Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7650
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vyāsa uvāca / (1.1) Par.?
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca / (1.2) Par.?
vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu // (1.3) Par.?
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvānyaveśmataḥ / (2.1) Par.?
caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye // (2.2) Par.?
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ / (3.1) Par.?
svajātīyagṛhādeva kṛcchrārdhena viśudhyati // (3.2) Par.?
bhakṣabhojyāpaharaṇe yānaśayyāsanasya ca / (4.1) Par.?
puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam // (4.2) Par.?
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca / (5.1) Par.?
cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam // (5.2) Par.?
maṇimuktāpravālānāṃ tāmrasya rajatasya ca / (6.1) Par.?
ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam // (6.2) Par.?
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca / (7.1) Par.?
pakṣigandhauṣadhīnāṃ ca rajvāścaiva tryahaṃ payaḥ // (7.2) Par.?
naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret / (8.1) Par.?
kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca / (8.2) Par.?
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati // (8.3) Par.?
kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca / (9.1) Par.?
gogomāyukapīnāṃ ca tadeva vratamācaret / (9.2) Par.?
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam // (9.3) Par.?
nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret / (10.1) Par.?
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śudhyati / (10.2) Par.?
vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu // (10.3) Par.?
bakaṃ caiva balākaṃ ca haṃsaṃ kāraṇḍavaṃ tathā / (11.1) Par.?
cakravākaṃ plavaṃ jagdhvā dvādaśāhamabhojanam // (11.2) Par.?
kapotaṃ ṭiṭṭibhaṃ caiva śukaṃ sārasameva ca / (12.1) Par.?
ulūkaṃ jālapādaṃ ca jagdhvāpyetad vrataṃ caret // (12.2) Par.?
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca / (13.1) Par.?
jagdhvā caiva kaṭāhārametadeva cared vratam // (13.2) Par.?
kokilaṃ caiva matsyāṃśca maṇḍūkaṃ bhujagaṃ tathā / (14.1) Par.?
gomūtrayāvakāhāro māsenaikena śudhyati // (14.2) Par.?
jalecarāṃśca jalajān pratudānnakhaviṣkirān / (15.1) Par.?
raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret // (15.2) Par.?
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam / (16.1) Par.?
bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye // (16.2) Par.?
vārtākaṃ bhūstṛṇaṃ śigruṃ khukhuṇḍaṃ karakaṃ tathā / (17.1) Par.?
prājāpatyaṃ carejjagdhvā śaṅkhaṃ kumbhīkameva ca // (17.2) Par.?
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret / (18.1) Par.?
nālikāṃ taṇḍulīyaṃ ca prājāpatyena śudhyati // (18.2) Par.?
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śudhyati / (19.1) Par.?
prājāpatyena śuddhiḥ syāt kakkubhāṇḍasya bhakṣaṇe // (19.2) Par.?
alābuṃ kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret / (20.1) Par.?
udumbaraṃ ca kāmena taptakṛcchreṇa śudhyati // (20.2) Par.?
vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam / (21.1) Par.?
bhuktvā caivaṃvidhaṃ tvannaṃ trirātreṇa viśudhyati // (21.2) Par.?
pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ / (22.1) Par.?
gomūtrayāvakāhāro māsenaikena śudhyati // (22.2) Par.?
anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca / (23.1) Par.?
saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret // (23.2) Par.?
eteṣāṃ ca vikārāṇi pītvā mohena mānavaḥ / (24.1) Par.?
gomūtrayāvakāhāraḥ saptarātreṇa śudhyati // (24.2) Par.?
bhuktvā caiva navaśrāddhe mṛtake sūtake tathā / (25.1) Par.?
cāndrāyaṇena śudhyeta brāhmaṇastu samāhitaḥ // (25.2) Par.?
yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate / (26.1) Par.?
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ // (26.2) Par.?
abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam / (27.1) Par.?
antāvasāyināṃ caiva taptakṛcchreṇa śudhyati // (27.2) Par.?
cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret / (28.1) Par.?
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca // (28.2) Par.?
asurāmadyapānena kuryāccāndrāyaṇavratam / (29.1) Par.?
abhojyānnaṃ tu bhuktvā ca prājāpatyena śudhyati // (29.2) Par.?
viṇmūtrapāśanaṃ kṛtvā retasaścaitadācaret / (30.1) Par.?
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ // (30.2) Par.?
viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ / (31.1) Par.?
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret // (31.2) Par.?
ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca / (32.1) Par.?
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ // (32.2) Par.?
kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam / (33.1) Par.?
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ / (33.2) Par.?
bhāsamaṇḍūkakurare viṣkire kṛcchramācaret // (33.3) Par.?
prājāpatyena śudhyeta brāhāmaṇocchiṣṭabhojane / (34.1) Par.?
kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam / (34.2) Par.?
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam // (34.3) Par.?
surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret / (35.1) Par.?
śunocchiṣṭaṃ dvijo bhuktvā trirātreṇa viśudhyati / (35.2) Par.?
gomūtrayāvakāhāraḥ pītaśeṣaṃ ca rāgavān // (35.3) Par.?
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā / (36.1) Par.?
tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam // (36.2) Par.?
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam / (37.1) Par.?
caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam // (37.2) Par.?
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ / (38.1) Par.?
trirātreṇa viśudhyeta pañcagavyena caiva hi // (38.2) Par.?
mahāpātakisaṃsparśe bhuṅkte 'snātvā dvijo yadi / (39.1) Par.?
buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret // (39.2) Par.?
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām / (40.1) Par.?
pramādād bhojanaṃ kṛtvā trirātreṇa viśudhyati // (40.2) Par.?
snānārhe yadi bhuñjīta ahorātreṇa śudhyati / (41.1) Par.?
buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ // (41.2) Par.?
śuṣkaparyuṣitādīni gavādipratidūṣitam / (42.1) Par.?
bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā // (42.2) Par.?
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ / (43.1) Par.?
ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ // (43.2) Par.?
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca / (44.1) Par.?
abhicāramahīnaṃ ca tribhiḥ kṛcchrair viśudhyati // (44.2) Par.?
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ / (45.1) Par.?
gomūtrayāvakāhāraḥ prājāpatyena śudhyati // (45.2) Par.?
tailābhyakto 'thavā kuryād yadi mūtrapurīṣake / (46.1) Par.?
ahorātreṇa śudhyeta śmaśrukarma ca maithunam // (46.2) Par.?
ekāhena vivāhāgniṃ parihārya dvijottamaḥ / (47.1) Par.?
trirātreṇa viśudhyeta trirātrāt ṣaḍahaṃ punaḥ // (47.2) Par.?
daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ / (48.1) Par.?
kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye // (48.2) Par.?
patitād dravyamādāya tadutsargeṇa śudhyati / (49.1) Par.?
caret sāṃtapanaṃ kṛcchramityāha bhagavān prabhuḥ // (49.2) Par.?
anāśakanivṛttāstu pravrajyāvasitāstathā / (50.1) Par.?
careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca // (50.2) Par.?
punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ / (51.1) Par.?
śudhyeyustad vrataṃ samyak careyurdharmavardhanāḥ // (51.2) Par.?
anupāsitasaṃdhyastu tadaharyāpako vaset / (52.1) Par.?
anaśnan saṃyatamanā rātrau ced rātrimeva hi // (52.2) Par.?
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ / (53.1) Par.?
gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye // (53.2) Par.?
upāsīta na cet saṃdhyāṃ gṛhastho 'pi pramādataḥ / (54.1) Par.?
snātvā viśudhyate sadyaḥ pariśrāntastu saṃyamāt // (54.2) Par.?
vedoditāni nityāni karmāṇi ca vilopya tu / (55.1) Par.?
snātakavratalopaṃ tu kṛtvā copavased dinam // (55.2) Par.?
saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ / (56.1) Par.?
cāndrāyaṇaṃ cared vrātyo gopradānena śudhyati // (56.2) Par.?
nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ / (57.1) Par.?
devadrohaṃ gurudrohaṃ taptakṛcchreṇa śudhyati // (57.2) Par.?
uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ / (58.1) Par.?
trirātreṇa viśudhyet tu nagno vā praviśejjalam // (58.2) Par.?
ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca / (59.1) Par.?
homāśca śākalā nityamapāṅktānāṃ viśodhanam // (59.2) Par.?
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi / (60.1) Par.?
ahorātroṣitaḥ snātaḥ pañcagavyena śudhyati // (60.2) Par.?
vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe / (61.1) Par.?
cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ // (61.2) Par.?
udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit / (62.1) Par.?
cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ // (62.2) Par.?
ucchiṣṭo yadyanācāntaś cāṇḍālādīn spṛśed dvijaḥ / (63.1) Par.?
pramādād vai japet snātvā gāyatryaṣṭasahasrakam // (63.2) Par.?
drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ / (64.1) Par.?
trirātropoṣitaḥ samyak pañcagavyena śudhyati // (64.2) Par.?
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ / (65.1) Par.?
ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye // (65.2) Par.?
cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām / (66.1) Par.?
spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭaṃ patitaṃ tathā // (66.2) Par.?
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi / (67.1) Par.?
pramādāt tata ācamya japaṃ kuryāt samāhitaḥ // (67.2) Par.?
tatspṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ / (68.1) Par.?
ācamet tadviśuddhyarthaṃ prāha devaḥ pitāmahaḥ // (68.2) Par.?
bhuñjānasya tu viprasya kadācit saṃsraved gudam / (69.1) Par.?
kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād ghṛtam // (69.2) Par.?
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye / (70.1) Par.?
spṛṣṭvābhyaktas tvasaṃspṛśyam ahorātreṇa śudhyati // (70.2) Par.?
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ / (71.1) Par.?
palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ // (71.2) Par.?
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet / (72.1) Par.?
nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet // (72.2) Par.?
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam / (73.1) Par.?
snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ // (73.2) Par.?
anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ / (74.1) Par.?
anāturaḥ sati dhane kṛcchrārdhena sa śudhyati // (74.2) Par.?
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi / (75.1) Par.?
ṛtau na gacched bhāryāṃ vā so 'pi kṛcchrārdhamācaret // (75.2) Par.?
vinādbhir apsu nāpyārtaḥ śarīraṃ saṃniveśya ca / (76.1) Par.?
sacailo jalamāplutya gāmālabhya viśudhyati // (76.2) Par.?
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ / (77.1) Par.?
gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī // (77.2) Par.?
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ / (78.1) Par.?
gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca // (78.2) Par.?
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam / (79.1) Par.?
mṛṣaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam // (79.2) Par.?
paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śudhyati / (80.1) Par.?
chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam // (80.2) Par.?
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā / (81.1) Par.?
mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśudhyati // (81.2) Par.?
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram / (82.1) Par.?
kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī // (82.2) Par.?
huṅkāraṃ brāhmaṇasyoktvā tvaṅkāraṃ ca garīyasaḥ / (83.1) Par.?
snātvānaśnann ahaḥśeṣaṃ praṇipatya prasādayet // (83.2) Par.?
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā / (84.1) Par.?
vivāde vāpi nirjitya praṇipatya prasādayet // (84.2) Par.?
avagūrya caret kṛcchramatikṛcchraṃ nipātane / (85.1) Par.?
kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam // (85.2) Par.?
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam / (86.1) Par.?
ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye // (86.2) Par.?
devarṣīṇām abhimukhaṃ ṣṭhīvanākrośane kṛte / (87.1) Par.?
ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam // (87.2) Par.?
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ / (88.1) Par.?
chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā // (88.2) Par.?
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ / (89.1) Par.?
śiśnasyotkartanaṃ kṛtvā cāndrāyaṇamathācaret // (89.2) Par.?
devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam / (90.1) Par.?
kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ // (90.2) Par.?
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet / (91.1) Par.?
dṛṣṭvā vīkṣeta bhāsvantaṃ smvatvā viśeśvaraṃ smaret // (91.2) Par.?
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati / (92.1) Par.?
na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi // (92.2) Par.?
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrakam / (93.1) Par.?
prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate // (93.2) Par.?
sarvasvadānaṃ vidhivat sarvapāpaviśodhanam / (94.1) Par.?
cāndrāyaṇaṃ ca vidhinā kṛcchraṃ caivātikṛcchrakam // (94.2) Par.?
puṇyakṣetrābhigamanaṃ sarvapāpavināśanam / (95.1) Par.?
devatābhyarcanaṃ nṝṇām aśeṣāghavināśanam // (95.2) Par.?
amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam / (96.1) Par.?
brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate // (96.2) Par.?
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm / (97.1) Par.?
sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate // (97.2) Par.?
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam / (98.1) Par.?
dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ // (98.2) Par.?
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāhitaḥ / (99.1) Par.?
yamāya dharmarājāya mṛtyave cāntakāya ca // (99.2) Par.?
vaivasvatāya kālāya sarvabhūtakṣayāya ca / (100.1) Par.?
pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn / (100.2) Par.?
snātvā nadyāṃ tu pūrvāhne mucyate sarvapātakaiḥ // (100.3) Par.?
brahmacaryam adhaḥśayyām upavāsaṃ dvijārcanam / (101.1) Par.?
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ // (101.2) Par.?
amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham / (102.1) Par.?
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ // (102.2) Par.?
ṣaṣṭhyām upoṣito devaṃ śuklapakṣe samāhitaḥ / (103.1) Par.?
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ // (103.2) Par.?
bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam / (104.1) Par.?
pūjayet saptajanmotthairmucyate pātakairnaraḥ // (104.2) Par.?
ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam / (105.1) Par.?
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate // (105.2) Par.?
tapo japastīrthasevā devabrāhmaṇapūjanam / (106.1) Par.?
grahaṇādiṣu kāleṣu mahāpātakaśodhanam // (106.2) Par.?
yaḥ sarvapāpayukto 'pi puṇyatīrtheṣu mānavaḥ / (107.1) Par.?
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ // (107.2) Par.?
brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam / (108.1) Par.?
satī, widow burning
bhartāramuddharennārī praviṣṭā saha pāvakam // (108.2) Par.?
etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ / (109.1) Par.?
sarvapāpasamudbhūtau nātra kāryā vicāraṇā // (109.2) Par.?
pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā / (110.1) Par.?
na tasyā vidyate pāpamiha loke paratra ca // (110.2) Par.?
pativratā dharmaratā rudrāṇyeva na saṃśayaḥ / (111.1) Par.?
nāsyāḥ parābhavaṃ kartuṃ śaknotīha janaḥ kvacit // (111.2) Par.?
short version of the Rāmāyaṇa
yathā rāmasya subhagā sītā trailokyaviśrutā / (112.1) Par.?
patnī dāśaratherdevī vijigye rākṣaseśvaram // (112.2) Par.?
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ / (113.1) Par.?
sītāṃ viśālanayanāṃ cakame kālacoditaḥ // (113.2) Par.?
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane / (114.1) Par.?
samāhartuṃ matiṃ cakre tāpasaḥ kila kāminīm // (114.2) Par.?
vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim / (115.1) Par.?
jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitā // (115.2) Par.?
upatasthe mahāyogaṃ sarvadoṣavināśanam / (116.1) Par.?
kṛtāñjalī rāmapatnī sākṣāt patimivācyutam // (116.2) Par.?
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param / (117.1) Par.?
dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam // (117.2) Par.?
namasye pāvakaṃ devaṃ sākṣiṇaṃ viśvatomukham / (118.1) Par.?
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdi sthitam // (118.2) Par.?
prapadye śaraṇaṃ vahniṃ brahmaṇyaṃ brahmarūpiṇam / (119.1) Par.?
bhūteśaṃ kṛttivasanaṃ śaraṇyaṃ paramaṃ padam // (119.2) Par.?
oṃ prapadye jaganmūrtiṃ prabhavaṃ sarvatejasām / (120.1) Par.?
mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam // (120.2) Par.?
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam / (121.1) Par.?
kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam // (121.2) Par.?
prapadye tvāṃ virūpākṣaṃ bhur bhuvaḥ svaḥ svarūpiṇam / (122.1) Par.?
hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam // (122.2) Par.?
vaiśvānaraṃ prapadye 'haṃ sarvabhūteṣvavasthitam / (123.1) Par.?
havyakavyavahaṃ devaṃ prapadye vahnimīśvaram // (123.2) Par.?
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ svayam / (124.1) Par.?
bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana // (124.2) Par.?
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī / (125.1) Par.?
dhyāyantī manasā tasthau rāmam unmīlitekṣaṇā // (125.2) Par.?
athāvasathyād bhagavān havyavāho maheśvaraḥ / (126.1) Par.?
āvirāsīt sudīptātmā tejasā pradahanniva // (126.2) Par.?
svaṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā / (127.1) Par.?
sītāmādāya dharmiṣṭhāṃ pāvako 'ntaradhīyata // (127.2) Par.?
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ / (128.1) Par.?
samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām // (128.2) Par.?
kṛtvātha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ / (129.1) Par.?
masādāyābhavat sītāṃ śaṅkākulitamānasaḥ // (129.2) Par.?
sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ / (130.1) Par.?
viveśa pāvakaṃ dīptaṃ dadāha jvalano 'pi tām // (130.2) Par.?
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ / (131.1) Par.?
rāmāyādarśayat sītāṃ pāvako 'bhūt surapriyaḥ // (131.2) Par.?
pragṛhya bhartuścaraṇau karābhyāṃ sā sumadhyamā / (132.1) Par.?
cakāra praṇatiṃ bhūmau rāmāya janakātmajā // (132.2) Par.?
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ / (133.1) Par.?
nanāma vahniṃ śirasā toṣayāmāsa rāghavaḥ // (133.2) Par.?
uvāca vahnerbhagavān kimeṣā varavarṇinī / (134.1) Par.?
dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā // (134.2) Par.?
tamāha devo lokānāṃ dāhako havyavāhanaḥ / (135.1) Par.?
yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau // (135.2) Par.?
iyaṃ sā mithileśena pārvatīṃ rudravallabhām / (136.1) Par.?
ārādhya labdhā tapasā devyāścātyantavallabhā // (136.2) Par.?
bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā / (137.1) Par.?
bhavānīpārśvamānītā mayā rāvaṇakāmitā // (137.2) Par.?
yā nītā rākṣaseśena sītā bhagavatāhṛtā / (138.1) Par.?
mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā // (138.2) Par.?
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ / (139.1) Par.?
mayopasaṃhṛtā caiva hato lokavināśanaḥ // (139.2) Par.?
gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama / (140.1) Par.?
paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam // (140.2) Par.?
ityuktvā bhagavāṃścaṇḍo viśvārcir viśvatomukhaḥ / (141.1) Par.?
mānito rāghaveṇāgnirbhūtaiścāntaradhīyata // (141.2) Par.?
etatte pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā / (142.1) Par.?
strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam // (142.2) Par.?
aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ / (143.1) Par.?
svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt // (143.2) Par.?
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ / (144.1) Par.?
mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ // (144.2) Par.?
vyāsa uvāca / (145.1) Par.?
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā / (145.2) Par.?
maheśārādhanārthāya jñānayogaṃ ca śāśvatam // (145.3) Par.?
yo 'nena vidhinā yuktaṃ jñānayogaṃ samācaret / (146.1) Par.?
sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi // (146.2) Par.?
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram / (147.1) Par.?
na tasmādadhiko loke sa yogī paramo mataḥ // (147.2) Par.?
yaḥ saṃsthāpayituṃ śakto na kuryānmohito janaḥ / (148.1) Par.?
sa yogayukto 'pi munirnātyarthaṃ bhagavatpriyaḥ // (148.2) Par.?
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ / (149.1) Par.?
dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai // (149.2) Par.?
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi / (150.1) Par.?
sarvapāpavinirmukto gaccheta paramāṃ gatim // (150.2) Par.?
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau / (151.1) Par.?
paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ // (151.2) Par.?
yo 'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn / (152.1) Par.?
sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram // (152.2) Par.?
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ / (153.1) Par.?
samāśvāsya munīn sūtaṃ jagāma ca yathāgatam // (153.2) Par.?
iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāmuparivibhāge trayastriṃśo 'dhyāyaḥ // (154.1) Par.?
Duration=0.82250595092773 secs.