Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Kaṭhāraṇyaka

Atharvaprāyaścittāni
AVPr, 2, 6, 12.0 yat prayājeṣv ahuteṣu prāg aṅgāraḥ skanded adhvaryave ca yajamānāya ca paśubhyaś cāghaṃ syād yadi dakṣiṇā brahmaṇe ca yajamānāya ca //
AVPr, 2, 6, 14.0 yady udag agnīdhe ca yajamānāya ca paśubhyaś cāghaṃ syāt //
Atharvaveda (Śaunaka)
AVŚ, 14, 2, 18.1 adevṛghny apatighnīhaidhi śivā paśubhyaḥ suyamā suvarcāḥ /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 28.5 pañca paśubhyo viṣṇus tvā 'nvetu /
BaudhGS, 2, 8, 32.1 goṣṭhe rudrāya svāhā paśubhyaḥ svāhā paśupataye svāhā iti //
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
BhārGS, 1, 17, 1.1 sapta padāni prakramayaty ekamiṣe viṣṇus tvānvetu dve ūrje viṣṇus tvānvetu trīṇi vratāya viṣṇus tvānvetu catvāri māyobhavāya viṣṇus tvānvetu pañca paśubhyo viṣṇus tvānvetu ṣaḍ rāyaspoṣāya viṣṇus tvānvetu sapta saptabhyo hotrābhyo viṣṇus tvānvetviti //
BhārGS, 2, 2, 4.10 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.6 atha yat paśubhyas tṛṇodakaṃ vindati tena paśūnām /
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 2.11 paśubhya ekaṃ prāyacchad iti /
Chāndogyopaniṣad
ChU, 2, 22, 2.2 svadhāṃ pitṛbhya āśāṃ manuṣyebhyas tṛṇodakaṃ paśubhyaḥ svargaṃ lokaṃ yajamānāyānnam ātmana āgāyānīty etāni manasā dhyāyann apramattaḥ stuvīta //
Gopathabrāhmaṇa
GB, 2, 2, 10, 26.0 ṛdhyate paśubhyaḥ //
GB, 2, 2, 13, 31.0 pṛtanāṣāḍ asi paśubhyas tveti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 20, 2.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
HirGS, 1, 21, 1.5 pañca paśubhyo viṣṇus tvānvetu /
HirGS, 2, 17, 2.5 śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā /
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 9.1 pratihāram āraṇyebhyaḥ paśubhyaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 66, 12.0 pañcadaśenaujasā vīryeṇa saptadaśāya prajāyai paśubhyaḥ prajananāya jyotir adadhuḥ //
Kauṣītakibrāhmaṇa
KauṣB, 8, 8, 26.0 paśubhya eva tad āśiṣaṃ vadate //
KauṣB, 11, 6, 11.0 paśubhya eva tad āśiṣaṃ vadate //
Kāṭhakasaṃhitā
KS, 12, 1, 62.0 varuṇagṛhīta eṣa yo 'laṃ paśubhyas sann apaśur bhavati //
KS, 20, 6, 19.0 paśubhya evaitad āyatanaṃ karoti paśūnāṃ dhṛtyai //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 5.4 svaḥ paśubhyaḥ /
MS, 1, 2, 15, 5.8 lokaṃ paśubhyaḥ /
MS, 1, 2, 15, 5.12 nāthaṃ paśubhyaḥ /
MS, 1, 2, 15, 5.16 gātuṃ paśubhyaḥ //
MS, 1, 6, 5, 64.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 7, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 6, 11, 10.0 sa śaṃ yajamānāya bhavati śaṃ paśubhyaḥ //
MS, 1, 10, 15, 15.0 paśubhyo vai te tam ajuhavuḥ //
MS, 1, 10, 20, 24.0 paśubhyas tena niravadayate //
MS, 2, 8, 8, 14.0 pṛtanāṣāhā paśubhyaḥ paśūn jinva //
MS, 4, 4, 3, 26.0 paśubhya evainam āvedayati //
Mānavagṛhyasūtra
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 3.0 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinva savitṛprasūtā bṛhaspataye stuta //
PB, 6, 8, 8.0 āraṇyebhyo vā etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
PārGS, 1, 8, 1.1 athainām udīcīṃ saptapadāni prakrāmayati ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri māyobhavāya pañca paśubhyaḥ ṣaḍ ṛtubhyaḥ sakhe saptapadā bhava sā mām anuvratā bhava //
Taittirīyabrāhmaṇa
TB, 3, 1, 4, 4.10 pinvamānāyai svāhā paśubhyaḥ svāheti //
TB, 3, 1, 4, 9.10 paśubhyaḥ svāheti //
TB, 3, 1, 5, 12.10 paśubhyaḥ svāheti //
Taittirīyasaṃhitā
TS, 2, 1, 5, 2.6 tasmād eṣa vāmanaḥ samīṣitaḥ paśubhya eva prajātebhyaḥ pratiṣṭhāṃ dadhāti /
TS, 3, 1, 4, 14.1 aditiḥ pāśam pra mumoktv etaṃ namaḥ paśubhyaḥ paśupataye karomi /
TS, 5, 5, 5, 16.0 amṛtenaiva grāmyebhyaḥ paśubhyo bheṣajaṃ karoti //
TS, 6, 1, 10, 26.0 paśubhya eva tad adhvaryur nihnuta ātmano 'nāvraskāya //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
Vaitānasūtra
VaitS, 4, 1, 1.4 pṛtanāṣāḍ asi paśubhyas tvā paśūn jinveti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 9, 39.2 bṛhaspatir vāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
Vārāhagṛhyasūtra
VārGS, 14, 3.3 ehi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Vārāhaśrautasūtra
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
Āpastambaśrautasūtra
ĀpŚS, 7, 16, 7.1 svarvid asi svar vittvā svar ihi svar mahyaṃ svaḥ paśubhyaḥ /
ĀpŚS, 7, 16, 7.2 lokavid asi lokaṃ vittvā lokam ihi lokaṃ mahyaṃ lokaṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.3 gātuvid asi gātuṃ vittvā gātum ihi gātuṃ mahyaṃ gātuṃ paśubhyaḥ /
ĀpŚS, 7, 16, 7.4 nāthavid asi nāthaṃ vittvā nātham ihi nāthaṃ mahyaṃ nāthaṃ paśubhyaḥ /
Śatapathabrāhmaṇa
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 14, 6.0 iṣa ekapady ūrje dvipadī rāyaspoṣāya tripady āyobhavyāya catuṣpadī paśubhyaḥ pañcapady ṛtubhyaḥ ṣaṭpadī sakhā saptapadī bhaveti //
Ṛgveda
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.2 mṛḍayā nas tanubhyo bhayaṃ naḥ paśubhyaḥ //
Arthaśāstra
ArthaŚ, 2, 2, 1.1 akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 382.0 [... au1 letterausjhjh] yasmād bhīṣā niṣīdasi tato no abhayaṃ kṛdhi abhayaṃ naḥ paśubhyo namo rudrāya mīḍhuṣa iti dvābhyāṃ juhuyāt //