Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 20, 14.1 bhairavaṃ piṇḍamākhyātaṃ viṣapāpagrahāpaham /
GarPur, 1, 46, 28.2 aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhir bhāgāharitam //
GarPur, 1, 50, 40.1 pañca piṇḍān anuddhṛtya snānaṃ duṣyanti nityaśaḥ /
GarPur, 1, 69, 35.2 ghṛṣṭaṃ tato mṛdutanūkṛtapiṇḍamūlaiḥ kuryādyatheṣṭamanu mauktikamāśu viddham //
GarPur, 1, 81, 3.1 sevanātkṛtapiṇḍānāṃ pāpajit kāmadaṃ nṛṇām /
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 81, 26.2 eteṣu snānadānāni śrāddhaṃ piṇḍamathākṣayam //
GarPur, 1, 82, 8.1 yajñaṃ śrāddhaṃ piṇḍadānaṃ snānādi kurute naraḥ /
GarPur, 1, 82, 19.1 gayāyāṃ piṇḍadānena yatphalaṃ labhate naraḥ /
GarPur, 1, 83, 3.2 tatra piṇḍapradānena tṛptirbhavati śāśvatī //
GarPur, 1, 83, 5.1 tatra piṇḍapradānena pitṝṇāṃ paramā gatiḥ /
GarPur, 1, 83, 25.1 kūpe piṇḍādikaṃ kṛtvā pitṝṇāmanṛṇo bhavet /
GarPur, 1, 83, 39.2 pañcakrośe gayākṣetre yatra tatra tu piṇḍadaḥ //
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 83, 41.1 eṣa piṇḍe mayā dattastava haste janārdana /
GarPur, 1, 83, 49.2 sakṛdyatrābhigamanaṃ sakṛt piṇḍaprapātanam //
GarPur, 1, 83, 58.1 ravipāde piṇḍadānātpatitoddhāraṇaṃ bhavet /
GarPur, 1, 83, 61.2 yannāmnā pātayetpiṇḍaṃ taṃ nayedbrahma śāśvatam //
GarPur, 1, 83, 63.2 śrāddhadaḥ piṇḍadastatra gopradānaṃ karoti yaḥ //
GarPur, 1, 83, 69.2 piṇḍanirvāpaṇaṃ kuryādanyeṣāmapi mānavaḥ //
GarPur, 1, 83, 70.2 tebhyo vyāsagayābhūmau piṇḍo deyo vidhānataḥ //
GarPur, 1, 83, 76.2 saṃvartasya naro vāpyāṃ subhagaḥ syāttu piṇḍadaḥ //
GarPur, 1, 83, 77.1 dhautapāpo naro yāti pretakuṇḍe ca piṇḍadaḥ /
GarPur, 1, 83, 78.1 evamādiṣu tīrtheṣu piṇḍadastārayetpitṝn /
GarPur, 1, 84, 8.1 dakṣiṇaṃ mānasaṃ gatvā maunī piṇḍādi kārayet /
GarPur, 1, 84, 11.2 sūryaṃ natvā tvidaṃ kuryātkṛtapiṇḍādisatkriyaḥ //
GarPur, 1, 84, 14.1 teṣāṃ piṇḍapradānārthamāgato 'smi gayāmimām /
GarPur, 1, 84, 14.2 kṛtapiṇḍaḥ phalgutīrthe paśyed devaṃ pitāmaham //
GarPur, 1, 84, 17.1 dharmāraṇyaṃ mataṅgasya vāpyāṃ piṇḍādikṛdbhavet /
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 84, 27.2 śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire //
GarPur, 1, 84, 29.2 gayāśīrṣe tu yaḥ piṇḍānnāmnā yeṣāṃ tu nirvapet //
GarPur, 1, 84, 31.1 piṇḍāndadyātpitṝṇāṃ ca sakalaṃ tārayetkulam /
GarPur, 1, 84, 35.1 mama nāmnā gayāśīrṣe piṇḍanirvapaṇaṃ kuru /
GarPur, 1, 84, 37.1 sarve muktā viśālo 'pi saputro 'bhūcca piṇḍadaḥ /
GarPur, 1, 84, 38.2 gayāyāṃ piṇḍadānena tava sarvaṃ bhaviṣyati //
GarPur, 1, 84, 39.1 viśālo 'tha gayāśīrṣe piṇḍado 'bhūcca putravān /
GarPur, 1, 84, 43.2 ye 'smatkule tu pitaro luptapiṇḍodakakriyāḥ //
GarPur, 1, 84, 48.1 anyeṣāṃ caiva piṇḍo 'yamakṣayyamupatiṣṭhatām //
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 85, 3.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 4.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 5.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 6.3 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 7.2 ātmopaghātino ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 8.2 daṃṣṭribhiḥ śṛṅgibhirvāpi teṣāṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 9.2 vidyuccaurahatā ye ca tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 10.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 11.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 12.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 13.2 athavā vṛkṣayonisthās tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 14.2 teṣām uddharaṇārthāya imaṃ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 15.2 mānuṣyaṃ durlabhaṃ yeṣāṃ tebhyaḥ piṇḍaṃ dadāmyaham //
GarPur, 1, 85, 16.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 17.2 te sarve tṛptimāyāntu piṇḍadānena sarvadā //
GarPur, 1, 85, 19.1 ye me kule luptapiṇḍāḥ puttradāravivarjitāḥ /
GarPur, 1, 85, 20.2 teṣāṃ piṇḍaṃ mayā dattamakṣayyamupatiṣṭhatām //
GarPur, 1, 86, 15.2 alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā //
GarPur, 1, 86, 18.2 śrāddhapiṇḍādikartāraḥ pitṛbhirbrahmalokagāḥ //
GarPur, 1, 86, 20.2 puratastatra piṇḍādi pitṝṇāṃ brahmalokadaḥ //
GarPur, 1, 86, 38.2 śrāddhena piṇḍadānena annadānena vāridaḥ //
GarPur, 1, 89, 32.2 ye piṇḍadānena mudaṃ prayānti tṛpyantu te 'sminpitaro 'nnatoyaiḥ //
GarPur, 1, 95, 18.1 hṛtādhikārāṃ malināṃ piṇḍamātropasevinīm /
GarPur, 1, 96, 59.1 pañca piṇḍān anuddhṛtya na snāyātparavāriṣu /
GarPur, 1, 99, 23.1 ucchiṣṭasannidhau piṇḍānpradadyāt pitṛyajñavat /
GarPur, 1, 99, 31.1 yajet tadadhi karkandhūmiśrāḥ piṇḍā yaivaḥ śritāḥ /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 105, 69.1 tithipiṇḍāṃścaredvṛddhyā śukle śikhyaṇḍasaṃmitān /
GarPur, 1, 105, 69.2 ekaikaṃ hrāsayetkṛṣṇe piṇḍaṃ cāndrāyaṇaṃ caret //
GarPur, 1, 105, 70.1 yathākathañcitpiṇḍānāṃ catvāriṃśacchatadvayam /
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
GarPur, 1, 105, 71.2 pavitrāṇi japetpiṇḍān gāyattryā cābhimantrayet //
GarPur, 1, 106, 11.2 piṇḍayajñakṛtā deyaṃ pretāyānnaṃ dinatrayam //
GarPur, 1, 107, 12.2 ekapiṇḍāstu dāyādāḥ pṛthagdvāraniketanāḥ //
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 27.1 aurasaḥ kṣetrajaḥ putraḥ pitṛjau piṇḍadau pituḥ /
GarPur, 1, 143, 49.1 piṇḍānāṃ vidhivatkṛtvā dattvā dānāni rāghavaḥ /