Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 2, 1, 3, 3.4 paścāt pṛśnisaktho bhavati /
TS, 2, 1, 3, 3.5 paścādanvavasāyinīm evāsmai viśaṃ karoti /
TS, 4, 4, 3, 1.3 ayam paścād viśvavyacās tasya ratheprotaś cāsamarathaś ca senānigrāmaṇyau pramlocantī ca //
TS, 5, 1, 2, 28.1 tasmāc chreyāṃsam pāpīyān paścād anveti //
TS, 5, 2, 3, 34.1 te dve purastāt samīcī upādadhata dve paścāt samīcī //
TS, 5, 2, 3, 36.1 yad dve purastāt samīcī upadadhāti dve paścāt samīcī diśāṃ vidhṛtyai //
TS, 5, 2, 9, 38.1 purastāt pratīcīnam aśvasyopadadhāti paścāt prācīnam ṛṣabhasya //
TS, 5, 2, 10, 12.1 pañca paścāt prācīr upadadhāti //
TS, 5, 2, 10, 13.1 paścād vai prācīnaṃ reto dhīyate //
TS, 5, 2, 10, 14.1 paścād evāsmai prācīnaṃ reto dadhāti //
TS, 5, 2, 10, 15.1 pañca purastāt pratīcīr upadadhāti pañca paścāt prācīḥ //
TS, 5, 2, 10, 34.1 ayam paścād viśvavyacā iti paścāt //
TS, 5, 2, 10, 34.1 ayam paścād viśvavyacā iti paścāt //
TS, 5, 3, 1, 45.1 tasmāt paścād varṣīyān purastātpravaṇaḥ paśuḥ //
TS, 5, 3, 2, 38.1 pṛthivī chanda iti paścāt pratiṣṭhityai //
TS, 5, 3, 2, 49.1 sapta vālakhilyāḥ purastād upadadhāti sapta paścāt //
TS, 5, 3, 2, 51.1 mūrdhāsi rāḍ iti purastād upadadhāti yantrī rāḍ iti paścāt //
TS, 5, 3, 3, 18.1 dharuṇa ekaviṃśa iti paścāt //
TS, 5, 3, 3, 33.1 varco dvāviṃśa iti paścāt //
TS, 5, 3, 3, 48.1 ojas triṇava iti paścāt //
TS, 5, 3, 3, 61.1 pratiṣṭhā trayastriṃśa iti paścāt //
TS, 5, 3, 4, 17.1 mitrasya bhāgo 'sīti paścāt //
TS, 5, 3, 4, 43.1 adityai bhāgo 'sīti paścāt //
TS, 5, 3, 4, 67.1 ṛbhūṇām bhāgo 'sīti paścāt //
TS, 5, 3, 4, 76.1 yasya pratiṣṭhāvatīḥ paścāt praty eva tiṣṭhati //
TS, 5, 3, 5, 3.1 sahasā jātān iti paścāt //
TS, 5, 3, 7, 18.0 paścāt prācīm uttamām upadadhāti //
TS, 5, 3, 7, 19.0 tasmāt paścāt prācī patny anvāste //
TS, 5, 4, 1, 37.0 purastād anyāḥ pratīcīr upadadhāti paścād anyāḥ prācīḥ //
TS, 5, 5, 7, 20.0 yat te rudra paścād dhanus tad vāto anuvātu te //
TS, 5, 7, 3, 1.2 yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu /
TS, 6, 2, 4, 34.0 triṃśat padāni paścāt tiraścī bhavati ṣaṭtriṃśat prācī caturviṃśatiḥ purastāt tiraścī //
TS, 6, 2, 7, 38.0 tān indraghoṣo vasubhiḥ purastād apānudata manojavāḥ pitṛbhir dakṣiṇataḥ pracetā rudraiḥ paścād viśvakarmādityair uttarataḥ //
TS, 6, 3, 1, 4.3 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta /
TS, 6, 3, 1, 4.5 paścāc caiva purastācca yajamāno bhrātṛvyān praṇudate /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 4, 10, 29.0 yāḥ pratīcīr ye paścād asurā āsan tāṃs tābhir apānudanta //
TS, 6, 4, 10, 31.0 paścāc caiva purastāc ca yajamāno bhrātṛvyān praṇudate //