Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 43, 3.2 yathā viśve sajoṣasaḥ //
ṚV, 1, 90, 1.2 aryamā devaiḥ sajoṣāḥ //
ṚV, 1, 118, 11.1 ā śyenasya javasā nūtanenāsme yātaṃ nāsatyā sajoṣāḥ /
ṚV, 1, 131, 1.2 indraṃ viśve sajoṣaso devāso dadhire puraḥ /
ṚV, 1, 136, 4.2 taṃ devāso juṣerata viśve adya sajoṣasaḥ /
ṚV, 1, 153, 1.1 yajāmahe vām mahaḥ sajoṣā havyebhir mitrāvaruṇā namobhiḥ /
ṚV, 1, 173, 7.2 sajoṣasa indram made kṣoṇīḥ sūriṃ cid ye anumadanti vājaiḥ //
ṚV, 1, 186, 2.1 ā no viśva āskrā gamantu devā mitro aryamā varuṇaḥ sajoṣāḥ /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 186, 6.1 uta na īṃ tvaṣṭā gantv acchā smat sūribhir abhipitve sajoṣāḥ /
ṚV, 2, 11, 14.2 sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pānty agraṇītim //
ṚV, 2, 31, 2.1 adha smā na ud avatā sajoṣaso rathaṃ devāso abhi vikṣu vājayum /
ṚV, 2, 31, 4.1 uta sya devo bhuvanasya sakṣaṇis tvaṣṭā gnābhiḥ sajoṣā jūjuvad ratham /
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 8, 8.2 sajoṣaso yajñam avantu devā ūrdhvaṃ kṛṇvantv adhvarasya ketum //
ṚV, 3, 20, 1.2 sujyotiṣo naḥ śṛṇvantu devāḥ sajoṣaso adhvaraṃ vāvaśānāḥ //
ṚV, 3, 22, 4.1 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ /
ṚV, 3, 32, 2.2 brahmakṛtā mārutenā gaṇena sajoṣā rudrais tṛpad ā vṛṣasva //
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 43, 3.1 ā no yajñaṃ namovṛdhaṃ sajoṣā indra deva haribhir yāhi tūyam /
ṚV, 3, 47, 2.1 sajoṣā indra sagaṇo marudbhiḥ somam piba vṛtrahā śūra vidvān /
ṚV, 3, 58, 7.1 aśvinā vāyunā yuvaṃ sudakṣā niyudbhiś ca sajoṣasā yuvānā /
ṚV, 4, 34, 6.2 sajoṣasaḥ sūrayo yasya ca stha madhvaḥ pāta ratnadhā indravantaḥ //
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 7.1 sajoṣā indra varuṇena somaṃ sajoṣāḥ pāhi girvaṇo marudbhiḥ /
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 34, 7.2 agrepābhir ṛtupābhiḥ sajoṣā gnāspatnībhī ratnadhābhiḥ sajoṣāḥ //
ṚV, 4, 34, 8.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ /
ṚV, 4, 34, 8.1 sajoṣasa ādityair mādayadhvaṃ sajoṣasa ṛbhavaḥ parvatebhiḥ /
ṚV, 4, 34, 8.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ //
ṚV, 4, 34, 8.2 sajoṣaso daivyenā savitrā sajoṣasaḥ sindhubhī ratnadhebhiḥ //
ṚV, 4, 39, 3.2 anāgasaṃ tam aditiḥ kṛṇotu sa mitreṇa varuṇenā sajoṣāḥ //
ṚV, 4, 46, 6.1 indravāyū ayaṃ sutas taṃ devebhiḥ sajoṣasā /
ṚV, 4, 56, 4.1 nū rodasī bṛhadbhir no varūthaiḥ patnīvadbhir iṣayantī sajoṣāḥ /
ṚV, 5, 4, 4.1 juṣasvāgna iᄆayā sajoṣā yatamāno raśmibhiḥ sūryasya /
ṚV, 5, 21, 3.1 tvāṃ viśve sajoṣaso devāso dūtam akrata /
ṚV, 5, 23, 3.1 viśve hi tvā sajoṣaso janāso vṛktabarhiṣaḥ /
ṚV, 5, 31, 5.1 vṛṣṇe yat te vṛṣaṇo arkam arcān indra grāvāṇo aditiḥ sajoṣāḥ /
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 5, 41, 8.2 dhanyā sajoṣā dhiṣaṇā namobhir vanaspatīṃr oṣadhī rāya eṣe //
ṚV, 5, 43, 6.1 ā no mahīm aramatiṃ sajoṣā gnāṃ devīṃ namasā rātahavyām /
ṚV, 5, 54, 6.2 adha smā no aramatiṃ sajoṣasaś cakṣur iva yantam anu neṣathā sugam //
ṚV, 5, 57, 1.1 ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana /
ṚV, 6, 2, 3.1 sajoṣas tvā divo naro yajñasya ketum indhate /
ṚV, 6, 3, 1.2 yaṃ tvam mitreṇa varuṇaḥ sajoṣā deva pāsi tyajasā martam aṃhaḥ //
ṚV, 6, 13, 3.2 yaṃ tvam praceta ṛtajāta rāyā sajoṣā naptrāpāṃ hinoṣi //
ṚV, 6, 17, 11.1 vardhān yaṃ viśve marutaḥ sajoṣāḥ pacacchatam mahiṣāṁ indra tubhyam /
ṚV, 6, 40, 5.2 ato no yajñam avase niyutvān sajoṣāḥ pāhi girvaṇo marudbhiḥ //
ṚV, 6, 49, 7.2 gnābhir acchidraṃ śaraṇaṃ sajoṣā durādharṣaṃ gṛṇate śarma yaṃsat //
ṚV, 6, 50, 12.1 te no rudraḥ sarasvatī sajoṣā mīᄆhuṣmanto viṣṇur mṛᄆantu vāyuḥ /
ṚV, 6, 50, 13.2 tvaṣṭā devebhir janibhiḥ sajoṣā dyaur devebhiḥ pṛthivī samudraiḥ //
ṚV, 6, 51, 5.2 viśva ādityā adite sajoṣā asmabhyaṃ śarma bahulaṃ vi yanta //
ṚV, 6, 67, 5.1 viśve yad vām maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ /
ṚV, 6, 68, 1.1 śruṣṭī vāṃ yajña udyataḥ sajoṣā manuṣvad vṛktabarhiṣo yajadhyai /
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 24, 4.1 ā no viśvābhir ūtibhiḥ sajoṣā brahma juṣāṇo haryaśva yāhi /
ṚV, 7, 34, 23.2 vanaspatibhiḥ pṛthivī sajoṣā ubhe rodasī pari pāsato naḥ //
ṚV, 7, 38, 4.2 abhi samrājo varuṇo gṛṇanty abhi mitrāso aryamā sajoṣāḥ //
ṚV, 7, 48, 4.1 nū devāso varivaḥ kartanā no bhūta no viśve 'vase sajoṣāḥ /
ṚV, 7, 60, 4.2 yasmā ādityā adhvano radanti mitro aryamā varuṇaḥ sajoṣāḥ //
ṚV, 7, 72, 2.1 ā no devebhir upa yātam arvāk sajoṣasā nāsatyā rathena /
ṚV, 8, 9, 12.2 yad ādityebhir ṛbhubhiḥ sajoṣasā yad vā viṣṇor vikramaṇeṣu tiṣṭhathaḥ //
ṚV, 8, 23, 18.1 viśve hi tvā sajoṣaso devāso dūtam akrata /
ṚV, 8, 25, 14.2 indro viṣṇur mīḍhvāṃsaḥ sajoṣasaḥ //
ṚV, 8, 26, 11.2 sajoṣasā varuṇo mitro aryamā //
ṚV, 8, 27, 5.1 ā no adya samanaso gantā viśve sajoṣasaḥ /
ṚV, 8, 27, 17.2 aryamā mitro varuṇaḥ sarātayo yaṃ trāyante sajoṣasaḥ //
ṚV, 8, 35, 1.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 2.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 3.2 sajoṣasā uṣasā sūryeṇa ca somam pibatam aśvinā //
ṚV, 8, 35, 4.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 5.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 6.2 sajoṣasā uṣasā sūryeṇa ceṣaṃ no voᄆham aśvinā //
ṚV, 8, 35, 7.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 8.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 9.2 sajoṣasā uṣasā sūryeṇa ca trir vartir yātam aśvinā //
ṚV, 8, 35, 10.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 11.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 12.2 sajoṣasā uṣasā sūryeṇa corjaṃ no dhattam aśvinā //
ṚV, 8, 35, 13.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 14.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 15.2 sajoṣasā uṣasā sūryeṇa cādityair yātam aśvinā //
ṚV, 8, 35, 16.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 17.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 18.2 sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā //
ṚV, 8, 35, 19.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 20.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 35, 21.2 sajoṣasā uṣasā sūryeṇa cāśvinā tiroahnyam //
ṚV, 8, 48, 15.2 tvaṃ na inda ūtibhiḥ sajoṣāḥ pāhi paścātād uta vā purastāt //
ṚV, 8, 54, 3.1 ā no viśve sajoṣaso devāso gantanopa naḥ /
ṚV, 8, 101, 7.2 ubhā yātaṃ nāsatyā sajoṣasā prati havyāni vītaye //
ṚV, 9, 5, 11.2 vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ //
ṚV, 9, 18, 3.1 tava viśve sajoṣaso devāsaḥ pītim āśata /
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 102, 5.1 asya vrate sajoṣaso viśve devāso adruhaḥ /
ṚV, 10, 18, 6.2 iha tvaṣṭā sujanimā sajoṣā dīrgham āyuḥ karati jīvase vaḥ //
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 35, 11.1 ta ādityā ā gatā sarvatātaye vṛdhe no yajñam avatā sajoṣasaḥ /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 83, 2.2 manyuṃ viśa īḍate mānuṣīr yāḥ pāhi no manyo tapasā sajoṣāḥ //
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
ṚV, 10, 126, 1.2 sajoṣaso yam aryamā mitro nayanti varuṇo ati dviṣaḥ //
ṚV, 10, 153, 4.1 tvam indra sajoṣasam arkam bibharṣi bāhvoḥ /
ṚV, 10, 175, 3.1 grāvāṇa upareṣv ā mahīyante sajoṣasaḥ /