Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): bricks

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12053
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayam puro harikeśaḥ sūryaraśmis tasya rathagṛtsaś ca rathaujāś ca senānigrāmaṇyau puñjikasthalā ca kṛtasthalā cāpsarasau yātudhānā hetī rakṣāṃsi prahetiḥ / (1.1) Par.?
ayaṃ dakṣiṇā viśvakarmā tasya rathasvanaś ca rathecitraś ca senānigrāmaṇyau menakā ca sahajanyā cāpsarasau daṅkṣṇavaḥ paśavo hetiḥ pauruṣeyo vadhaḥ prahetiḥ / (1.2) Par.?
ayam paścād viśvavyacās tasya ratheprotaś cāsamarathaś ca senānigrāmaṇyau pramlocantī ca // (1.3) Par.?
anumlocantī cāpsarasau sarpā hetir vyāghrāḥ prahetiḥ / (2.1) Par.?
ayam uttarāt saṃyadvasus tasya senajic ca suṣeṇaś ca senānigrāmaṇyau viśvācī ca ghṛtācī cāpsarasāv āpo hetir vātaḥ prahetiḥ / (2.2) Par.?
ayam upary arvāgvasus tasya tārkṣyaś cāriṣṭanemiś ca senānigrāmaṇyāv urvaśī ca pūrvacittiś cāpsarasau vidyuddhetir avasphūrjan prahetis tebhyo namas te no mṛḍayantu te yam // (2.3) Par.?
dviṣmo yaś ca no dveṣṭi taṃ vo jambhe dadhāmi / (3.1) Par.?
āyos tvā sadane sādayāmy avataś chāyāyāṃ namaḥ samudrāya namaḥ samudrasya cakṣase / (3.2) Par.?
parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīm prathasvatīṃ vibhūmatīm prabhūmatīm paribhūmatīṃ divaṃ yaccha divaṃ dṛṃha divam mā hiṃsīr viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya sūryas tvābhi pātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda / (3.3) Par.?
prothad aśvo na yavase aviṣyan yadā mahaḥ saṃvaraṇād vyasthāt / (3.4) Par.?
ād asya vāto anu vāti śocir adha sma te vrajanaṃ kṛṣṇam asti // (3.5) Par.?
Duration=0.02074408531189 secs.