Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2932
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
catuḥprakāro gaṇḍūṣaḥ snigdhaḥ śamanaśodhanau / (1.1) Par.?
ropaṇaśca trayas tatra triṣu yojyāścalādiṣu // (1.2) Par.?
antyo vraṇaghnaḥ snigdho 'tra svādvamlapaṭusādhitaiḥ / (2.1) Par.?
snehaiḥ saṃśamanas tiktakaṣāyamadhurauṣadhaiḥ // (2.2) Par.?
śodhanas tiktakaṭvamlapaṭūṣṇai ropaṇaḥ punaḥ / (3.1) Par.?
kaṣāyatiktakais tatra snehaḥ kṣīraṃ madhūdakam // (3.2) Par.?
śuktaṃ madyaṃ raso mūtraṃ dhānyāmlaṃ ca yathāyatham / (4.1) Par.?
kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet // (4.2) Par.?
dantaharṣe dantacāle mukharoge ca vātike / (5.1) Par.?
sukhoṣṇam athavā śītaṃ tilakalkodakaṃ hitam // (5.2) Par.?
gaṇḍūṣadhāraṇe nityaṃ tailaṃ māṃsaraso 'thavā / (6.1) Par.?
ūṣādāhānvite pāke kṣate cāgantusambhave // (6.2) Par.?
viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā / (7.1) Par.?
vaiśadyaṃ janayatyāśu saṃdadhāti mukhe vraṇān // (7.2) Par.?
dāhatṛṣṇāpraśamanaṃ madhugaṇḍūṣadhāraṇam / (8.1) Par.?
dhānyāmlam āsyavairasyamaladaurgandhyanāśanam // (8.2) Par.?
tad evālavaṇaṃ śītaṃ mukhaśoṣaharaṃ param / (9.1) Par.?
āśu kṣārāmbugaṇḍūṣo bhinatti śleṣmaṇaś cayam // (9.2) Par.?
sukhoṣṇodakagaṇḍūṣair jāyate vaktralāghavam / (10.1) Par.?
nivāte sātape svinnamṛditaskandhakandharaḥ // (10.2) Par.?
gaṇḍūṣam apiban kiṃcidunnatāsyo vidhārayet / (11.1) Par.?
kaphapūrṇāsyatā yāvat sravadghrāṇākṣatāthavā // (11.2) Par.?
manyāśiraḥkarṇamukhākṣirogāḥ prasekakaṇṭhāmayavaktraśoṣāḥ / (12.1) Par.?
hṛllāsatandrārucipīnasāśca sādhyā viśeṣāt kavaḍagraheṇa // (12.2) Par.?
kalko rasakriyā cūrṇas trividhaṃ pratisāraṇam // (13.1) Par.?
yuñjyāt tat kapharogeṣu gaṇḍūṣavihitauṣadhaiḥ / (14.1) Par.?
mukhālepas tridhā doṣaviṣahā varṇakṛcca saḥ // (14.2) Par.?
uṣṇo vātakaphe śastaḥ śeṣeṣvatyarthaśītalaḥ / (15.1) Par.?
tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ // (15.2) Par.?
aśuṣkasya sthitis tasya śuṣko dūṣayati chavim / (16.1) Par.?
tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret // (16.2) Par.?
vivarjayed divāsvapnabhāṣyāgnyātapaśukkrudhaḥ / (17.1) Par.?
na yojyaḥ pīnase 'jīrṇe dattanasye hanugrahe // (17.2) Par.?
arocake jāgarite sa tu hanti suyojitaḥ / (18.1) Par.?
akālapalitavyaṅgavalītimiranīlikāḥ // (18.2) Par.?
kolamajjā vṛṣān mūlaṃ śābaraṃ gaurasarṣapāḥ / (19.1) Par.?
siṃhīmūlaṃ tilāḥ kṛṣṇā dārvītvaṅ nistuṣā yavāḥ // (19.2) Par.?
darbhamūlahimośīraśirīṣamiśitaṇḍulāḥ / (20.1) Par.?
kumudotpalakalhāradūrvāmadhukacandanam // (20.2) Par.?
kālīyakatilośīramāṃsītagarapadmakam / (21.1) Par.?
tālīśagundrāpuṇḍrāhvayaṣṭīkāśanatāguru // (21.2) Par.?
ityardhārdhoditā lepā hemantādiṣu ṣaṭ smṛtāḥ / (22.1) Par.?
mukhālepanaśīlānāṃ dṛḍhaṃ bhavati darśanam // (22.2) Par.?
vadanaṃ cāparimlānaṃ ślakṣṇaṃ tāmarasopamam / (23.1) Par.?
abhyaṅgasekapicavo vastiś ceti caturvidham // (23.2) Par.?
mūrdhatailaṃ bahuguṇaṃ tad vidyād uttarottaram / (24.1) Par.?
tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu // (24.2) Par.?
arūṃṣikāśirastodadāhapākavraṇeṣu tu / (25.1) Par.?
pariṣekaḥ picuḥ keśaśātasphuṭanadhūpane // (25.2) Par.?
netrastambhe ca vastis tu prasuptyarditajāgare / (26.1) Par.?
nāsāsyaśoṣe timire śiroroge ca dāruṇe // (26.2) Par.?
vidhis tasya niṣaṇṇasya pīṭhe jānusame mṛdau / (27.1) Par.?
śuddhāktasvinnadehasya dinānte gavyamāhiṣam // (27.2) Par.?
dvādaśāṅgulavistīrṇaṃ carmapaṭṭaṃ śiraḥsamam / (28.1) Par.?
ā karṇabandhanasthānaṃ lalāṭe vastraveṣṭite // (28.2) Par.?
cailaveṇikayā baddhvā māṣakalkena lepayet / (29.1) Par.?
tato yathāvyādhi śṛtaṃ snehaṃ koṣṇaṃ niṣecayet // (29.2) Par.?
ūrdhvaṃ keśabhuvo yāvad aṅgulaṃ dhārayecca tam / (30.1) Par.?
ā vaktranāsikotkledād daśāṣṭau ṣaṭ calādiṣu // (30.2) Par.?
mātrāsahasrāṇyaruje tvekaṃ skandhādi mardayet / (31.1) Par.?
muktasnehasya paramaṃ saptāhaṃ tasya sevanam // (31.2) Par.?
dhārayet pūraṇaṃ karṇe karṇamūlaṃ vimardayan / (32.1) Par.?
rujaḥ syān mārdavaṃ yāvan mātrāśatam avedane // (32.2) Par.?
yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam / (33.1) Par.?
nimeṣonmeṣakālena samaṃ mātrā tu sā smṛtā // (33.2) Par.?
kacasadanasitatvapiñjaratvaṃ pariphuṭanaṃ śirasaḥ samīrarogān / (34.1) Par.?
jayati janayatīndriyaprasādaṃ svarahanumūrdhabalaṃ ca mūrdhatailam // (34.2) Par.?
Duration=0.10642385482788 secs.