Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 39.2 paśūn mṛgān manuṣyāṃś ca vyālāṃś cobhayatodataḥ //
ManuS, 1, 43.1 paśavaś ca mṛgāś caiva vyālāś cobhayatodataḥ /
ManuS, 1, 90.1 paśūnāṃ rakṣaṇaṃ dānam ijyādhyayanam eva ca /
ManuS, 3, 104.2 tena te pretya paśutāṃ vrajanty annādidāyinaḥ //
ManuS, 4, 26.2 paśunā tv ayanasyādau samānte saumikair makhaiḥ //
ManuS, 4, 27.1 nāniṣṭvā navasasyeṣṭyā paśunā cāgnimān dvijaḥ /
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 126.1 paśumaṇḍūkamārjāraśvasarpanakulākhubhiḥ /
ManuS, 5, 35.2 sa pretya paśutāṃ yāti sambhavān ekaviṃśatim //
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 37.2 na tv eva tu vṛthā hantuṃ paśum icchet kadācana //
ManuS, 5, 38.1 yāvanti paśuromāṇi tāvatkṛtvo ha māraṇam /
ManuS, 5, 38.2 vṛthāpaśughnaḥ prāpnoti pretya janmani janmani //
ManuS, 5, 39.1 yajñārthaṃ paśavaḥ sṛṣṭāḥ svayam eva svayaṃbhuvā /
ManuS, 5, 40.1 oṣadhyaḥ paśavo vṛkṣās tiryañcaḥ pakṣiṇas tathā /
ManuS, 5, 41.2 atraiva paśavo hiṃsyā nānyatrety abravīn manuḥ //
ManuS, 5, 42.1 eṣv artheṣu paśūn hiṃsan vedatattvārthavid dvijaḥ /
ManuS, 5, 42.2 ātmānaṃ ca paśuṃ caiva gamayaty uttamāṃ gatim //
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 96.1 rathāśvaṃ hastinaṃ chattraṃ dhanaṃ dhānyaṃ paśūn striyaḥ /
ManuS, 7, 130.1 pañcāśadbhāga ādeyo rājñā paśuhiraṇyayoḥ /
ManuS, 7, 212.1 kṣemyāṃ sasyapradāṃ nityaṃ paśuvṛddhikarīm api /
ManuS, 8, 98.1 pañca paśvanṛte hanti daśa hanti gavānṛte /
ManuS, 8, 229.1 paśuṣu svāmināṃ caiva pālānāṃ ca vyatikrame /
ManuS, 8, 234.2 paśuṣu svāmināṃ dadyān mṛteṣv aṅkāni darśayet //
ManuS, 8, 238.1 tatrāparivṛtaṃ dhānyaṃ vihiṃsyuḥ paśavo yadi /
ManuS, 8, 240.2 sapālaḥ śatadaṇḍārho vipālān vārayet paśūn //
ManuS, 8, 241.1 kṣetreṣv anyeṣu tu paśuḥ sapādaṃ paṇam arhati /
ManuS, 8, 244.2 svāmināṃ ca paśūnāṃ ca pālānāṃ ca vyatikrame //
ManuS, 8, 286.1 manuṣyāṇāṃ paśūnāṃ ca duḥkhāya prahṛte sati /
ManuS, 8, 295.1 sa cet tu pathi saṃruddhaḥ paśubhir vā rathena vā /
ManuS, 8, 297.1 kṣudrakāṇāṃ paśūnāṃ tu hiṃsāyāṃ dviśato damaḥ /
ManuS, 8, 325.2 paśūnāṃ haraṇe caiva sadyaḥ kāryo 'rdhapādikaḥ //
ManuS, 8, 328.2 māṃsasya madhunaś caiva yac cānyat paśusambhavam //
ManuS, 8, 404.2 pādaṃ paśuś ca yoṣic ca pādārdhaṃ riktakaḥ pumān //
ManuS, 8, 410.2 paśūnāṃ rakṣaṇaṃ caiva dāsyaṃ śūdraṃ dvijanmanām //
ManuS, 9, 323.2 vārttāyāṃ nityayuktaḥ syāt paśūnāṃ caiva rakṣaṇe //
ManuS, 9, 324.1 prajāpatir hi vaiśyāya sṛṣṭvā paridade paśūn /
ManuS, 9, 325.1 na ca vaiśyasya kāmaḥ syān na rakṣeyaṃ paśūn iti /
ManuS, 9, 327.4 lābhālābhaṃ ca paṇyānāṃ paśūnāṃ parivardhanam //
ManuS, 10, 48.2 medāndhracuñcumadgūnām āraṇyapaśuhiṃsanam //
ManuS, 10, 79.1 śastrāstrabhṛttvaṃ kṣatrasya vaṇikpaśukṛṣir viśaḥ /
ManuS, 10, 86.2 aśmano lavaṇaṃ caiva paśavo ye ca mānuṣāḥ //
ManuS, 10, 89.1 āraṇyāṃś ca paśūn sarvān daṃṣṭriṇaś ca vayāṃsi ca /
ManuS, 11, 12.1 yo vaiśyaḥ syād bahupaśur hīnakratur asomapaḥ /
ManuS, 11, 27.2 kᄆptānāṃ paśusomānāṃ niṣkṛtyartham asaṃbhave //
ManuS, 11, 40.1 indriyāṇi yaśaḥ svargam āyuḥ kīrtiṃ prajāḥ paśūn /
ManuS, 11, 66.1 dhānyakupyapaśusteyaṃ madyapastrīniṣevaṇam /
ManuS, 11, 241.1 kīṭāś cāhipataṃgāś ca paśavaś ca vayāṃsi ca /
ManuS, 12, 42.2 paśavaś ca mṛgāś caiva jaghanyā tāmasī gatiḥ //
ManuS, 12, 67.2 strīm ṛkṣaḥ stokako vāri yānāny uṣṭraḥ paśūn ajaḥ //