃ tadarthaṃ brahmanirmitam /
KūPur, 1, 11, 271.1 na ca vedād ṛte kiṃcicchāstradharmābhidhāyakam /
KūPur, 1, 11, 276.2 svāyaṃbhuvo manur dharmān munīnāṃ pūrvamuktavān //
KūPur, 1, 11, 277.1 śrutvā cānye 'pi munayastanmukhād dharmamuttamam /
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 277.2 cakrurdharmapratiṣṭhārthaṃ dharmaśāstrāṇi caiva hi //
KūPur, 1, 11, 279.2 niyogād brahmaṇo rājaṃsteṣu dharmaḥ pratiṣṭhitaḥ //
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 11, 282.2 caturvedaiḥ sahoktāni dharmo nānyatra vidyate //
KūPur, 1, 11, 283.1 evaṃ paitāmahaṃ dharmaṃ manuvyāsādayaḥ param /
KūPur, 1, 11, 285.1 tasmāt sarvaprayatnena dharmārthaṃ vedamāśrayet /
KūPur, 1, 11, 285.2 dharmeṇa sahitaṃ jñānaṃ paraṃ brahma prakāśayet //
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 13.1 pravaktā sarvaśāstrāṇāṃ dharmajño guṇavatsalaḥ /
KūPur, 1, 13, 23.1 so 'dhītya vidhivad vedān dharmeṇa tapasi sthitaḥ /
KūPur, 1, 13, 23.2 matiṃ cakre bhāgyayogāt saṃnyāsaṃ prati dharmavit //
KūPur, 1, 13, 25.1 tatra dharmapadaṃ nāma dharmasiddhipradaṃ vanam /
KūPur, 1, 15, 2.2 tadā sasarja bhūtāni maithunenaiva dharmataḥ //
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 15, 5.1 dadau sa daśa dharmāya kaśyapāya trayodaśa /
KūPur, 1, 15, 10.3 saṃkalpāyāstu saṃkalpo dharmaputrā daśa smṛtāḥ //
KūPur, 1, 15, 15.3 kadrurmuniśca dharmajñā tatputrān vai nibodhata //
KūPur, 1, 15, 109.2 saṃgacchate mahādeva dharmo vedād vinirbabhau //
KūPur, 1, 15, 198.2 aiśvaryadharmāsanasaṃsthitāya namaḥ parāntāya bhavodbhavāya //
KūPur, 1, 16, 2.2 pālayāmāsa dharmeṇa trailokyaṃ sacarācaram //
KūPur, 1, 16, 7.1 so 'bravīd bhagavān devo dharmayuktaṃ mahāsuram /
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 9.2 dharmāṇāṃ paramaṃ dharmaṃ brūhi me brahmavittama //
KūPur, 1, 16, 10.2 sarvaguhyatamaṃ dharmamātmajñānamanuttamam //
KūPur, 1, 16, 21.2 namo dharmavijñānaniṣṭhāya tubhyaṃ namaste varāhāya bhūyo namaste //
KūPur, 1, 16, 22.1 namaste sahasrārkacandrābhamūrte namo vedavijñānadharmābhigamya /
KūPur, 1, 16, 37.1 yasya sā jagatāṃ mātā śaktistaddharmadhāriṇī /
KūPur, 1, 16, 40.2 jagāma śaraṇaṃ viśvaṃ pālayāmāsa dharmataḥ //
KūPur, 1, 19, 30.2 svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ //
KūPur, 1, 19, 34.2 adhītya vedān vidhivat putrānutpādya dharmataḥ /
KūPur, 1, 19, 43.3 nāntareṇa tapaḥ kaściddharmaḥ śāstreṣu dṛśyate //
KūPur, 1, 19, 46.1 tvaṃ tu dharmarato nityaṃ pālayaitadatandritaḥ /
KūPur, 1, 20, 1.2 tridhanvā rājaputrastu dharmeṇāpālayanmahīm /
KūPur, 1, 20, 17.2 rāmo dāśarathir vīro dharmajño lokaviśrutaḥ //
KūPur, 1, 20, 25.2 rāmaḥ paramadharmātmā senāmiva ca ṣaṇmukhaḥ //
KūPur, 1, 20, 29.2 bāḍhamityabravīd vākyaṃ tathā rāmo 'pi dharmavit //
KūPur, 1, 20, 45.2 setuṃ paramadharmātmā rāvaṇaṃ hatavān prabhuḥ //
KūPur, 1, 20, 54.1 rāmo 'pi pālayāmāsa rājyaṃ dharmaparāyaṇaḥ /
KūPur, 1, 21, 4.1 nahuṣaḥ prathamasteṣāṃ dharmajño lokaviśrutaḥ /
KūPur, 1, 21, 10.1 tairiyaṃ pṛthivī sarvā dharmataḥ paripālitā /
KūPur, 1, 21, 13.2 haihayasyābhavat putro dharma ityabhiviśrutaḥ //
KūPur, 1, 21, 19.2 kṛtāstrā balinaḥ śūrā dharmātmāno namasvinaḥ //
KūPur, 1, 21, 22.2 jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ //
KūPur, 1, 21, 23.1 tamūcuritare putrā nāyaṃ dharmastavānagha /
KūPur, 1, 21, 24.1 tānabravīnmahātejā eṣa dharmaḥ paro mama /
KūPur, 1, 21, 35.2 ārādhanaṃ paro dharmo murārer amitaujasaḥ //
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 23, 13.2 dānadharmarato nityaṃ samyakśīlaparāyaṇaḥ //
KūPur, 1, 26, 4.1 sthāpayitvā jagat kṛtsnaṃ loke dharmāṃśca śāśvatān /
KūPur, 1, 27, 2.3 pārthaḥ paramadharmātmā pāṇḍavaḥ śatrutāpanaḥ //
KūPur, 1, 27, 12.2 pālayādya paraṃ dharmaṃ svakīyaṃ mucyase bhayāt //
KūPur, 1, 27, 13.2 pṛṣṭavān praṇipatyāsau yugadharmān dvijottamāḥ //
KūPur, 1, 27, 14.2 praṇamya devamīśānaṃ yugadharmān sanātanān //
KūPur, 1, 27, 15.1 vakṣyāmi te samāsena yugadharmān nareśvara /
KūPur, 1, 27, 20.1 ādye kṛtayuge dharmaścatuṣpādaḥ sanātanaḥ /
KūPur, 1, 27, 53.2 itihāsapurāṇāni dharmaśāstrāṇi suvrata //
KūPur, 1, 27, 57.1 ādye kṛte tu dharmo 'sti sa tretāyāṃ pravartate /
KūPur, 1, 28, 9.2 āmnāyadharmaśāstrāṇi purāṇāni kalau yuge //
KūPur, 1, 28, 13.2 śūdrā dharmaṃ cariṣyanti yugānte samupasthite //
KūPur, 1, 28, 28.2 vṛthā dharmaṃ cariṣyanti kalau tasmin yugāntike //
KūPur, 1, 28, 34.2 sarvavedāntasāraṃ hi dharmān vedanidarśitān //
KūPur, 1, 29, 4.2 mahādevāśrayāḥ puṇyā mokṣadharmān sanātanān //
KūPur, 1, 29, 5.2 māhātmyaṃ devadevasya dharmān vedanidarśitān //
KūPur, 1, 29, 8.1 kecid dhyānaṃ praśaṃsanti dharmamevāpare janāḥ /
KūPur, 1, 33, 4.2 jambukeśvaramityuktaṃ dharmākhyaṃ tīrthamuttamam //
KūPur, 1, 33, 13.1 bhūteśvaraṃ tathā tīrthaṃ tīrthaṃ dharmasamudbhavam /
KūPur, 1, 33, 22.2 uvāca śiṣyān dharmātmā svān deśān gantum arhatha //
KūPur, 1, 34, 41.3 karmaṇā manasā vācā satyadharmapratiṣṭhitaḥ //
KūPur, 1, 38, 43.2 asūta putraṃ dharmajñaṃ mahābāhumarindamam //
KūPur, 1, 39, 12.3 tatra dharmaḥ sa bhagavān viṣṇurnārāyaṇaḥ sthitaḥ //
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 47, 11.1 sarve dharmaparā nityaṃ nityaṃ muditamānasāḥ /
KūPur, 1, 48, 9.2 na varṇāśramadharmāśca na nadyo na ca parvatāḥ //
KūPur, 1, 49, 2.2 tathāvatārān dharmārthamīśānasya kalau yuge //
KūPur, 1, 51, 15.1 dālabhyaśca mahāyogī dharmātmano mahaujasaḥ /
KūPur, 2, 1, 2.1 tatreśvareśvaro devo varṇibhirdharmatatparaiḥ /
KūPur, 2, 1, 12.1 ime hi munayaḥ śāntāstāpasā dharmatatparāḥ /
KūPur, 2, 1, 16.2 aṅgirā rudrasahito bhṛguḥ paramadharmavit //
KūPur, 2, 1, 19.1 apaśyaṃste mahāyogamṛṣiṃ dharmasutaṃ śucim /
KūPur, 2, 5, 15.1 śāśvataiśvaryavibhavaṃ dharmādhāraṃ durāsadam /
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 6, 28.2 vināyako dharmanetā so 'pi madvacanāt kila //
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 11, 15.1 ahiṃsāyāḥ paro dharmo nāstyahiṃsā paraṃ sukham /
KūPur, 2, 11, 17.2 steyaṃ tasyānācaraṇādasteyaṃ dharmasādhanam //
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
KūPur, 2, 11, 105.2 dharmaṃ samāśrayet tasmānmuktaye niyataṃ dvijāḥ //
KūPur, 2, 11, 140.2 tadvadākhilalokānāṃ rakṣaṇaṃ dharmasaṃgraham //
KūPur, 2, 12, 18.2 abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ //
KūPur, 2, 12, 35.2 sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā //
KūPur, 2, 12, 37.2 na tābhyāmananujñāto dharmamanyaṃ samācaret //
KūPur, 2, 12, 38.2 dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ //
KūPur, 2, 12, 44.2 bhobhavatpūrvakaṃ tvenamabhibhāṣeta dharmavit //
KūPur, 2, 13, 8.1 anuṣṇābhir aphenābhir aduṣṭābhiś ca dharmataḥ /
KūPur, 2, 14, 33.2 gurudāreṣu kurvīta satāṃ dharmamanusmaran //
KūPur, 2, 14, 37.2 vedamadhyāpayed dharmaṃ purāṇāṅgāni nityaśaḥ //
KūPur, 2, 14, 39.2 śakto 'nnado'rtho svaḥsādhuradhyāpyā daśa dharmataḥ //
KūPur, 2, 14, 47.2 dharmāṅgāni purāṇāni māṃsaistarpayate surān //
KūPur, 2, 14, 66.2 dharmanaipuṇyakāmānāṃ pūtigandhe ca nityaśaḥ //
KūPur, 2, 14, 80.2 na dharmaśāstreṣvanyeṣu parvaṇyetāni varjayet //
KūPur, 2, 14, 81.1 eṣa dharmaḥ samāsena kīrtito brahmacāriṇām /
KūPur, 2, 15, 17.1 na dharmaṃ khyāpayed vidvān na pāpaṃ gūhayedapi /
KūPur, 2, 15, 31.2 dayeti munayaḥ prāhuḥ sākṣād dharmasya sādhanam //
KūPur, 2, 15, 32.2 vijñānamiti tad vidyād yena dharmo vivardhate //
KūPur, 2, 15, 33.2 dharmakāryānnivṛttaścenna tad vijñānamiṣyate //
KūPur, 2, 15, 38.1 dharmasyāyatanaṃ yatnāccharīraṃ paripālayet /
KūPur, 2, 15, 39.1 nityadharmārthakāmeṣu yujyeta niyato dvijaḥ /
KūPur, 2, 15, 39.2 na dharmavarjitaṃ kāmamarthaṃ vā manasā smaret //
KūPur, 2, 15, 40.1 sīdannapi hi dharmeṇa na tvadharmaṃ samācaret /
KūPur, 2, 15, 40.2 dharmo hi bhagavān devo gatiḥ sarveṣu jantuṣu //
KūPur, 2, 15, 42.1 yastvimaṃ niyataṃ vipro dharmādhyāyaṃ paṭhecchuciḥ /
KūPur, 2, 16, 9.2 dharmārthaṃ kevalaṃ viprā hyanyathā patito bhavet //
KūPur, 2, 16, 10.2 kṣudhārtairnānyathā viprā dharmavidbhiriti sthitiḥ //
KūPur, 2, 16, 11.1 na dharmasyāpadeśena pāpaṃ kṛtvā vrataṃ caret /
KūPur, 2, 16, 14.1 baiḍālavratinaḥ pāpā loke dharmavināśakāḥ /
KūPur, 2, 16, 19.2 kulānyakulatāṃ yānti yāni hīnāni dharmataḥ //
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 52.1 na caivāsmai vrataṃ dadyānna ca dharmaṃ vaded budhaḥ /
KūPur, 2, 18, 3.1 brāhme muhūrte tūtthāya dharmamarthaṃ ca cintayet /
KūPur, 2, 18, 30.1 yo 'nyatra kurute yatnaṃ dharmakārye dvijottamaḥ /
KūPur, 2, 18, 54.2 avekṣeta ca śāstrāṇi dharmādīni dvijottamaḥ /
KūPur, 2, 19, 26.2 sa śūdreṇa samo loke sarvadharmavivarjitaḥ //
KūPur, 2, 21, 3.1 ye somapā virajaso dharmajñāḥ śāntacetasaḥ /
KūPur, 2, 21, 6.2 mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ //
KūPur, 2, 22, 69.1 svādhyāyaṃ śrāvayedeṣāṃ dharmaśāstrāṇi caiva hi /
KūPur, 2, 23, 88.2 dadyāccānnaṃ sodakumbhaṃ pratyahaṃ pretadharmataḥ //
KūPur, 2, 23, 92.2 strīṇāṃ tu bhartṛśuśrūṣā dharmo nānya iheṣyate //
KūPur, 2, 24, 6.1 eṣa dharmaḥ paro nityam apadharmo 'nya ucyate /
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 24, 16.2 dharmo vimuktaye sākṣācchrautaḥ smārto dvidhā punaḥ //
KūPur, 2, 24, 18.1 ubhāvabhihitau dharmau vedādeva viniḥsṛtau /
KūPur, 2, 24, 19.1 dharmeṇābhigato yaistu vedaḥ saparibṛṃhaṇaḥ /
KūPur, 2, 24, 20.2 sa dharmaḥ kathitaḥ sadbhirnānyeṣāmiti dhāraṇā //
KūPur, 2, 24, 21.1 purāṇaṃ dharmaśāstraṃ ca vedānāmupabṛṃhaṇam /
KūPur, 2, 24, 21.2 ekasmād brahmavijñānaṃ dharmajñānaṃ tathaikataḥ //
KūPur, 2, 24, 22.1 dharmaṃ jijñāsamānānāṃ tatpramāṇataraṃ smṛtam /
KūPur, 2, 24, 22.2 dharmaśāstraṃ purāṇaṃ tad brahmajñāne parā pramā //
KūPur, 2, 24, 23.1 nānyato jāyate dharmo brahmavidyā ca vaidikī /
KūPur, 2, 24, 23.2 tasmād dharmaṃ purāṇaṃ ca śraddhātavyaṃ dvijātibhiḥ //
KūPur, 2, 25, 1.3 dvijāteḥ paramo dharmo vartanāni nibodhata //
KūPur, 2, 25, 14.2 śreyān paraḥ paro jñeyo dharmato lokajittamaḥ //
KūPur, 2, 25, 20.1 dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam /
KūPur, 2, 25, 20.2 dharmāviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ //
KūPur, 2, 25, 21.1 yo'rtho dharmāya nātmārthaḥ so 'rtho 'narthastathetaraḥ /
KūPur, 2, 26, 1.2 athātaḥ sampravakṣyāmi dānadharmamanuttamam /
KūPur, 2, 26, 7.2 dānaṃ tat kāmyam ākhyātam ṛṣibhirdharmacintakaiḥ //
KūPur, 2, 26, 8.2 cetasā dharmayuktena dānaṃ tad vimalaṃ śivam //
KūPur, 2, 26, 9.1 dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ /
KūPur, 2, 26, 16.1 yo brāhmaṇāya śāntāya śucaye dharmaśāline /
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 56.1 dānadharmāt paro dharmo bhūtānāṃ neha vidyate /
KūPur, 2, 26, 62.1 yastvasadbhyo dadātīha svadravyaṃ dharmasādhanam /
KūPur, 2, 26, 68.2 pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit //
KūPur, 2, 26, 78.1 eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ /
KūPur, 2, 26, 79.1 iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayed ajasram /
KūPur, 2, 28, 16.2 na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate //
KūPur, 2, 29, 28.1 na dharmayuktamanṛtaṃ hinastīti manīṣiṇaḥ /
KūPur, 2, 29, 29.2 uktvānṛtaṃ prakartavyaṃ yatinā dharmalipsunā //
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
KūPur, 2, 30, 4.1 vedārthavittamaḥ śānto dharmakāmo 'gnimān dvijaḥ /
KūPur, 2, 30, 4.2 sa eva syāt paro dharmo yameko 'pi vyavasyati //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 5.2 yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam //
KūPur, 2, 30, 6.1 anekadharmaśāstrajñā ūhāpohaviśāradāḥ /
KūPur, 2, 32, 23.1 na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ /
KūPur, 2, 33, 51.2 śudhyeyustad vrataṃ samyak careyurdharmavardhanāḥ //
KūPur, 2, 33, 61.1 vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe /
KūPur, 2, 33, 111.1 pativratā dharmaratā rudrāṇyeva na saṃśayaḥ /
KūPur, 2, 33, 145.2 ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā /
KūPur, 2, 33, 147.1 sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram /
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 36, 38.1 alpenāpi tu kālena naro dharmaparāyaṇaḥ /
KūPur, 2, 36, 52.1 ye 'tra māmarcayantīha loke dharmaparā janāḥ /
KūPur, 2, 37, 28.2 tyaktavyā mama bhāryeti dharmajñaiḥ śāntamānasaiḥ //
KūPur, 2, 37, 76.2 stūyate vividhairmantrairbrāhmaṇairdharmamokṣibhiḥ //
KūPur, 2, 38, 3.2 śrutāstu vividhā dharmāstvatprasādānmahāmune /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 41, 18.1 abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit /
KūPur, 2, 41, 22.1 tato yiyakṣuḥ svāṃ bhūmiṃ śilādo dharmavittamaḥ /
KūPur, 2, 42, 7.2 yatra māheśvarā dharmā munibhiḥ sampravartitāḥ //
KūPur, 2, 43, 2.2 kathitā bhavatā dharmā mokṣajñānaṃ savistaram /
KūPur, 2, 44, 59.2 dharmajñānādhigamyāya niṣkalāya namo namaḥ //
KūPur, 2, 44, 66.1 śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca /
KūPur, 2, 44, 70.1 prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ /
KūPur, 2, 44, 70.2 dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham //
KūPur, 2, 44, 76.2 dharmasya ca prajāsargastāmasāt pūrvameva tu //
KūPur, 2, 44, 105.2 kṛṣṇadvaipāyanasyoktā yugadharmāḥ sanātanāḥ //
KūPur, 2, 44, 130.1 dharmanaipuṇyakāmānāṃ jñānanaipuṇyakāminām /
KūPur, 2, 44, 142.2 munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam //