Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 1, 193.2 tān kālanirmitān buddhvā na saṃjñāṃ hātum arhasi /
MBh, 1, 11, 3.1 labdhvā ca sa punaḥ saṃjñāṃ mām uvāca tapodhanaḥ /
MBh, 1, 12, 4.4 sa mohaṃ paramaṃ gatvā naṣṭasaṃjña ivābhavat /
MBh, 1, 12, 5.1 labdhasaṃjño ruruścāyāt taccācakhyau pitustadā /
MBh, 1, 41, 20.1 tasmāllambāmahe garte naṣṭasaṃjñā hyanāthavat /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 66, 7.12 adya saṃjñāṃ vijānāmi yena kena tapaḥkṣayam /
MBh, 1, 70, 20.2 lobhānvito madabalān naṣṭasaṃjño narādhipaḥ //
MBh, 1, 71, 52.4 surāpānād vañcanāṃ prāpayitvā saṃjñānāśaṃ caiva tathātighoram /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 136, 19.16 yudhiṣṭhira nibodhedaṃ saṃjñārthaṃ vacanaṃ kaveḥ /
MBh, 1, 136, 19.19 tena māṃ preṣitaṃ viddhi viśvastaṃ saṃjñayānayā /
MBh, 1, 168, 7.1 pratilabhya tataḥ saṃjñām abhivādya kṛtāñjaliḥ /
MBh, 1, 179, 1.3 tadā yudhiṣṭhiro rājā saṃjñayārjunam anvaśāt /
MBh, 1, 181, 25.4 tatastu bhīmaṃ saṃjñābhir vārayāmāsa dharmarāṭ /
MBh, 1, 189, 46.31 pañcāyatanasaṃjñaśca pañcamūrtiḥ sadāśivaḥ /
MBh, 1, 200, 9.56 pañca cākṣarajātāni svarasaṃjñāni yāni ca /
MBh, 1, 216, 14.2 nādena ripusainyānāṃ yeṣāṃ saṃjñā praṇaśyati //
MBh, 2, 20, 11.1 savarṇo hi savarṇānāṃ paśusaṃjñāṃ kariṣyati /
MBh, 2, 45, 30.2 sthāpitā tatra saṃjñābhūcchaṅkho dhmāyati nityaśaḥ //
MBh, 3, 2, 62.2 vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ //
MBh, 3, 4, 7.2 śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ /
MBh, 3, 7, 3.1 sa tu labdhvā punaḥ saṃjñāṃ samutthāya mahītalāt /
MBh, 3, 18, 19.2 naṣṭasaṃjñe nipatite tadā saubhapatau nṛpa //
MBh, 3, 19, 4.2 dhanur gṛhītvā yantāraṃ labdhasaṃjño 'bravīd idam //
MBh, 3, 20, 5.1 sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā /
MBh, 3, 22, 29.1 tato muhūrtāt pratilabhya saṃjñām ahaṃ tadā vīra mahāvimarde /
MBh, 3, 71, 16.2 evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata /
MBh, 3, 102, 17.2 tato vadhiṣyāma sahānubandhān kāleyasaṃjñān suravidviṣas tān //
MBh, 3, 144, 19.2 tadā viśrāmayāmāsur labdhasaṃjñāṃ tapasvinīm //
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 175, 17.2 saṃjñā mumoha sahasā varadānena tasya ha //
MBh, 3, 178, 25.3 tadāśritā hi saṃjñaiṣā vidhis tasyaiṣaṇe bhavet //
MBh, 3, 187, 3.1 āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā /
MBh, 3, 246, 24.1 kṣuddharmasaṃjñāṃ praṇudatyādatte dhairyam eva ca /
MBh, 3, 247, 31.1 saṃjñāmohaś ca patatāṃ rajasā ca pradharṣaṇam /
MBh, 3, 273, 7.1 tau labdhasaṃjñau nṛvarau viśalyāvudatiṣṭhatām /
MBh, 3, 273, 17.2 śarair jaghāna saṃkruddhaḥ kṛtasaṃjño 'tha lakṣmaṇaḥ //
MBh, 3, 281, 62.1 saṃjñāṃ ca satyavāṃllabdhvā sāvitrīm abhyabhāṣata /
MBh, 3, 281, 66.2 upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ /
MBh, 3, 291, 28.2 na caivaināṃ dūṣayāmāsa bhānuḥ saṃjñāṃ lebhe bhūya evātha bālā //
MBh, 4, 23, 15.1 taṃ vismayantī śanakaiḥ saṃjñābhir idam abravīt /
MBh, 4, 61, 14.1 bhīṣmasya saṃjñāṃ tu tathaiva manye jānāti me 'strapratighātam eṣaḥ /
MBh, 4, 61, 14.2 etasya vāhān kuru savyatastvam evaṃ hi yātavyam amūḍhasaṃjñaiḥ //
MBh, 4, 61, 19.1 labdhvā tu saṃjñāṃ ca kurupravīraḥ pārthaṃ samīkṣyātha mahendrakalpam /
MBh, 5, 10, 43.1 so 'ntam āśritya lokānāṃ naṣṭasaṃjño vicetanaḥ /
MBh, 5, 94, 39.2 unmattāśca viceṣṭante naṣṭasaṃjñā vicetasaḥ //
MBh, 5, 152, 30.2 cakre sa vividhāḥ saṃjñāḥ pratyakṣaṃ ca punaḥ punaḥ //
MBh, 5, 181, 17.1 tatastu labdhasaṃjño 'haṃ jñātvā sūtam athābruvam /
MBh, 5, 185, 12.1 avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate /
MBh, 6, 1, 11.1 saṃjñāśca vividhāstāstāsteṣāṃ cakre yudhiṣṭhiraḥ /
MBh, 6, 1, 12.1 abhijñānāni sarveṣāṃ saṃjñāścābharaṇāni ca /
MBh, 6, BhaGī 1, 7.2 nāyakā mama sainyasya saṃjñārthaṃ tānbravīmi te //
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, 53, 6.1 anumānena saṃjñābhir nāmagotraiśca saṃyuge /
MBh, 6, 60, 22.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 6, 62, 16.2 etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca //
MBh, 6, 73, 43.3 parītakālān iva naṣṭasaṃjñān mohopetāṃstava putrānniśamya //
MBh, 6, 90, 18.2 pranaṣṭasaṃjñaḥ sahasā rathopastha upāviśat //
MBh, 6, 96, 43.1 pratilabhya tataḥ saṃjñāṃ krodhena dviguṇīkṛtaḥ /
MBh, 6, 97, 46.1 pratilabhya tataḥ saṃjñāṃ droṇaputraḥ pratāpavān /
MBh, 6, 106, 44.1 pratilabhya tataḥ saṃjñāṃ putrastava viśāṃ pate /
MBh, 6, 114, 87.1 saṃjñāṃ caivālabhad vīraḥ kālaṃ saṃcintya bhārata /
MBh, 6, 115, 25.1 sa saṃjñām upalabhyātha bhāradvājaḥ pratāpavān /
MBh, 7, 8, 39.2 bhūyastu labdhasaṃjñastvā pariprakṣyāmi saṃjaya //
MBh, 7, 9, 6.1 sa labdhvā śanakaiḥ saṃjñāṃ vepamāno mahīpatiḥ /
MBh, 7, 17, 11.1 upalabhya ca te saṃjñām avasthāpya ca vāhinīm /
MBh, 7, 19, 34.2 anumānena saṃjñābhir yuddhaṃ tat samavartata //
MBh, 7, 51, 18.1 pratilabhya tataḥ saṃjñāṃ vāsaviḥ krodhamūrchitaḥ /
MBh, 7, 83, 19.1 pratilabhya tataḥ saṃjñāṃ mārutiḥ krodhamūrchitaḥ /
MBh, 7, 90, 19.1 pratilabhya tataḥ saṃjñāṃ bhīmaseno mahābalaḥ /
MBh, 7, 112, 35.2 harṣeṇa mahatā yuktaḥ kṛtasaṃjñe vṛkodare //
MBh, 7, 137, 42.1 pratilabhya tataḥ saṃjñāṃ muhūrtād dvijasattamaḥ /
MBh, 7, 138, 2.1 anumānena saṃjñābhir yuddhaṃ tad vavṛte mahat /
MBh, 7, 141, 33.1 pratilabhya tataḥ saṃjñām aśvatthāmā mahābalaḥ /
MBh, 7, 144, 9.1 pratilabhya tataḥ saṃjñāṃ nakulaḥ pāṇḍunandanaḥ /
MBh, 7, 155, 28.2 kṛcchraprāptaṃ rathacakre nimagne hanyāḥ pūrvaṃ tvaṃ tu saṃjñāṃ vicārya //
MBh, 8, 3, 8.1 sa labdhvā śanakaiḥ saṃjñāṃ tāś ca dṛṣṭvā striyo nṛpa /
MBh, 8, 10, 5.1 pratilabhya tataḥ saṃjñāṃ citraseno mahārathaḥ /
MBh, 8, 30, 80.2 mlecchāḥ svasaṃjñāniyatā nānukta itaro janaḥ //
MBh, 8, 37, 11.1 pratilabhya tataḥ saṃjñāṃ yodhās te kurusattama /
MBh, 8, 37, 31.1 pratilabhya tataḥ saṃjñāṃ śvetāśvaḥ kṛṣṇasārathiḥ /
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 9, 1, 42.1 labdhvā tu sa nṛpaḥ saṃjñāṃ vepamānaḥ suduḥkhitaḥ /
MBh, 9, 1, 51.1 tato narapatiṃ tatra labdhasaṃjñaṃ paraṃtapa /
MBh, 9, 16, 18.1 tato muhūrtād iva pārthivendro labdhvā saṃjñāṃ krodhasaṃraktanetraḥ /
MBh, 9, 22, 5.1 anumānena yudhyante saṃjñābhiśca parasparam /
MBh, 9, 26, 32.1 pratilabhya tataḥ saṃjñāṃ sahadevo viśāṃ pate /
MBh, 9, 57, 19.1 gṛhya saṃjñāṃ tato bhīmo gadayā vyacarad raṇe /
MBh, 10, 8, 75.2 nidrāndhā naṣṭasaṃjñāśca tatra tatra nililyire //
MBh, 10, 18, 15.1 apakrānte tato yajñe saṃjñā na pratyabhāt surān /
MBh, 10, 18, 15.2 naṣṭasaṃjñeṣu deveṣu na prajñāyata kiṃcana //
MBh, 11, 8, 5.1 atha dīrghasya kālasya labdhasaṃjño mahīpatiḥ /
MBh, 11, 17, 2.1 sā tu labdhvā punaḥ saṃjñāṃ vikruśya ca punaḥ punaḥ /
MBh, 12, 15, 10.2 maryādā sthāpitā loke daṇḍasaṃjñā viśāṃ pate //
MBh, 12, 26, 15.2 saṃjñaiṣā laukikī rājan na hinasti na hanyate //
MBh, 12, 62, 5.1 yā saṃjñā vihitā loke dāse śuni vṛke paśau /
MBh, 12, 62, 5.2 vikarmaṇi sthite vipre tāṃ saṃjñāṃ kuru pāṇḍava //
MBh, 12, 142, 37.1 muhūrtāl labdhasaṃjñastu sa pakṣī pakṣighātakam /
MBh, 12, 149, 59.1 prajñāvijñānayuktena buddhisaṃjñāpradāyinā /
MBh, 12, 175, 17.1 śailāstasyāsthisaṃjñāstu medo māṃsaṃ ca medinī /
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 206, 10.3 svasaṃjñān asvajāṃstadvat sutasaṃjñān kṛmīṃstyajet //
MBh, 12, 210, 11.3 kīrtyate śabdasaṃjñābhiḥ ko 'ham eṣo 'pyasāviti //
MBh, 12, 210, 13.2 yathāsaṃjño hyayaṃ samyag antakāle na muhyati //
MBh, 12, 212, 2.1 bhagavan yad idaṃ pretya saṃjñā bhavati kasyacit /
MBh, 12, 212, 43.1 evaṃ sati kutaḥ saṃjñā pretyabhāve punar bhavet /
MBh, 12, 248, 5.2 tatra me saṃśayo jātaḥ kutaḥ saṃjñā mṛtā iti //
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 250, 40.1 sarve devā martyasaṃjñāviśiṣṭāḥ sarve martyā devasaṃjñāviśiṣṭāḥ /
MBh, 12, 253, 48.2 na ca dharmasya saṃjñāṃ tvaṃ purā vettha kathaṃcana //
MBh, 12, 290, 102.2 jaṅgamāgamasaṃjñāni jaṅgamaṃ tu viśiṣyate //
MBh, 12, 295, 12.2 tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ //
MBh, 12, 295, 35.3 yonīṣu vartamānena naṣṭasaṃjñena cetasā //
MBh, 12, 305, 15.2 saṃjñālopo nirūṣmatvaṃ sadyomṛtyunidarśanam //
MBh, 12, 308, 166.1 athāpīmāsu saṃjñāsu laukikīṣu pratiṣṭhasi /
MBh, 12, 309, 90.1 māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena /
MBh, 12, 316, 27.1 ahite hitasaṃjñastvam adhruve dhruvasaṃjñakaḥ /
MBh, 12, 316, 27.2 anarthe cārthasaṃjñastvaṃ kimarthaṃ nāvabudhyase //
MBh, 12, 324, 4.3 ajasaṃjñāni bījāni chāgaṃ na ghnantum arhatha //
MBh, 12, 325, 4.6 mahāyāmya saṃjñāsaṃjña tuṣita mahātuṣita pratardana parinirmita vaśavartin aparinirmita yajña mahāyajña /
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 12, 327, 24.2 mahāpuruṣasaṃjñāṃ sa labhate svena karmaṇā //
MBh, 12, 333, 10.2 kathaṃ tu piṇḍasaṃjñāṃ te pitaro lebhire purā //
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
MBh, 13, 4, 42.1 pratilabhya ca sā saṃjñāṃ śirasā praṇipatya ca /
MBh, 13, 19, 7.2 dharmo 'yaṃ paurvikī saṃjñā upacāraḥ kriyāvidhiḥ //
MBh, 13, 24, 30.2 sasaṃjño bhaikṣyavṛttiśca sa rājan ketanakṣamaḥ //
MBh, 13, 48, 30.2 varṇānāṃ dharmahīneṣu saṃjñā nāstīha kasyacit //
MBh, 13, 83, 17.1 tato me punar evāsīt saṃjñā saṃcintya śāstrataḥ /
MBh, 14, 19, 51.2 nareṇākṛtasaṃjñena vidagdhenākṛtātmanā //
MBh, 14, 49, 11.1 samaḥ saṃjñāgatastvevaṃ yadā sarvatra dṛśyate /
MBh, 14, 68, 5.1 pratilabhya tu sā saṃjñām uttarā bharatarṣabha /
MBh, 14, 78, 24.1 sa saṃjñām upalabhyātha praśasya puruṣarṣabhaḥ /
MBh, 14, 79, 2.1 pratilabhya ca sā saṃjñāṃ devī divyavapurdharā /
MBh, 14, 80, 2.1 tataḥ saṃjñāṃ punar labdhvā sa rājā babhruvāhanaḥ /
MBh, 14, 81, 13.1 tam utthitaṃ mahātmānaṃ labdhasaṃjñaṃ manasvinam /
MBh, 15, 6, 28.2 pāṇisparśena rājñastu rājā saṃjñām avāpa ha //
MBh, 15, 7, 4.2 tato glānamanāstāta naṣṭasaṃjña ivābhavam //
MBh, 15, 15, 1.3 vṛddhena rājñā kauravya naṣṭasaṃjñā ivābhavan //
MBh, 15, 15, 8.2 duḥkhaṃ saṃdhārayantaḥ sma naṣṭasaṃjñā ivābhavan //
MBh, 15, 29, 4.2 śokopahatavijñānā naṣṭasaṃjñā ivābhavan //
MBh, 15, 31, 15.2 pāṇḍavā labdhasaṃjñāste mātrā cāśvāsitāḥ punaḥ //
MBh, 15, 33, 23.2 vidurasyāśrave rājā sa ca pratyāha saṃjñayā //