Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9924
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evamuktvā vararuciḥ punaretadavarṇayat / (1.1) Par.?
kālena yoganando 'tha kāmādivaśamāyayau // (1.2) Par.?
gajendra iva mattaśca nāpaikṣata sa kiṃcana / (2.1) Par.?
akāṇḍapātopanatā kaṃ na lakṣmīr vimohayet // (2.2) Par.?
acintayaṃ tataścāhaṃ rājā tāvadviśṛṅkhalaḥ / (3.1) Par.?
tatkāryacintayākrāntaḥ svadharmo me 'vasīdati // (3.2) Par.?
tasmādvaraṃ sahāyaṃ taṃ śakaṭālaṃ samuddhare / (4.1) Par.?
kriyeta cedviruddhaṃ ca kiṃ sa kuryānmayi sthite // (4.2) Par.?
niścityaitanmayābhyarthya rājānaṃ so 'ndhakūpataḥ / (5.1) Par.?
uddhṛtaḥ śakaṭālo 'tha mṛdavo hi dvijātayaḥ // (5.2) Par.?
durjayo yoganando 'yaṃ sthite vararucāvataḥ / (6.1) Par.?
āśraye vaitasīṃ vṛttiṃ kālaṃ tāvatpratīkṣitum // (6.2) Par.?
iti saṃcintya sa prājñaḥ śakaṭālo madicchayā / (7.1) Par.?
akarodrājakāryāṇi punaḥ samprāpya mantritām // (7.2) Par.?
kadācidyoganando 'tha nirgato nagarādbahiḥ / (8.1) Par.?
śliṣyatpañcāṅguliṃ hastaṃ gaṅgāmadhye vyalokayat // (8.2) Par.?
kimetaditi papraccha māmāhūya sa tatkṣaṇam / (9.1) Par.?
ahaṃ ca dve nijāṅgulyau diśi tasyāmadarśayam // (9.2) Par.?
tena tasmiṃstirobhūte haste rājātivismayāt / (10.1) Par.?
bhūyo 'pi tadapṛcchanmāṃ tataścāhaṃ tamabravam // (10.2) Par.?
pañcabhirmilitaiḥ kiṃ yajjagatīha na sādhyate / (11.1) Par.?
ityuktavānasau hastaḥ svāṅgulīḥ pañca darśayan // (11.2) Par.?
tato 'sya rājannaṅgulyāvete dve darśite mayā / (12.1) Par.?
aikacitye dvayoreva kimasādhyaṃ bhavediti // (12.2) Par.?
ityukte gūḍhavijñāne samatuṣyattato nṛpaḥ / (13.1) Par.?
śakaṭālo vyaṣīdacca madbuddhiṃ vīkṣya durjayām // (13.2) Par.?
ekadā yoganandaśca dṛṣṭavānmahiṣīṃ nijām / (14.1) Par.?
vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham // (14.2) Par.?
tanmātrādeva kupito rājā viprasya tasya saḥ / (15.1) Par.?
ādiśadvadham īrṣyā hi vivekaparipanthinī // (15.2) Par.?
hantuṃ vadhyabhuvaṃ tasmin nīyamāne dvije tadā / (16.1) Par.?
ahasadgatajīvo 'pi matsyo vipaṇimadhyagaḥ // (16.2) Par.?
tadaiva rājā tadbuddhvā vadhaṃ tasya nyavārayat / (17.1) Par.?
viprasya māmapṛcchacca matsyahāsasya kāraṇam // (17.2) Par.?
nirūpya kathayāmyetadityuktvā nirgataṃ ca mām / (18.1) Par.?
cintitopasthitaikānte sarasvatyevamabravīt // (18.2) Par.?
asya tālataroḥ pṛṣṭhe tiṣṭha rātrāvalakṣitaḥ / (19.1) Par.?
atra śroṣyasi matsyasya hāsahetum asaṃśayam // (19.2) Par.?
tacchrutvā niśi tatrāhaṃ gatvā tālopari sthitaḥ / (20.1) Par.?
apaśyaṃ rākṣasīṃ ghorāṃ bālaiḥ putraiḥ sahāgatām // (20.2) Par.?
sā bhakṣyaṃ yācamānāṃstānavādītpratipālyatām / (21.1) Par.?
prātarvo vipramāṃsāni dāsyāmyadya hato na saḥ // (21.2) Par.?
kasmātsa na hato 'dyeti pṛṣṭā tairabravītpunaḥ / (22.1) Par.?
taṃ hi dṛṣṭvā mṛto 'pīha matsyo hasitavān iti // (22.2) Par.?
hasitaṃ kimu teneti pṛṣṭā bhūyaḥ sutaiśca sā / (23.1) Par.?
avocadrākṣasī rājñaḥ sarvā rājñyo 'pi viplutāḥ // (23.2) Par.?
sarvatrāntaḥpure hyatra strīrūpāḥ puruṣāḥ sthitāḥ / (24.1) Par.?
hanyate 'naparādhas tu vipra ity ahasat timiḥ // (24.2) Par.?
bhūtānāṃ pārthivātyarthanirvivekatvahāsinām / (25.1) Par.?
sarvāntaścāriṇāṃ hyetā bhavantyeva ca vikriyāḥ // (25.2) Par.?
etattasyā vacaḥ śrutvā tato 'pakrāntavāhanam / (26.1) Par.?
prātaśca matsyahāsasya hetuṃ rājñe nyavedayam // (26.2) Par.?
prāpya cāntaḥpurebhyas tān strīrūpān puruṣāṃs tataḥ / (27.1) Par.?
bahv amanyata māṃ rājā vadhādvipraṃ ca muktavān // (27.2) Par.?
ityādi ceṣṭitaṃ dṛṣṭvā tasya rājño viśṛṅkhalam / (28.1) Par.?
khinne mayi kadācicca tatrāgāccitrakṛnnavaḥ // (28.2) Par.?
alikhat sa mahādevīṃ yoganandaṃ ca taṃ paṭe / (29.1) Par.?
sajīvam iva taccitraṃ vākceṣṭārahitaṃ tv abhūt // (29.2) Par.?
taṃ ca citrakaraṃ rājā tuṣṭo vittairapūrayat / (30.1) Par.?
taṃ ca vāsagṛhe citrapaṭaṃ bhittāvakārayat // (30.2) Par.?
ekadā ca praviṣṭasya vāsake tatra sā mama / (31.1) Par.?
sampūrṇalakṣaṇā devī pratibhāti sma citragā // (31.2) Par.?
lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt / (32.1) Par.?
athākārṣamahaṃ tasyāstilakaṃ mekhalāpade // (32.2) Par.?
sampūrṇalakṣaṇāṃ tena kṛtvaināṃ gatavānaham / (33.1) Par.?
praviṣṭo yoganando 'tha tilakaṃ taṃ vyalokayat // (33.2) Par.?
kenāyaṃ racito 'treti so 'pṛcchacca mahattarān / (34.1) Par.?
te ca nyavedayaṃstasmai kartāraṃ tilakasya mām // (34.2) Par.?
devyā guptapradeśasthamimaṃ nānyo mayā vinā / (35.1) Par.?
vetti tajjñātavānevamasau vararuciḥ katham // (35.2) Par.?
channaḥ kṛto 'munā nūnaṃ mamāntaḥpuraviplavaḥ / (36.1) Par.?
dṛṣṭavānata evāyaṃ strīrūpāṃstatra tānnarān // (36.2) Par.?
iti saṃcintayāmāsa yoganandaḥ krudhā jvalan / (37.1) Par.?
jāyante bata mūḍhānāṃ saṃvādā api tādṛśāḥ // (37.2) Par.?
tataḥ svairaṃ samāhūya śakaṭālaṃ samādiśat / (38.1) Par.?
tvayā vararucirvadhyo devīvidhvaṃsanāditi // (38.2) Par.?
yathā jñāpayasītyuktvā śakaṭālo 'gamadbahiḥ / (39.1) Par.?
acintayacca śaktiḥ syāddhantuṃ vararuciṃ na me // (39.2) Par.?
divyabuddhiprabhāvo 'sāvuddhartā ca mamāpadaḥ / (40.1) Par.?
viprasya tadvaraṃ guptaṃ saṃprati svīkaromi tam // (40.2) Par.?
iti niścitya so 'bhyetya rājñaḥ kopamakāraṇam / (41.1) Par.?
vadhāntaṃ kathayitvā me śakaṭālo 'bravīttataḥ // (41.2) Par.?
anyaṃ kaṃcitpravādāya hanmyahaṃ tvaṃ ca madgṛhe / (42.1) Par.?
pracchannas tiṣṭha mām asmād rakṣituṃ kopanān nṛpāt // (42.2) Par.?
iti tadvacanāc channas tadgṛhe 'vasthito 'bhavam / (43.1) Par.?
sa cānyaṃ hatavān kaṃcin madvadhākhyātaye niśi // (43.2) Par.?
evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā / (44.1) Par.?
eko mantrī bhavānyena hantuṃ māṃ na kṛtā matiḥ // (44.2) Par.?
nahi hantumahaṃ śakyo rākṣaso mittramasti me / (45.1) Par.?
dhyātamātrāgato viśvaṃ grasate sa madicchayā // (45.2) Par.?
rājā tvihendradattākhyaḥ sakhā vadhyo na me dvijaḥ / (46.1) Par.?
tacchrutvā so 'bravīnmantrī rakṣo me darśyatāmiti // (46.2) Par.?
tato dhyātāgataṃ tasmai tadrakṣo 'hamadarśayam / (47.1) Par.?
taddarśanācca vitrasto vismitaśca babhūva saḥ // (47.2) Par.?
rakṣasyantarhite tasmiñ śakaṭālaḥ sa māṃ punaḥ / (48.1) Par.?
kathaṃ te rākṣaso mittraṃ saṃjāta iti pṛṣṭavān // (48.2) Par.?
tato 'hamavadaṃ pūrvaṃ rakṣārthaṃ nagare bhraman / (49.1) Par.?
rātrau rātrau kṣayaṃ prāpadekaiko nagarādhipaḥ // (49.2) Par.?
tacchrutvā yoganando māmakaronnagarādhipam / (50.1) Par.?
bhramaṃścāpaśyamatrāhaṃ bhramantaṃ rākṣasaṃ niśi // (50.2) Par.?
sa ca māmavadadbrūhi vidyate nagare 'tra kā / (51.1) Par.?
surūpā strīti tacchrutvā vihasyāhaṃ tamabravam // (51.2) Par.?
yā yasyābhimatā mūrkha surūpā tasya sā bhavet / (52.1) Par.?
tacchrutvaiva tvayaikena jito 'smītyavadatsa mām // (52.2) Par.?
praśnamokṣādvadhottīrṇaṃ māṃ punaścābravīdasau / (53.1) Par.?
tuṣṭo 'smīti suhṛnme tvaṃ saṃnidhāsye ca te smṛtaḥ // (53.2) Par.?
ityuktvāntarhite tasminyathāgatamagāmaham / (54.1) Par.?
evam āpatsahāyo me rākṣaso mittratāṃ gataḥ // (54.2) Par.?
ityuktavānahaṃ bhūyaḥ śakaṭālena cārthitaḥ / (55.1) Par.?
gaṅgāmadarśayaṃ tasmai mūrtāṃ dhyānādupasthitām // (55.2) Par.?
stutibhistoṣitā sā ca mayā devī tirodadhe / (56.1) Par.?
babhūva śakaṭālaśca sahāyaḥ praṇato mayi // (56.2) Par.?
ekadā ca sa mantrī māṃ guptasthaṃ khinnamabravīt / (57.1) Par.?
sarvajñenāpi khedāya kimātmā dīyate tvayā // (57.2) Par.?
kiṃ na jānāsi yad rājñām avicāraratā dhiyaḥ / (58.1) Par.?
acirācca bhavecchuddhistathā cātra kathaṃ śṛṇu // (58.2) Par.?
ādityavarmanāmātra babhūva nṛpatiḥ purā / (59.1) Par.?
śivavarmābhidhāno 'sya mantrī cābhūnmahāmatiḥ // (59.2) Par.?
rājñastasyaikadā caikā rājñī garbhamadhārayat / (60.1) Par.?
tadbuddhvā sa nṛpo 'pṛcchadityantaḥpurarakṣiṇaḥ // (60.2) Par.?
varṣadvayaṃ praviṣṭasya vartate 'ntaḥpure 'tra me / (61.1) Par.?
tadeṣā garbhasaṃbhūtiḥ kutaḥ saṃprati kathyatām // (61.2) Par.?
athocuste praveśo 'tra puṃso 'nyasyāsti na prabho / (62.1) Par.?
śivavarmā tu te mantrī praviśatyanivāritaḥ // (62.2) Par.?
tacchrutvācintayadrājā nūnaṃ drohī sa eva me / (63.1) Par.?
prakāśaṃ ca hate tasminn apavādo bhavenmama // (63.2) Par.?
ityālocya sa taṃ yuktyā śivavarmāṇamīśvaraḥ / (64.1) Par.?
sāmantasyāntikaṃ sakhyuḥ prāhiṇodbhogavarmaṇaḥ // (64.2) Par.?
tadvadhaṃ tasya lekhena saṃdiśya tadanantaram / (65.1) Par.?
nigūḍhaṃ sa nṛpastatra lekhahāraṃ vyasarjayat // (65.2) Par.?
yāte mantriṇi saptāhe gate bhītyā palāyitā / (66.1) Par.?
sā rājñī rakṣibhirlabdhā puṃsā strīrūpiṇā saha // (66.2) Par.?
ādityavarmā tadbuddhvā sānutāpo 'bhavattadā / (67.1) Par.?
kiṃ mayā tādṛśo mantrī ghātito 'kāraṇāditi // (67.2) Par.?
atrāntare sa ca prāpa nikaṭaṃ bhogavarmaṇaḥ / (68.1) Par.?
śivavarmā sa copāgāllekhamādāya pūruṣaḥ // (68.2) Par.?
vācayitvā ca taṃ lekhamekānte śivavarmaṇe / (69.1) Par.?
śaśaṃsa vadhanirdeśaṃ bhogavarmā vidhervaśāt // (69.2) Par.?
śivavarmāpy avocat taṃ sāmantaṃ mantrisattamaḥ / (70.1) Par.?
tvaṃ vyāpādaya māṃ no cen nihanmyātmānam ātmanā // (70.2) Par.?
tacchrutvā vismayāviṣṭo bhogavarmā jagāda tam / (71.1) Par.?
kimetadbrūhi me vipra śāpito 'si na vakṣi cet // (71.2) Par.?
atha vakti sma taṃ mantrī hanyeyaṃ yatra bhūpate / (72.1) Par.?
tatra dvādaśa varṣāṇi deśe devo na varṣati // (72.2) Par.?
tacchrutvā mantribhiḥ sārdhaṃ bhogavarmā vyacintayat / (73.1) Par.?
duṣṭaḥ sa rājā deśasya nāśamasmākamicchati // (73.2) Par.?
kiṃ hi tatra na santyeva vadhakā guptagāminaḥ / (74.1) Par.?
tasmānmantrī na vadhyo 'sau rakṣyaḥ svātmavadhādapi // (74.2) Par.?
iti saṃmantrya dattvā ca rakṣakān bhogavarmaṇā / (75.1) Par.?
śivavarmā tato deśāt preṣito 'bhūt tataḥ kṣaṇāt // (75.2) Par.?
evaṃ pratyāyayau jīvansa mantrī prajñayā svayā / (76.1) Par.?
śuddhiścāsyānyato jātā nahi dharmo 'nyathā bhavet // (76.2) Par.?
itthaṃ tavāpi śuddhiḥ syāttiṣṭha tāvadgṛhe mama / (77.1) Par.?
kātyāyana nṛpo 'pyeṣa sānutāpo bhaviṣyati // (77.2) Par.?
ityuktaḥ śakaṭālena channo 'haṃ tasya veśmani / (78.1) Par.?
pratīkṣamāṇo 'vasaraṃ tānyahānyatyavāhayam // (78.2) Par.?
tasyātha yoganandasya kāṇabhūteḥ kadācana / (79.1) Par.?
putro hiraṇyaguptākhyo mṛgayāyai gato 'bhavat // (79.2) Par.?
aśvavegātprayātasya kathaṃciddūramantaram / (80.1) Par.?
ekākino vane tasya vāsaraḥ paryahīyata // (80.2) Par.?
tataśca tāṃ niśāṃ netuṃ vṛkṣamārohati sma saḥ / (81.1) Par.?
kṣaṇāttatraiva cārohadṛkṣaḥ siṃhena bhīṣitaḥ // (81.2) Par.?
sa dṛṣṭvā rājaputraṃ taṃ bhītaṃ mānuṣabhāṣayā / (82.1) Par.?
mā bhaiṣīrmama mittraṃ tvamityuktvā nirbhayaṃ vyadhāt // (82.2) Par.?
visrambhādṛkṣavākyena rājaputro 'tha suptavān / (83.1) Par.?
ṛkṣastu jāgradevāsīdadhaḥ siṃho 'tha so 'bravīt // (83.2) Par.?
ṛkṣaṃ mānuṣametaṃ me kṣipa yāvadvrajāmyaham / (84.1) Par.?
ṛkṣastato 'bravītpāpa na mitraṃ ghātayāmyaham // (84.2) Par.?
kramādṛkṣe prasupte ca rājaputre ca jāgrati / (85.1) Par.?
punaḥ siṃho 'bravīdetamṛkṣaṃ me kṣipa mānuṣa // (85.2) Par.?
tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ / (86.1) Par.?
kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ // (86.2) Par.?
mittradrohin bhavonmatta iti śāpam adāc ca saḥ / (87.1) Par.?
tasya rājasutasyaitadvṛttāntāvagamāvadhim // (87.2) Par.?
prāpyaiva svagṛhaṃ prātarunmatto 'bhūnnṛpātmajaḥ / (88.1) Par.?
yoganandaśca taddṛṣṭvā viṣādaṃ sahasāgamat // (88.2) Par.?
abravīcca sa kāle 'smiñ jīved vararucir yadi / (89.1) Par.?
idaṃ jñāyeta tatsarvaṃ dhiṅ me tadvadhapāṭavam // (89.2) Par.?
tacchrutvā vacanaṃ rājñaḥ śakaṭālo vyacintayat / (90.1) Par.?
hanta kātyāyanasyāyaṃ labdhaḥ kālaḥ prakāśane // (90.2) Par.?
na so 'tra mānī tiṣṭhecca rājā mayi ca viśvaset / (91.1) Par.?
ityālocya sa rājānamabravīdyācitābhayaḥ // (91.2) Par.?
rājannalaṃ viṣādena jīvanvararuciḥ sthitaḥ / (92.1) Par.?
yoganandastato 'vādīddrutamānīyatāmiti // (92.2) Par.?
athāhaṃ śakaṭālena yoganandāntikaṃ haṭhāt / (93.1) Par.?
ānītas taṃ tathābhūtaṃ rājaputraṃ vyalokayam // (93.2) Par.?
mittradrohaḥ kṛto 'nena devetyuktvā tathaiva saḥ / (94.1) Par.?
sarasvatīprasādena vṛttāntaḥ kathito mayā // (94.2) Par.?
tatastacchāpamuktena stuto 'haṃ rājasūnunā / (95.1) Par.?
tvayā kathamidaṃ jñātamityapṛcchatsa bhūpatiḥ // (95.2) Par.?
athāham avadaṃ rājaṃl lakṣaṇair anumānataḥ / (96.1) Par.?
pratibhātaśca paśyanti sarvaṃ prajñāvatāṃ dhiyaḥ // (96.2) Par.?
tadyathā tilako jñātastathā sarvamidaṃ mayā / (97.1) Par.?
iti madvacanātso 'bhūdrājā lajjānutāpavān // (97.2) Par.?
athānādṛtasatkāraḥ pariśuddhyaiva lābhavān / (98.1) Par.?
svagṛhaṃ gatavānasmi śīlaṃ hi viduṣāṃ dhanam // (98.2) Par.?
prāptasyaiva ca tatratyo jano 'rodītpuro mama / (99.1) Par.?
abhyetya māṃ samudbhrāntamupavarṣo 'bravīttataḥ // (99.2) Par.?
rājā hataṃ niśamya tvāmupakośāgnisādvapuḥ / (100.1) Par.?
akarodatha mātuste śucā hṛdayamasphuṭat // (100.2) Par.?
tacchrutvābhinavodbhūtaśokāvegavicetanaḥ / (101.1) Par.?
sadyo 'ham apataṃ bhūmau vātarugṇa iva drumaḥ // (101.2) Par.?
kṣaṇācca gatavānasmi pralāpānāṃ rasajñatām / (102.1) Par.?
priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet // (102.2) Par.?
ā saṃsāraṃ jagatyasminn ekā nityā hyanityatā / (103.1) Par.?
tadetāmaiśvarīṃ māyāṃ kiṃ jānannapi muhyasi // (103.2) Par.?
ityādibhir upāgatya varṣeṇa vacanair aham / (104.1) Par.?
bodhito 'tha yathātattvaṃ kathaṃciddhṛtimāptavān // (104.2) Par.?
tato viraktahṛdayastyaktvā sarvaṃ nibandhanam / (105.1) Par.?
praśamaikasahāyo 'haṃ tapovanamaśiśriyam // (105.2) Par.?
divaseṣvatha gacchatsu tattapovanamekadā / (106.1) Par.?
ayodhyāta upāgacchadvipra eko mayi sthite // (106.2) Par.?
sa mayā yoganandasya rājyavārtām apṛcchyata / (107.1) Par.?
pratyabhijñāya māṃ so 'tha saśokamidamabravīt // (107.2) Par.?
śṛṇu nandasya yadvṛttaṃ tatsakāśādgate tvayi / (108.1) Par.?
labdhvāvakāśas tatrābhūcchakaṭālaś cireṇa saḥ // (108.2) Par.?
sa cintayanvadhopāyaṃ yoganandasya yuktitaḥ / (109.1) Par.?
kṣitiṃ khanantamadrākṣīccāṇakyākhyaṃ dvijaṃ pathi // (109.2) Par.?
kiṃ bhuvaṃ khanasītyukte tena vipro 'tha so 'bravīt / (110.1) Par.?
darbhamunmūlayāmyatra pādo hyetena me kṣataḥ // (110.2) Par.?
tacchrutvā sahasā mantrī kopanaṃ krūraniścayam / (111.1) Par.?
taṃ vipraṃ yoganandasya vadhopāyamamanyata // (111.2) Par.?
nāma pṛṣṭvābravīttaṃ ca he brahmandāpayāmi te / (112.1) Par.?
ahaṃ trayodaśīśrāddhaṃ gṛhe nandasya bhūpateḥ // (112.2) Par.?
dakṣiṇātaḥ suvarṇasya lakṣaṃ tava bhaviṣyati / (113.1) Par.?
bhokṣyase dhuri cānyeṣāmehi tāvadgṛhaṃ mama // (113.2) Par.?
ityuktvā śakaṭālastaṃ cāṇakyamanayadgṛham / (114.1) Par.?
śrāddhāhe 'darśayattaṃ ca rājñe sa śraddadhe ca tam // (114.2) Par.?
tataḥ sa gatvā cāṇakyo dhuri śrāddha upāviśat / (115.1) Par.?
subandhunāmā vipraśca tāmaicchaddhuramātmanaḥ // (115.2) Par.?
tadgatvā śakaṭālena vijñapto nandabhūpatiḥ / (116.1) Par.?
avādīnnāparo yogyaḥ subandhurdhuri tiṣṭhatu // (116.2) Par.?
āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ / (117.1) Par.?
na me 'parādha ityuktvā cāṇakyāya nyavedayat // (117.2) Par.?
so 'tha kopena cāṇakyo jvalanniva samantataḥ / (118.1) Par.?
nijāṃ muktvā śikhāṃ tatra pratijñāmakarodimām // (118.2) Par.?
avaśyaṃ hanta nando 'yaṃ saptabhirdivasairmayā / (119.1) Par.?
vināśyo bandhanīyā ca tato nirmanyunā śikhā // (119.2) Par.?
ityuktavantaṃ kupite yoganande palāyitam / (120.1) Par.?
alakṣitaṃ svagehe taṃ śakaṭālo nyaveśayat // (120.2) Par.?
tatropakaraṇe datte guptaṃ tenaiva mantriṇā / (121.1) Par.?
sa cāṇakyo dvijaḥ kvāpi gatvā kṛtyāmasādhayat // (121.2) Par.?
tadvaśādyoganando 'tha dāhajvaramavāpya saḥ / (122.1) Par.?
saptame divase prāpte pañcatvaṃ samupāgamat // (122.2) Par.?
hatvā hiraṇyaguptaṃ ca śakaṭālena tatsutam / (123.1) Par.?
pūrvanandasute lakṣmīścandragupte niveśitā // (123.2) Par.?
mantritve tasya cābhyarthya bṛhaspatisamaṃ dhiyā / (124.1) Par.?
cāṇakyaṃ sthāpayitvā taṃ sa mantrī kṛtakṛtyatām // (124.2) Par.?
manvāno yoganandasya kṛtavairapratikriyaḥ / (125.1) Par.?
putraśokena nirviṇṇaḥ praviveśa mahadvanam // (125.2) Par.?
iti tasya mukhācchrutvā viprasya sutarāmaham / (126.1) Par.?
kāṇabhūte gataḥ khedaṃ sarvamālokya cañcalam // (126.2) Par.?
khedāccāham imāṃ draṣṭum āgato vindhyavāsinīm / (127.1) Par.?
tatprasādena dṛṣṭvā tvāṃ smṛtā jātirmayā sakhe // (127.2) Par.?
prāptaṃ divyaṃ ca vijñānaṃ mayoktā te mahākathā / (128.1) Par.?
idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum // (128.2) Par.?
tvaṃ ca saṃprati tiṣṭheha yāvadāyāti te 'ntikam / (129.1) Par.?
śiṣyayukto guṇāḍhyākhyas tyaktabhāṣātrayo dvijaḥ // (129.2) Par.?
so 'pi hyahamiva krodhāddevyā śapto gaṇottamaḥ / (130.1) Par.?
mālyavānnāma matpakṣapātī martyatvamāgataḥ // (130.2) Par.?
tasmai maheśvaroktaiṣā kathanīyā mahākathā / (131.1) Par.?
tataste śāpanirmuktistasya cāpi bhaviṣyati // (131.2) Par.?
evaṃ vararucistatra kāṇabhūternivedya saḥ / (132.1) Par.?
pratasthe dehamokṣāya puṇyaṃ badarikāśramam // (132.2) Par.?
gacchandadarśa gaṅgāyāṃ so 'tha śākāśinaṃ munim / (133.1) Par.?
tatsamakṣaṃ ca tasyarṣeḥ kuśenābhūtkarakṣatiḥ // (133.2) Par.?
tato 'sya rudhiraṃ niryattena śākarasīkṛtam / (134.1) Par.?
ahaṃkāraparīkṣārthaṃ kautukātsvaprabhāvataḥ // (134.2) Par.?
taddṛṣṭvā hanta siddho 'smītyagāddarpamasau muniḥ / (135.1) Par.?
tato vararuciḥ kiṃcidvihasyeva jagāda tam // (135.2) Par.?
jijñāsanāya raktaṃ te mayā śākarasīkṛtam / (136.1) Par.?
yāvannādyāpyahaṃkāraḥ parityaktastvayā mune // (136.2) Par.?
jñānamārge hyahaṃkāraḥ parigho duratikramaḥ / (137.1) Par.?
jñānaṃ vinā ca nāstyeva mokṣo vrataśatairapi // (137.2) Par.?
svargastu na mumukṣūṇāṃ kṣayī cittaṃ vilobhayet / (138.1) Par.?
tasmādahaṃkṛtityāgājjñāne yatnaṃ mune kuru // (138.2) Par.?
vinīyaivaṃ muniṃ tena praṇatena kṛtastutiḥ / (139.1) Par.?
taṃ badaryāśramoddeśaṃ śāntaṃ vararuciryayau // (139.2) Par.?
atha sa nibiḍabhaktyā tatra devīṃ śaraṇyāṃ śaraṇamupagato 'sau martyabhāvaṃ mumukṣuḥ / (140.1) Par.?
prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai // (140.2) Par.?
dagdhvā śarīramatha dhāraṇayā tayā taddivyāṃ gatiṃ vararuciḥ sa nijāṃ prapede / (141.1) Par.?
vindhyāṭavībhuvi tataḥ sa ca kāṇabhūtir āsīdabhīpsitaguṇāḍhyasamāgamotkaḥ // (141.2) Par.?
Duration=0.54531693458557 secs.