Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Dhanvantarinighaṇṭu
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Spandakārikānirṇaya
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Mahābhārata
MBh, 1, 96, 6.6 vṛddhaḥ paramadharmātmā valīpalitadhāraṇaḥ /
MBh, 1, 113, 10.11 abhyāgacchad dvijaḥ kaścid valīpalitasaṃtataḥ /
MBh, 1, 188, 22.31 sugandhetaragandhāḍhyaṃ valīpalitadhāriṇam /
MBh, 12, 277, 39.1 valīpalitasaṃyogaṃ kārśyaṃ vaivarṇyam eva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 18.2 akālapalitavyaṅgavalītimiranīlikāḥ //
AHS, Śār., 3, 92.2 āvāsaḥ palitataraṃganīlikānāṃ bhuṅkte 'nnaṃ madhurakaṣāyatiktaśītam //
AHS, Cikitsitasthāna, 3, 125.1 varṇyam āyuṣyam ojasyaṃ valīpalitanāśanam /
AHS, Utt., 24, 36.2 tailaṃ srutaṃ kṣīrabhujo nāvanāt palitāntakṛt //
AHS, Utt., 24, 39.1 utpāṭya palitaṃ deyāvāśaye palitāpahau /
AHS, Utt., 32, 30.1 nīlikāpalitavyaṅgavalītilakadūṣikān /
AHS, Utt., 39, 23.1 tandrāśramaklamavalīpalitāmayavarjitāḥ /
Daśakumāracarita
DKCar, 2, 2, 11.1 tasyāstu jananyudañjaliḥ palitaśāraśikhaṇḍabandhaspṛṣṭamuktabhūmir abhāṣata bhagavan asyā me doṣameṣā vo dāsī vijñāpayati //
Suśrutasaṃhitā
Su, Sū., 24, 9.1 tatra annāśraddhārocakāvipākāṅgamardajvarahṛllāsatṛptigauravahṛtpāṇḍurogamārgoparodhakārśyavairasyāṅgasādākālavalipalitadarśanaprabhṛtayo rasadoṣajā vikārāḥ kuṣṭhavisarpapiḍakāmaśakanīlikātilakālakanyacchavyaṅgendraluptaplīhavidradhigulmavātaśoṇitārśo'rbudāṅgamardāsṛgdararaktapittaprabhṛtayo raktadoṣajāḥ gudamukhameḍhrapākāśca adhimāṃsārbudārśo 'dhijihvopajihvopakuśagalaśuṇḍikālajīmāṃsasaṃghātauṣṭhaprakopagalagaṇḍagaṇḍamālāprabhṛtayo māṃsadoṣajāḥ /
Su, Sū., 35, 29.8 saptaterūrdhvaṃ kṣīyamāṇadhātvindriyabalavīryotsāhamahanyahani valīpalitakhālityajuṣṭaṃ kāsaśvāsaprabhṛtibhir upadravair abhibhūyamānaṃ sarvakriyāsvasamarthaṃ jīrṇāgāramivābhivṛṣṭamavasīdantaṃ vṛddhamācakṣate //
Su, Śār., 4, 68.1 svedano durgandhaḥ pītaśithilāṅgas tāmranakhanayanatālujihvauṣṭhapāṇipādatalo durbhago valipalitakhālityajuṣṭo bahubhuguṣṇadveṣī kṣiprakopaprasādo madhyamabalo madhyamāyuś ca bhavati //
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 40, 22.2 tattu deyaṃ vātābhibhūte śirasi dantakeśaśmaśruprapātadāruṇakarṇaśūlakarṇakṣveḍatimirasvaropaghātanāsārogāsyaśoṣāvabāhukākālajavalīpalitaprādurbhāvadāruṇaprabodheṣu vātapaittikeṣu mukharogeṣvanyeṣu ca vātapittaharadravyasiddhena sneheneti //
Su, Cik., 40, 55.2 valīpalitakhālityavyaṅgānāṃ cāpyasaṃbhavam //
Su, Utt., 39, 239.2 adhṛṣyaḥ sarvabhūtānāṃ valīpalitavarjitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 6, 2.0 tatra pareṇa divapradeśena saṃyukte yūni paratvajñāne jāte sthavire cāpareṇa dikpradeśena saṃyukte'paratvajñānotpattau kṛṣṇakeśādivalīpalitādiparyālocanayā yena nimittena yūni aparatvajñānaṃ sthavire ca paratvajñānaṃ jāyate sa kālaḥ //
Viṣṇupurāṇa
ViPur, 6, 1, 42.1 palitodbhavaś ca bhavitā tadā dvādaśavārṣikaḥ /
Viṣṇusmṛti
ViSmṛ, 94, 1.1 gṛhī valīpalitadarśane vanāśrayo bhavet //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 8.2 viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
DhanvNigh, 6, 19.3 vṛṣyaṃ valīpalitanāśanam ugram āyurvṛddhiṃ karoti sahasā ca rasāyanāgryam //
Rasahṛdayatantra
RHT, 19, 61.2 strīṣu ca niścalakāmo bhavati valīpalitanirmuktaḥ //
Rasamañjarī
RMañj, 6, 283.2 karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //
Rasaprakāśasudhākara
RPSudh, 2, 21.2 varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ //
RPSudh, 2, 100.1 kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ /
RPSudh, 4, 71.1 jāyate sarvarogānāṃ sevitaṃ palitāpaham /
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
RPSudh, 5, 68.2 trivarṣasevanānnūnaṃ valīpalitanāśanam //
RPSudh, 6, 69.2 agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /
Rasaratnasamuccaya
RRS, 2, 115.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
Rasaratnākara
RRĀ, R.kh., 4, 48.2 valipalitavināśaṃ sevanādvīryavṛddhiṃ sthiramapi kurute yaḥ kāminīnāṃ prasaṅge //
RRĀ, R.kh., 5, 17.1 kṣatriyo mṛtyujid rakto valīpalitarogahā /
RRĀ, R.kh., 9, 60.3 āmavātaharaṃ lauhaṃ valīpalitanāśanam //
RRĀ, Ras.kh., 1, 1.2 valipalitavināśaṃ sevito vīryavṛddhiṃ sthiram api kurute yaḥ kāminīnāṃ prasaṅgam //
RRĀ, Ras.kh., 2, 9.1 valīpalitanirmukto divyakāyo mahābalaḥ /
RRĀ, Ras.kh., 2, 16.2 valīpalitanirmukto vāyuvego mahābalaḥ //
RRĀ, Ras.kh., 2, 100.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 2, 114.1 jīvedbrahmadinaikaṃ tu valīpalitavarjitaḥ /
RRĀ, Ras.kh., 3, 8.2 valīpalitakālāgnimṛtyuśaṅkāvināśanī //
RRĀ, Ras.kh., 3, 72.2 valīpalitamukto 'sau jīvedācandratārakam //
RRĀ, Ras.kh., 3, 110.1 valīpalitanirmukto divyakāyo bhaven naraḥ /
RRĀ, Ras.kh., 3, 131.1 valīpalitanirmukto mahābalaparākramaḥ /
RRĀ, Ras.kh., 3, 181.1 valīpalitanirmukto jīvec candrārkatārakam /
RRĀ, Ras.kh., 4, 38.2 valīpalitanirmukto vatsarānmṛtyujidbhavet //
RRĀ, Ras.kh., 4, 50.2 valīpalitanirmukto jīvedbrahmadinatrayam //
RRĀ, Ras.kh., 4, 105.2 valīpalitanirmukto jīvedbrahmadinaṃ naraḥ //
RRĀ, Ras.kh., 5, 1.1 udvartanaṃ palitahāri paraṃ narāṇāṃ śobhāvahaṃ sukhakaraṃ kacarañjanaṃ ca /
RRĀ, Ras.kh., 5, 4.2 anenodvartanaṃ samyagvalīpalitanāśanam //
RRĀ, Ras.kh., 8, 28.1 valīpalitanirmukto jīvedbrahmadinatrayam /
RRĀ, Ras.kh., 8, 70.2 valīpalitanirmukto jīvedācandratārakam //
RRĀ, Ras.kh., 8, 163.2 jīvedvarṣāyutaṃ vīro valīpalitavarjitaḥ //
RRĀ, Ras.kh., 8, 176.1 valīpalitanirmukto jīvetkalpaśatatrayam /
Rasendracintāmaṇi
RCint, 3, 48.2 caturguṇe tatra jīrṇe valīpalitanāśanaḥ //
RCint, 8, 28.1 valīpalitanāśanas tanudhṛtāṃ vayaḥstambhanaḥ /
RCint, 8, 81.1 saśrīkaputrajananaṃ valīpalitanāśanam /
RCint, 8, 272.1 tadyathāgnibalaṃ khādedvalīpalitanāśanam /
Rasendracūḍāmaṇi
RCūM, 8, 47.3 valīpalitavidhvaṃsi sarvavyādhiharaṃ param //
RCūM, 10, 106.2 valīpalitanirmukto jīvedvarṣaśataṃ sukhī //
RCūM, 13, 7.2 nihanti sakalān rogān jarāpalitasaṃyutān //
RCūM, 13, 14.2 valīpalitanirmuktaṃ vārdhakyena vivarjitam //
RCūM, 16, 36.0 valipalitavihīnaḥ so'pi rogādvihīnaḥ //
RCūM, 16, 48.1 valīpalitanirmuktaṃ manuṣyaṃ kurute dhruvam /
RCūM, 16, 93.2 valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 458.2, 20.0 tasya valipalitādidoṣā naśyanti //
Rasārṇava
RArṇ, 6, 75.2 kṣatriyo mṛtyunāśārtho valīpalitarogahā //
RArṇ, 7, 151.3 śīlanānnāśayantyeva valīpalitarugjarāḥ //
RArṇ, 12, 18.0 tena bhakṣitamātreṇa valīpalitavarjitaḥ //
RArṇ, 12, 264.2 valīpalitanirmukto bhogī caiva puraṃdaraḥ //
RArṇ, 12, 294.2 jīved varṣasahasraṃ tu valīpalitavarjitaḥ //
RArṇ, 12, 300.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
RArṇ, 12, 301.2 ṣaṇmāsāt syāt sahasrāyur valīpalitavarjitaḥ //
RArṇ, 12, 306.3 māsamātraprayogeṇa valīpalitavarjitaḥ //
RArṇ, 12, 307.2 māsamātraprayogeṇa valīpalitanāśanam //
RArṇ, 12, 309.2 valīpalitanirmukto jīvedvarṣasahasrakam //
RArṇ, 12, 321.1 upayuñjīta māsaikaṃ valīpalitavarjitaḥ /
RArṇ, 14, 56.2 vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ //
RArṇ, 14, 61.2 valīpalitanirmukto mahābalaparākramaḥ //
RArṇ, 15, 130.3 varṣeṇaikena sa bhavet valīpalitavarjitaḥ //
RArṇ, 18, 74.2 dhameddhattūrasaṃliptaṃ valīpalitanāśanam //
RArṇ, 18, 167.2 sarvarogavinirmukto valīpalitavarjitaḥ //
RArṇ, 18, 203.2 sarvarogavinirmukto valīpalitavarjitaḥ //
Ratnadīpikā
Ratnadīpikā, 1, 47.2 kṣatriyo mṛtyujidrakto valīpalitarogahā //
Rājanighaṇṭu
RājNigh, 2, 13.1 dravyaṃ kṣetrād uditam anaghaṃ brāhma tat siddhidāyi kṣatrād utthaṃ valipalitajid viśvarogāpahāri /
RājNigh, Guḍ, 18.1 kandodbhavā guḍūcī ca kaṭūṣṇā saṃnipātahā viṣaghnī jvarabhūtaghnī valīpalitanāśinī //
RājNigh, Guḍ, 108.2 rasāyanī dārḍhyakarī viśeṣāt palitāpahā //
RājNigh, Guḍ, 111.2 vātadoṣaharā rucyā palitastambhinī parā //
RājNigh, Pipp., 101.1 sāmudraṃ laghu hṛdyaṃ ca palitāsradapittadam /
RājNigh, Āmr, 232.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
RājNigh, 13, 16.2 vātapittaharaṃ rucyaṃ valīpalitanāśanam //
RājNigh, 13, 178.1 vipraḥ so 'pi rasāyaneṣu balavānaṣṭāṅgasiddhiprado rājanyastu nṛṇāṃ valīpalitajit mṛtyuṃ jayed añjasā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
Ānandakanda
ĀK, 1, 2, 221.1 valīpalitanāśāya mahāvīryapradāyine /
ĀK, 1, 6, 36.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 6, 127.1 sarvarogair vinirmukto valīpalitavarjitaḥ /
ĀK, 1, 7, 13.2 valīpalitarogaghnāḥ kṣatriyā mṛtyuhāriṇaḥ //
ĀK, 1, 7, 31.2 valīpalitarogaghnaṃ śatāyuṣyaṃ dadāti ca //
ĀK, 1, 7, 70.1 tato dvipalayogena valīpalitavarjitaḥ /
ĀK, 1, 7, 84.1 tebhyaḥ kāntaṃ śreṣṭhatamaṃ valīrukpalitāpaham /
ĀK, 1, 7, 159.1 tasmādvajrābhrakaṃ sevyaṃ valīpalitamṛtyujit /
ĀK, 1, 7, 186.2 vapurdārḍhyasthairyayukto valīpalitamṛtyuhā //
ĀK, 1, 9, 52.1 māsaṣoḍaśayogena valīpalitajidbalī /
ĀK, 1, 9, 56.1 valīpalitanirmuktastrikālaviṣajidbhavet /
ĀK, 1, 9, 62.2 māsaṣoḍaśayogena valīpalitavarjitaḥ //
ĀK, 1, 9, 85.2 cirakālaṃ bhavejjīvī valīpalitavarjitaḥ //
ĀK, 1, 9, 93.2 valīpalitanirmukto divyatejā mahābalaḥ //
ĀK, 1, 9, 105.1 valīpalitanirmukto jīvedācandratārakam /
ĀK, 1, 9, 115.2 ācandratārakaṃ jīvedvalīpalitavarjitaḥ //
ĀK, 1, 9, 145.1 valīpalitanirmuktaḥ pralayāntaṃ ca jīvati /
ĀK, 1, 9, 151.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 9, 166.2 valīpalitanirmukto jīvedācandratārakam //
ĀK, 1, 10, 20.1 hemnā suveṣṭitā samyagvalīpalitanāśinī /
ĀK, 1, 10, 30.1 hemnā suveṣṭitaṃ dhāryaṃ valīpalitanāśanam /
ĀK, 1, 10, 113.2 ā dvādaśābdaṃ dehasya valīpalitarogahā //
ĀK, 1, 12, 38.1 brahmaṇastridinaṃ jīvedvalīpalitavarjitaḥ /
ĀK, 1, 12, 79.2 divyo bhavati siddho'yaṃ valīpalitamṛtyujit //
ĀK, 1, 12, 83.2 tena vajraśarīraḥ syādvalīpalitavarjitaḥ //
ĀK, 1, 12, 88.2 khecaratvamavāpnoti valīpalitavarjitaḥ //
ĀK, 1, 12, 174.2 valīpalitajinmāsājjīvedācandratārakam //
ĀK, 1, 12, 179.1 valīpalitasaṃvarjyo jīvedvarṣāyutaṃ naraḥ /
ĀK, 1, 14, 44.2 devi ṣaṇmāsayogena jarāpalitakhaṇḍanam //
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
ĀK, 1, 15, 44.2 valīpalitanirmukto vatsarājjāyate naraḥ //
ĀK, 1, 15, 68.2 palitādivinirmukto divyadṛṣṭirdṛḍhaṃ vapuḥ //
ĀK, 1, 15, 120.1 valīpalitanirmukto nirgadaḥ syāttrimāsataḥ /
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 161.1 valīpalitanirmukto vatsarādbhavati dhruvam /
ĀK, 1, 15, 170.1 sevetāvatsaraṃ dhīmānvalīpalitavarjitaḥ /
ĀK, 1, 15, 184.2 valīpalitanirmukto jīvecca śaradaḥ śatam //
ĀK, 1, 15, 191.1 jīvedvarṣaśataṃ pūrṇaṃ valīpalitavarjitaḥ /
ĀK, 1, 15, 201.1 valīpalitanirmukto jīvecca śaradaḥ śatam /
ĀK, 1, 15, 215.1 saṃvatsaraprayogeṇa valīpalitavarjitaḥ /
ĀK, 1, 15, 221.1 tataḥ ṣaṇmāsayogena valīpalitakhaṇḍanam /
ĀK, 1, 15, 222.2 upayuñjīta ṣaṇmāsaṃ valīpalitakṛntanam //
ĀK, 1, 15, 227.1 ṣaṇmāsājjāyate siddhirvalīpalitavarjitaḥ /
ĀK, 1, 15, 236.1 valīpalitanirmuktaḥ ṣoḍaśābdavayā bhavet /
ĀK, 1, 15, 241.1 ṣaṇmāsamupayuñjāno valīpalitavarjitaḥ /
ĀK, 1, 15, 245.1 valīpalitanāśaḥ syādvatsarānnātra saṃśayaḥ /
ĀK, 1, 15, 249.1 ṣaṇmāsājjāyate martyo valīpalitavarjitaḥ /
ĀK, 1, 15, 444.2 balapuṣṭiyuto varṣādvalīpalitavarjitaḥ //
ĀK, 1, 15, 450.1 dvādaśābdopayogena valīpalitahā bhavet /
ĀK, 1, 15, 458.2 madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam //
ĀK, 1, 15, 517.1 sthirakeśadvijanakho valīpalitavarjitaḥ /
ĀK, 1, 15, 595.1 valīpalitahīnaśca jīvedvarṣaśatadvayam /
ĀK, 1, 15, 596.1 valīpalitanirmuktaḥ śrutadhārī dṛḍhāṅgavān /
ĀK, 1, 15, 604.1 jīvetṣaṭśatavarṣaṃ ca valīpalitavarjitaḥ /
ĀK, 1, 16, 17.1 vatsarājjāyate siddho valīpalitavarjitaḥ /
ĀK, 1, 16, 51.2 athodvartanamākhyāmi valīpalitabhañjanam //
ĀK, 1, 16, 54.2 valīpalitanāśaḥ syād varṣāt triśatavatsaraḥ //
ĀK, 1, 16, 59.2 triśatāyuḥsvarṇavarṇo valīpalitavarjitaḥ //
ĀK, 1, 17, 92.2 valīpalitanirmukto jīvettriśatavatsaram //
ĀK, 1, 17, 94.2 indriyāṇāṃ paṭutvaṃ ca valīpalitanāśanam //
ĀK, 1, 21, 97.1 valīpalitahīnaḥ syānmahāviṣabhayojjhitaḥ /
ĀK, 1, 23, 256.1 tena bhakṣitamātreṇa valīpalitavarjitaḥ /
ĀK, 1, 23, 497.1 jīvedvarṣasahasraṃ tu valīpalitavarjitaḥ /
ĀK, 1, 23, 502.2 valīpalitanirmuktaḥ sahasrāyuśca jāyate //
ĀK, 1, 23, 507.2 māsamātraprayogeṇa valīpalitavarjitaḥ //
ĀK, 1, 23, 509.2 valīpalitanirmukto jīvedvarṣasahasrakam //
ĀK, 1, 23, 521.2 upayuñjīta māsaikaṃ valīpalitavarjitaḥ //
ĀK, 1, 23, 647.1 vaktrasthaṃ kurute yastu abdātpalitavarjitaḥ /
ĀK, 1, 23, 652.1 valīpalitanirmukto mahābalaparākramaḥ /
ĀK, 1, 24, 123.2 varṣeṇaikena sa bhavedvalīpalitavarjitaḥ //
ĀK, 2, 7, 95.2 valīpalitadāridryamṛtyughnaṃ surasāyanam //
ĀK, 2, 9, 4.2 valīpalitarogaghnā mṛtyudāridryabhañjanāḥ //
ĀK, 2, 10, 38.1 rasāyanī dārḍhyakarī viśeṣāt palitāpahā /
Āryāsaptaśatī
Āsapt, 2, 221.1 capalasya palitalāñchitacikuraṃ dayitasya maulim avalokya /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 12, 285.2 māsatrayaṃ śīlitaṃ syād valīpalitanāśanam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.1 kṣatriyo mṛtyujidrakto valīpalitarogahā /
Abhinavacintāmaṇi
ACint, 1, 98.2 cakṣuṣyaḥ palitaghnaś ca vipāke madhuro laghuḥ //
Bhāvaprakāśa
BhPr, 6, 8, 2.1 valīpalitakhālityakārśyābalyajarāmayān /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 29.2 valīpalitavepaghnaḥ sevyate sādhakottamaiḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
Rasasaṃketakalikā
RSK, 1, 34.1 śyāmavarṇaṃ bhavedbhasma valīpalitanāśanam /
Rasārṇavakalpa
RAK, 1, 94.1 tasya bhakṣitamātreṇa valīpalitavarjitaḥ /
RAK, 1, 246.2 māsaṣaṭkaprayogena valīpalitavarjitaḥ //
RAK, 1, 249.1 navanāgabalaṃ dhatte valīpalitavarjitaḥ /
RAK, 1, 254.1 ekamāsaprayogena valīpalitavarjitaḥ /
RAK, 1, 316.1 valīpalitanirmukto jarāvyādhivivarjitaḥ /
RAK, 1, 389.2 valīpalitanirmukto jarāvyādhivivarjitaḥ //
RAK, 1, 422.2 medhāvī sarvaśāstrajño valīpalitavarjitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 12, 39.3 anena mantreṇodakaṃ śarāvaṃ saṃkṣipyāṣṭottaraśatenābhimantritaṃ kṛtvā pibet prātar utthāya saṃvatsareṇa vallīpalitavarjito bhavati /
Yogaratnākara
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //
YRā, Dh., 82.2 triphalā lohacūrṇaṃ ca valīpalitanāśanam //
YRā, Dh., 155.1 valīpalitanāśaḥ syājjīvecca śaradāṃ śatam /
YRā, Dh., 241.2 śarīre kramite sūte jarāpalitajinnaraḥ //
YRā, Dh., 331.2 pramehavamikuṣṭhajit kaphasamīradurnāmahṛd valīpalitamānasān api sakāsakṛcchrapraṇut //