Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 25.2 pativratāyāścākhyānaṃ paśupāśavicāraṇā //
LiPur, 1, 18, 16.2 vipāśāya supāśāya namaste pāśanāśine //
LiPur, 1, 21, 31.1 namaḥ pāśāya śastrāya namastvābharaṇāya ca /
LiPur, 1, 30, 14.2 śrutvā śvetasya tadvākyaṃ pāśahasto bhayāvahaḥ //
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 35, 24.2 satyenānena mukṣīyān mṛtyupāśād bhavaḥ svayam //
LiPur, 1, 72, 43.1 rudraḥ paśupatiścaiva paśupāśavimocakaḥ /
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 73, 18.2 bhavena pāśamokṣārthaṃ kathitaṃ devasattamāḥ //
LiPur, 1, 80, 1.2 kathaṃ paśupatiṃ dṛṣṭvā paśupāśavimokṣaṇam /
LiPur, 1, 80, 47.2 paśupāśavimokṣārthaṃ darśayāsmān maheśvaram //
LiPur, 1, 80, 51.1 mucyante paśavaḥ sarve paśupāśairbhavasya tu /
LiPur, 1, 80, 53.2 vijñāpya śitikaṇṭhāya paśupāśavimokṣaṇam //
LiPur, 1, 80, 58.1 tato dvādaśavarṣānte muktapāśāḥ surottamāḥ /
LiPur, 1, 80, 60.2 sa dehabhedamāsādya paśupāśaiḥ pramucyate //
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 81, 4.2 vrataṃ dvādaśaliṅgākhyaṃ paśupāśavimokṣaṇam //
LiPur, 1, 82, 34.1 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ /
LiPur, 1, 84, 59.1 vāme pāśaṃ bhavānyāś ca kamalaṃ hemabhūṣitam /
LiPur, 1, 84, 61.2 varuṇasya mahāpāśaṃ nāgākhyaṃ rudramadbhutam //
LiPur, 1, 92, 105.2 sadyaḥ pāpavinirmuktaḥ paśupāśairvimucyate //
LiPur, 1, 96, 83.2 mahāpāśaughasaṃhartre viṣṇumāyāntakāriṇe //
LiPur, 1, 98, 165.1 śūlaṭaṅkagadācakrakuntapāśadharaṃ haram /
LiPur, 1, 104, 12.2 kapāladaṇḍapāśāsicarmāṅkuśadharāya ca //
LiPur, 1, 105, 9.1 ibhānanāśritaṃ varaṃ triśūlapāśadhāriṇam /
LiPur, 2, 9, 10.1 kaiḥ pāśaiste nibadhyante vimucyante ca te katham /
LiPur, 2, 9, 13.2 māyāpāśena badhnāti paśuvatparameśvaraḥ //
LiPur, 2, 9, 14.2 avidyāpāśabaddhānāṃ nānyo mocaka iṣyate //
LiPur, 2, 9, 15.2 caturviṃśatitattvāni pāśā hi parameṣṭhinaḥ //
LiPur, 2, 9, 16.1 taiḥ pāśairmocayatyekaḥ śivo jīvairupāsitaḥ /
LiPur, 2, 9, 17.2 daśendriyamayaiḥ pāśairantaḥ karaṇasaṃbhavaiḥ //
LiPur, 2, 9, 18.1 bhūtatanmātrapāśaiśca paśūnmocayati prabhuḥ /
LiPur, 2, 9, 18.2 indriyārthamayaiḥ pāśair baddhvā viṣayinaḥ prabhuḥ //
LiPur, 2, 9, 21.1 tribhirguṇamayaiḥ pāśaiḥ kāryaṃ kārayati svayam /
LiPur, 2, 9, 23.1 sarvakāryeṇa hetutvāt pāśacchedapaṭīyasī /
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 9, 27.1 kīrtyante viṣayāśceti pāśā jīvanibandhanāt /
LiPur, 2, 9, 28.1 pañcakleśamayaiḥ pāśaiḥ paśūnbadhnāti śaṅkaraḥ /
LiPur, 2, 9, 29.2 vadantyabhiniveśaṃ ca kleśānpāśatvamāgatān //
LiPur, 2, 10, 31.2 majjayatyājñayā tasya pāśairbadhnāti cāsurān //
LiPur, 2, 18, 53.1 etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
LiPur, 2, 20, 25.1 suprasanne mahābhāge sadyaḥ pāśakṣayo bhavet /
LiPur, 2, 20, 42.2 sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī //
LiPur, 2, 23, 10.2 vāme pāśāṅkuśaṃ ghaṇṭāṃ nāgaṃ nārācamuttamam //
LiPur, 2, 26, 19.1 haste khaḍgaṃ kheṭakaṃ pāśam eke ratnaiścitraṃ cāṅkuśaṃ nāgakakṣām /
LiPur, 2, 27, 74.1 vajraṃ śaktiṃ ca daṇḍaṃ ca khaḍgaṃ pāśaṃ dhvajaṃ tathā /
LiPur, 2, 28, 51.2 pāśaś ca vāruṇe lekhyo dhvajaṃ vai vāyugocare //
LiPur, 2, 45, 58.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devāya satyaṃ namaḥ //
LiPur, 2, 45, 59.1 paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupataye devasya satyaṃ svāhā //
LiPur, 2, 45, 60.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupater devasya patnyai satyaṃ namaḥ //
LiPur, 2, 45, 61.1 oṃ paśupate pāśaṃ me gopāya bhoktṛtvabhogyaṃ paśupaterdevasya patnyai satyaṃ svāhā //
LiPur, 2, 48, 22.1 śuddhahastāya vidmahe pāśahastāya dhīmahi /
LiPur, 2, 50, 20.1 śūlaṃ kapālaṃ pāśaṃ ca daṇḍaṃ caiva śarāsanam /
LiPur, 2, 54, 29.1 ṛtenānena māṃ pāśādbandhanātkarmayogataḥ /
LiPur, 2, 54, 31.2 tasya pāśakṣayo 'tīva yogino mṛtyunigrahaḥ //