Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 31, 2.2 te no nirṛtyāḥ pāśebhyo muñcatāṃhaso aṃhasaḥ //
AVŚ, 2, 8, 1.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 2, 10, 1.1 kṣetriyāt tvā nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 2.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 3.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 4.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 5.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 6.1 amukthā yakṣmād duritād avadyād druhaḥ pāśād grāhyāś cod amukthāḥ /
AVŚ, 2, 10, 6.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 7.2 evāhaṃ tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 10, 8.2 evāham tvāṃ kṣetriyān nirṛtyā jāmiśaṃsād druho muñcāmi varuṇasya pāśāt /
AVŚ, 2, 12, 2.2 pāśe sa baddho durite ni yujyatāṃ yo asmākaṃ mana idaṃ hinasti //
AVŚ, 3, 6, 5.1 sinātv enān nirṛtir mṛtyoḥ pāśair amokyaiḥ /
AVŚ, 3, 7, 4.2 vi kṣetriyasya muñcatām adhamaṃ pāśam uttamam //
AVŚ, 4, 16, 6.1 ye te pāśā varuṇa saptasapta tredhā tiṣṭhanti viṣitā ruṣantaḥ /
AVŚ, 4, 16, 7.1 śatena pāśair abhi dhehi varuṇainaṃ mā te mocy anṛtavāṅ nṛcakṣaḥ /
AVŚ, 4, 16, 9.1 tais tvā sarvair abhi ṣyāmi pāśair asāv āmuṣyāyaṇāmuṣyāḥ putra /
AVŚ, 4, 36, 10.2 malvo yo mahyaṃ krudhyati sa u pāśān na mucyate //
AVŚ, 6, 63, 2.1 namo 'stu te nirṛte tigmatejo 'yasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 84, 3.1 evo ṣv asman nirṛte 'nehā tvam ayasmayān vi cṛtā bandhapāśān /
AVŚ, 6, 112, 1.2 sa grāhyāḥ pāśān vi cṛta prajānan tubhyaṃ devā anu jānantu viśve //
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 112, 2.2 sa grāhyāḥ pāśān vi cṛta prajānan pitāputrau mātaraṃ muñca sarvān //
AVŚ, 6, 112, 3.1 yebhiḥ pāśaiḥ parivitto vibaddho 'ṅge aṅga ārpita utsitaś ca /
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 119, 2.2 sa etān pāśān vicṛtam veda sarvān atha pakvena saha saṃ bhavema //
AVŚ, 6, 121, 1.1 viṣāṇā pāśān vi ṣyādhy asmad ya uttamā adhamā vāruṇā ye /
AVŚ, 7, 77, 2.2 druhaḥ pāśān prati muñcatāṃ sas tapiṣṭhena tapasā hantanā tam //
AVŚ, 7, 77, 3.2 te asmat pāśān pra muñcantv enasas sāṃtapanā matsarā mādayiṣṇavaḥ //
AVŚ, 7, 83, 3.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ vi madhyamaṃ śrathāya /
AVŚ, 7, 83, 4.1 prāsmat pāśān varuṇa muñca sarvān ya uttamā adhamā vāruṇā ye /
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 8, 2, 2.2 avamuñcan mṛtyupāśān aśastiṃ drāghīya āyuḥ prataraṃ te dadhāmi //
AVŚ, 8, 8, 10.1 mṛtyave 'mūn prayacchāmi mṛtyupāśair amī sitāḥ /
AVŚ, 8, 8, 16.1 ima uptā mṛtyupāśā yān ākramya na mucyase /
AVŚ, 9, 3, 2.1 yat te naddhaṃ viśvavāre pāśo granthiś ca yaḥ kṛtaḥ /
AVŚ, 9, 3, 13.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 14.2 vijāvati prajāvati vi te pāśāṃś cṛtāmasi //
AVŚ, 9, 3, 24.1 mā naḥ pāśaṃ prati muco gurur bhāro laghur bhava /
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
AVŚ, 11, 10, 22.2 jyāpāśaiḥ kavacapāśair ajmanābhihataḥ śayām //
AVŚ, 12, 4, 37.2 vehataṃ mā manyamāno mṛtyoḥ pāśeṣu badhyatām //
AVŚ, 13, 3, 1.4 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 2.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 3.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 4.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 8.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 10.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 20.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 13, 3, 22.3 udvepaya rohita prakṣiṇīhi brahmajyasya pratimuñca pāśān //
AVŚ, 14, 1, 19.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 1, 56.2 tām anvartiṣye sakhibhir navagvaiḥ ka imān vidvān vicacarta pāśān //
AVŚ, 14, 1, 57.2 na steyam admi manasodamucye svayaṃ śrathnāno varuṇasya pāśān //
AVŚ, 14, 1, 58.1 pra tvā muñcāmi varuṇasya pāśād yena tvābadhnāt savitā suśevāḥ /
AVŚ, 14, 2, 49.1 yāvatīḥ kṛtyā upavāsane yāvanto rājño varuṇasya pāśāḥ /
AVŚ, 16, 6, 10.0 anāgamiṣyato varān avitteḥ saṃkalpān amucyā druhaḥ pāśān //
AVŚ, 16, 8, 1.3 sa grāhyāḥ pāśān mā moci /
AVŚ, 16, 8, 2.3 so nirṛtyāḥ pāśān mā moci //
AVŚ, 16, 8, 3.3 so 'bhūtyāḥ pāśān mā moci //
AVŚ, 16, 8, 4.3 sa nirbhūtyāḥ pāśān mā moci //
AVŚ, 16, 8, 5.3 sa parābhūtyāḥ pāśān mā moci //
AVŚ, 16, 8, 6.3 sa devajāmīnāṃ pāśān mā moci //
AVŚ, 16, 8, 7.3 sa bṛhaspateḥ pāśān mā moci //
AVŚ, 16, 8, 8.3 sa prajāpateḥ pāśān mā moci //
AVŚ, 16, 8, 9.3 sa ṛṣīṇāṃ pāśān mā moci //
AVŚ, 16, 8, 10.3 sa ārṣeyāṇāṃ pāśān mā moci //
AVŚ, 16, 8, 11.3 so 'ṅgirasāṃ pāśān mā moci //
AVŚ, 16, 8, 12.3 sa āṅgirasānāṃ pāśān mā moci //
AVŚ, 16, 8, 13.3 so 'tharvaṇām pāśān mā moci //
AVŚ, 16, 8, 14.3 sa ātharvaṇānāṃ pāśān mā moci //
AVŚ, 16, 8, 15.3 sa vanaspatīṇāṃ pāśān mā moci //
AVŚ, 16, 8, 16.3 sa vānaspatyānāṃ pāśān mā moci //
AVŚ, 16, 8, 17.3 sa ṛtūnāṃ pāśān mā moci //
AVŚ, 16, 8, 18.3 sa ārtavānāṃ pāśān mā moci //
AVŚ, 16, 8, 19.3 sa māsānāṃ pāśān mā moci //
AVŚ, 16, 8, 20.3 so 'rdhamāsānāṃ pāśān mā moci //
AVŚ, 16, 8, 21.3 so 'horātrayoḥ pāśān mā moci //
AVŚ, 16, 8, 22.3 so 'hnoḥ saṃyatoḥ pāśān mā moci //
AVŚ, 16, 8, 23.3 sa dyāvāpṛthivyoḥ pāśān mā moci //
AVŚ, 16, 8, 24.3 sa indrāgnyoḥ pāśān mā moci //
AVŚ, 16, 8, 25.3 sa mitrāvaruṇayoḥ pāśān mā moci //
AVŚ, 16, 8, 26.3 sa rājño varuṇasya pāśān mā moci //
AVŚ, 16, 8, 27.3 sa mṛtyoḥ paḍvīśāt pāśānmā moci //
AVŚ, 17, 1, 30.1 agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān /
AVŚ, 18, 4, 69.1 ud uttamaṃ varuṇa pāśam asmad avādhamaṃ śrathāya /
AVŚ, 18, 4, 70.1 prāsmat pāśān varuṇa muñca sarvān yaiḥ samāme badhyate yair vyāme /