Occurrences

Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Rasaratnākara
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Kumārasaṃbhava
KumSaṃ, 4, 42.1 pariṇeṣyati pārvatīṃ yadā tapasā tatpravaṇīkṛto haraḥ /
KumSaṃ, 6, 14.1 dharmeṇāpi padaṃ śarve kārite pārvatīṃ prati /
KumSaṃ, 6, 28.1 ata āhartum icchāmi pārvatīm ātmajanmane /
KumSaṃ, 8, 50.2 pārvatīm avacanām asūyayā pratyupetya punar āha sasmitam //
Kūrmapurāṇa
KūPur, 1, 11, 12.1 sa cāpi parvatavaro dadau rudrāya pārvatīm /
KūPur, 1, 11, 54.1 tasmād vimuktimanvicchan pārvatīṃ parameśvarīm /
KūPur, 1, 11, 55.2 sabhāryaḥ śaraṇaṃ yātaḥ pārvatīṃ parameśvarīm //
KūPur, 1, 11, 323.1 pradadau ca maheśāya pārvatīṃ bhāgyagauravāt /
KūPur, 1, 11, 333.2 śrīkāmaḥ pārvatīṃ devīṃ pūjayitvā vidhānataḥ //
KūPur, 1, 14, 71.1 viśeṣāt pārvatīṃ devīmīśvarārdhaśarīriṇīm /
KūPur, 1, 15, 120.1 nikṣipya pārvatīṃ devīṃ viṣṇāvamitatejasi /
KūPur, 1, 20, 25.1 udvavāha ca tāṃ kanyāṃ pārvatīmiva śaṅkaraḥ /
KūPur, 2, 33, 136.1 iyaṃ sā mithileśena pārvatīṃ rudravallabhām /
Liṅgapurāṇa
LiPur, 1, 10, 40.3 niśamya vacanaṃ tasyās tathā hyālokya pārvatīm //
LiPur, 1, 72, 177.2 sureśvarāḥ suvismitā bhavaṃ praṇamya pārvatīm //
LiPur, 1, 87, 12.2 te māyāmalanirmuktā munayaḥ prekṣya pārvatīm //
LiPur, 1, 102, 8.2 ityuktvā tāṃ namaskṛtya muhuḥ samprekṣya pārvatīm //
LiPur, 1, 106, 27.2 praṇemustuṣṭuvuḥ kālīṃ punardevīṃ ca pārvatīm //
Matsyapurāṇa
MPur, 95, 14.2 namaḥ puṣṭyai namastuṣṭyai pārvatīṃ cāpi pūjayet //
Viṣṇupurāṇa
ViPur, 5, 32, 11.2 uṣā bāṇasutā vipra pārvatīṃ saha śambhunā /
Hitopadeśa
Hitop, 4, 27.5 anantaraṃ tayoḥ kaṇṭhādhiṣṭhitāyāḥ sarasvatyāḥ prabhāvāt tāv anyad vaktukāmāv anyadabhihitavantau yady āvayor bhavān parituṣṭas tadā svapriyāṃ pārvatīṃ parameśvaro dadātu /
Kathāsaritsāgara
KSS, 3, 6, 68.1 evaṃ vadata evāsya pārvatīṃ vṛṣalakṣmaṇaḥ /
Mātṛkābhedatantra
MBhT, 7, 63.2 ṣoḍaśenopacāreṇa vedyāṃ tu pārvatīṃ yajet //
Rasaratnākara
RRĀ, V.kh., 1, 3.1 natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim /
Gokarṇapurāṇasāraḥ
GokPurS, 8, 1.2 krīḍāvanagatāṃ tatra pārvatīṃ sa dadarśa ha //
GokPurS, 8, 6.1 dṛṣṭvā tāṃ cakame daityas tadā vismṛtya pārvatīm /
GokPurS, 10, 30.2 aikṣiṣṭa pārvatīṃ śambhur lalāṭāt teja āpatat //
GokPurS, 10, 34.1 śaṅkaraḥ sthātmajaṃ dṛṣṭvā pṛṣṭaḥ ka iti pārvatīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 78, 9.1 paśyeyaṃ tvatprasādena bhavantaṃ pārvatīṃ tathā /