Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): vāstuśamana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15864
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prahutānukṛtir vāstuśamanam // (1.1) Par.?
sa yatra daśoṣitvā prayāsyan bhavati daśabhyo vordhvaṃ sadāraḥ sāgnihotrikas tad vāstoṣpatīyaṃ hutvā prayātīti // (2.1) Par.?
sarva evāhitāgnir ityeke // (3.1) Par.?
yāyāvara ity eke // (4.1) Par.?
yaccāgāraṃ kārayitvā prathamam adhyavasyet tad vāstoṣpatīyena śamayitvādhyavasyet // (5.1) Par.?
tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam // (6.1) Par.?
sa yady u haivaṃ kuryād yathā yajuṣocchriyante sadasyarksāmayajūṃṣy ātharvaṇāny āṅgirasāni mithunīsaṃbhavantīti tad yad adhyavasyed yathā mithunīsaṃbhavantāv adhyavasyet tādṛk tad yadyajuṣkṛtaṃ syāt // (7.1) Par.?
ādhayo vyādhayo grahā upasargāś cāhanyuḥ // (8.1) Par.?
tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti // (9.1) Par.?
athājyāhutīr upajuhoti // (10.1) Par.?
vāstoṣpate dhruvā sthūṇāṃ satraṃ somyānām / (11.1) Par.?
drapso bhettā purāṃ śaśvatīnām indro munīnāṃ sakhā svāhā // (11.2) Par.?
gṛhyaṃ bhayaṃ yacced dvipātsu yad u ceccatuṣpātsu bhayaṃ yad asti / (12.1) Par.?
agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā // (12.2) Par.?
akṣispande 'ṅgacale ca yad bhayaṃ yad vāśite yad u ced durukte / (13.1) Par.?
agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā // (13.2) Par.?
duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane / (14.1) Par.?
agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā // (14.2) Par.?
vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo / (15.1) Par.?
ajarāsas te sakhye syāma piteva putrān prati no juṣasva svāhā // (15.2) Par.?
amīvahā vāstoṣpate viśvā rūpāṇy āviśan / (16.1) Par.?
sakhā suśeva edhi naḥ svāhā / (16.2) Par.?
iti // (16.3) Par.?
sviṣṭakṛtprabhṛti siddham ā dhenuvarapradānāt // (17.1) Par.?
athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye / (18.1) Par.?
āyane vidrāvaṇe / (18.2) Par.?
udyāne yatparāyaṇe / (18.3) Par.?
āvartane nivartane / (18.4) Par.?
yo gopāyati taṃ huve iti // (18.5) Par.?
sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti // (19.1) Par.?
annaṃ saṃskṛtya brāhmaṇān sampūjyāśiṣo vācayitvā śivaṃ vāstu śivaṃ vāstv iti // (20.1) Par.?
vāstuśamanaṃ vyākhyātam // (21.1) Par.?
Duration=0.053270101547241 secs.