Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): war

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato rātryāṃ vyatītāyāṃ pratibuddho 'smi bhārata / (1.2) Par.?
taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam // (1.3) Par.?
tataḥ samabhavad yuddhaṃ mama tasya ca bhārata / (2.1) Par.?
tumulaṃ sarvabhūtānāṃ lomaharṣaṇam adbhutam // (2.2) Par.?
tato bāṇamayaṃ varṣaṃ vavarṣa mayi bhārgavaḥ / (3.1) Par.?
nyavārayam ahaṃ taṃ ca śarajālena bhārata // (3.2) Par.?
tataḥ paramasaṃkruddhaḥ punar eva mahātapāḥ / (4.1) Par.?
hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi // (4.2) Par.?
indrāśanisamasparśāṃ yamadaṇḍopamaprabhām / (5.1) Par.?
jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ // (5.2) Par.?
tato bharataśārdūla dhiṣṇyam ākāśagaṃ yathā / (6.1) Par.?
sā mām abhyahanat tūrṇam aṃsadeśe ca bhārata // (6.2) Par.?
athāsṛṅ me 'sravad ghoraṃ girer gairikadhātuvat / (7.1) Par.?
rāmeṇa sumahābāho kṣatasya kṣatajekṣaṇa // (7.2) Par.?
tato 'haṃ jāmadagnyāya bhṛśaṃ krodhasamanvitaḥ / (8.1) Par.?
preṣayaṃ mṛtyusaṃkāśaṃ bāṇaṃ sarpaviṣopamam // (8.2) Par.?
sa tenābhihato vīro lalāṭe dvijasattamaḥ / (9.1) Par.?
aśobhata mahārāja saśṛṅga iva parvataḥ // (9.2) Par.?
sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam / (10.1) Par.?
saṃdadhe balavat kṛṣya ghoraṃ śatrunibarhaṇam // (10.2) Par.?
sa vakṣasi papātograḥ śaro vyāla iva śvasan / (11.1) Par.?
mahīṃ rājaṃstataścāham agacchaṃ rudhirāvilaḥ // (11.2) Par.?
avāpya tu punaḥ saṃjñāṃ jāmadagnyāya dhīmate / (12.1) Par.?
prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva // (12.2) Par.?
sā tasya dvijamukhyasya nipapāta bhujāntare / (13.1) Par.?
vihvalaścābhavad rājan vepathuścainam āviśat // (13.2) Par.?
tata enaṃ pariṣvajya sakhā vipro mahātapāḥ / (14.1) Par.?
akṛtavraṇaḥ śubhair vākyair āśvāsayad anekadhā // (14.2) Par.?
samāśvastastadā rāmaḥ krodhāmarṣasamanvitaḥ / (15.1) Par.?
prāduścakre tadā brāhmaṃ paramāstraṃ mahāvrataḥ // (15.2) Par.?
tatastatpratighātārthaṃ brāhmam evāstram uttamam / (16.1) Par.?
mayā prayuktaṃ jajvāla yugāntam iva darśayat // (16.2) Par.?
tayor brahmāstrayor āsīd antarā vai samāgamaḥ / (17.1) Par.?
asamprāpyaiva rāmaṃ ca māṃ ca bhāratasattama // (17.2) Par.?
tato vyomni prādurabhūt teja eva hi kevalam / (18.1) Par.?
bhūtāni caiva sarvāṇi jagmur ārtiṃ viśāṃ pate // (18.2) Par.?
ṛṣayaśca sagandharvā devatāścaiva bhārata / (19.1) Par.?
saṃtāpaṃ paramaṃ jagmur astratejo'bhipīḍitāḥ // (19.2) Par.?
tataścacāla pṛthivī saparvatavanadrumā / (20.1) Par.?
saṃtaptāni ca bhūtāni viṣādaṃ jagmur uttamam // (20.2) Par.?
prajajvāla nabho rājan dhūmāyante diśo daśa / (21.1) Par.?
na sthātum antarikṣe ca śekur ākāśagāstadā // (21.2) Par.?
tato hāhākṛte loke sadevāsurarākṣase / (22.1) Par.?
idam antaram ityeva yoktukāmo 'smi bhārata // (22.2) Par.?
prasvāpam astraṃ dayitaṃ vacanād brahmavādinām / (23.1) Par.?
cintitaṃ ca tad astraṃ me manasi pratyabhāt tadā // (23.2) Par.?
Duration=0.18112993240356 secs.