Occurrences

Avadānaśataka
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Saddharmapuṇḍarīkasūtra

Avadānaśataka
AvŚat, 16, 4.1 tato rājñā ajātaśatruṇā kriyākāram udghāṭya rājagṛhe nagare ghaṇṭāvaghoṣaṇaṃ kāritam kriyatāṃ bhagavataḥ satkāro yathāsukham iti /
AvŚat, 16, 4.3 tato devair manuṣyaiś ca bhagavato mahān satkāraḥ kṛtaḥ bhagavatā ca tad adhiṣṭhānaṃ devamanuṣyāṇāṃ tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā anekair devamanuṣyaiḥ satyadarśanaṃ kṛtam //
AvŚat, 16, 7.3 taddhaitukaś cedānīṃ tathāgatasyaivaṃvidhaḥ satkāraḥ /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
Mahābhārata
MBh, 1, 199, 35.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 1, 199, 36.4 kṛtamaṅgalasatkāro brāhmaṇair vedapāragaiḥ /
MBh, 3, 1, 36.2 sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati //
MBh, 12, 123, 19.2 sevitavyā trayī vidyā satkāro brāhmaṇeṣu ca //
MBh, 12, 276, 53.1 daṇḍo yatrāvinīteṣu satkāraśca kṛtātmasu /
Rāmāyaṇa
Rām, Ki, 5, 11.1 tan mamaivaiṣa satkāro lābhaś caivottamaḥ prabho /
Bodhicaryāvatāra
BoCA, 5, 22.1 lābhā naśyantu me kāmaṃ satkāraḥ kāyajīvitam /
BoCA, 6, 90.1 stutiryaśo'tha satkāro na puṇyāya na cāyuṣe /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 10, 134.2 itaś cātithisatkāraḥ kim atra kriyatām iti //
BKŚS, 19, 74.1 evaṃ ca kṛtasatkāro rājaputraṃ sumaṅgalaḥ /
BKŚS, 20, 8.2 tvādṛśātithisatkāraḥ kāraṇaṃ śreyasām iti //
BKŚS, 20, 290.2 kṛtāsukarasatkāraḥ prerayaṃ divasaṃ kṣaṇam //
Divyāvadāna
Divyāv, 12, 6.1 asmākaṃ ca lābhasatkāraḥ sarveṇa sarvaṃ samucchinnaḥ //
Kathāsaritsāgara
KSS, 1, 5, 98.1 athānādṛtasatkāraḥ pariśuddhyaiva lābhavān /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.1 satkāraśca hārītena darśitaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 15.1 tasya ca tathāgatasyaivaṃ satkāraḥ kartavyo yaḥ khalvasmāddharmaparyāyādantaśa ekagāthāmapi dhārayet /
SDhPS, 10, 57.1 tasmiṃśca stūpe satkāro gurukāro mānanā pūjanā arcanā karaṇīyā sarvapuṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //