Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgvidhāna
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Ānandakanda
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 2, 14, 9.1 vayasāṃ piṇḍaṃ dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 9, 9.0 piṇḍaṃ karoti makhasya śiro 'sīti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 14, 15.3 teṣām ahaṃ tu bhūtānāṃ piṇḍaṃ dāsyāmy ayācitaḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 9, 1.1 atha yadi bandhunāma na viditaṃ svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ dadyāt /
BhārŚS, 1, 9, 2.1 tūṣṇīṃ caturthaṃ piṇḍaṃ nidhāyātra pitaro yathābhāgaṃ mandadhvam ity uktvā parāṅ āvartate //
BhārŚS, 1, 10, 8.1 patnī vā madhyamaṃ piṇḍaṃ prāśnāti //
Gautamadharmasūtra
GautDhS, 3, 4, 35.1 strī yāticāriṇī guptā piṇḍaṃ tu labheta //
Gobhilagṛhyasūtra
GobhGS, 4, 3, 10.0 yadi nāmāni na vidyāt svadhā pitṛbhyaḥ pṛthivīṣadbhya iti prathamaṃ piṇḍaṃ nidadhyāt svadhā pitṛbhyo 'ntarīkṣasadbhya iti dvitīyaṃ svadhā pitṛbhyo diviṣadbhya iti tṛtīyam //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 6, 3.1 uttarato mātā brahmacārī vānaḍuhaṃ śakṛtpiṇḍaṃ dhārayati //
HirGS, 2, 9, 5.1 atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati /
HirGS, 2, 12, 3.2 etatte tatāsāv iti pitre piṇḍaṃ dadāti /
HirGS, 2, 12, 4.3 iti pitre piṇḍaṃ dadyāt /
Jaiminigṛhyasūtra
JaimGS, 2, 5, 30.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvaikavat piṇḍaṃ dadyāt //
Kauśikasūtra
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 5, 19.0 amamrim ojomānīṃ ca dūrvāṃ ca keśāṃśca śakṛtpiṇḍaṃ caikadhābhisamāhṛtya //
KauśS, 11, 5, 5.1 athetarasya piṇḍaṃ nipṛṇāti //
Khādiragṛhyasūtra
KhādGS, 3, 5, 20.0 tisro darbhapiñjūlīrañjane nighṛṣya karṣūṣu nidadhyādyathāpiṇḍam //
KhādGS, 3, 5, 28.0 sūtratantūn karṣūṣu nidadhyādyathāpiṇḍam etadva iti //
KhādGS, 3, 5, 30.0 madhyamaṃ piṇḍaṃ putrakāmāṃ prāśayed ādhatteti //
Kāṭhakagṛhyasūtra
KāṭhGS, 5, 13.0 eteṣv eva tu kāleṣv ekaikaṃ piṇḍaṃ prāśnīyāt //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
Pāraskaragṛhyasūtra
PārGS, 3, 10, 27.0 pretāya piṇḍaṃ dattvāvanejanadānapratyavanejaneṣu nāmagrāham //
Vasiṣṭhadharmasūtra
VasDhS, 17, 23.3 putrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam iti //
VasDhS, 27, 21.1 ekaikaṃ vardhayet piṇḍaṃ śukle kṛṣṇe ca hrāsayet /
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 33.2 tasyāḥ piṇḍaṃ pratinayaty adas tamasi viṣṇave tveti //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 2, 1, 1, 36.1 makhasya śiro 'sīti piṇḍam abhimantrya vasavas tvā kṛṇvantv iti tryuddhiṃ caturaśrāṃ karoti //
Āpastambagṛhyasūtra
ĀpGS, 19, 7.1 navānāṃ sthālīpākaṃ śrapayitvāgrayaṇadevatābhyaḥ sviṣṭakṛccaturthābhyo hutvā taṇḍulānāṃ mukhaṃ pūrayitvā gīrtvācamyaudanapiṇḍaṃ saṃvṛtyottareṇa yajuṣāgārastūpa udviddhet //
ĀpGS, 20, 6.1 odanapiṇḍaṃ saṃvṛtya parṇapuṭe 'vadhāyottareṇa yajuṣā vṛkṣa āsajati //
Āpastambaśrautasūtra
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
Śatapathabrāhmaṇa
ŚBM, 6, 4, 2, 1.1 atha mṛtpiṇḍamabhimṛśati /
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha vā etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
Ṛgvidhāna
ṚgVidh, 1, 8, 4.1 ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet /
Carakasaṃhitā
Ca, Indr., 8, 22.2 na hanū piṇḍamāsyasthamāturasya mumūrṣataḥ //
Ca, Indr., 11, 4.2 lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ //
Mahābhārata
MBh, 5, 130, 31.2 parapiṇḍam udīkṣāmi tvāṃ sūtvāmitranandana //
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
MBh, 13, 112, 55.1 bhartṛpiṇḍam upāśnan yo rājadviṣṭāni sevate /
MBh, 14, 18, 9.1 lohapiṇḍaṃ yathā vahniḥ praviśatyabhitāpayan /
Manusmṛti
ManuS, 3, 247.2 adaivaṃ bhojayecchrāddhaṃ piṇḍam ekaṃ ca nirvapet //
ManuS, 9, 135.2 pautrī mātāmahas tena dadyāt piṇḍaṃ hared dhanam //
ManuS, 9, 139.1 mātuḥ prathamataḥ piṇḍaṃ nirvapet putrikāsutaḥ /
ManuS, 11, 217.1 ekaikaṃ hrāsayet piṇḍaṃ kṛṣṇe śukle ca vardhayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 24, 17.2 bilvamātraṃ pṛthak piṇḍaṃ māṃsabheṣajakalkayoḥ //
AHS, Śār., 5, 12.1 hanū vā piṇḍam āsyasthaṃ śaknuvanti na yasya ca /
AHS, Cikitsitasthāna, 9, 74.1 mṛcchoṣe tāni saṃkṣudya tatpiṇḍaṃ muṣṭisaṃmitam /
AHS, Kalpasiddhisthāna, 2, 50.2 akṣamātraṃ tayoḥ piṇḍaṃ madirālavaṇānvitam //
Harivaṃśa
HV, 11, 19.2 kuśeṣv eva tadā piṇḍaṃ dattavān avicārayan //
Liṅgapurāṇa
LiPur, 2, 45, 82.1 piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ /
Matsyapurāṇa
MPur, 18, 23.1 tripiṇḍamācarecchrāddhamekoddiṣṭe mṛte 'hani /
Nāradasmṛti
NāSmṛ, 2, 13, 17.2 mātāmahāya dadyāt sa piṇḍaṃ rikthaṃ hareta ca //
NāSmṛ, 2, 13, 19.1 dadyus te bījine piṇḍaṃ mātā cecchulkato hṛtā /
NāSmṛ, 2, 20, 18.2 hastābhyāṃ piṇḍam ādāya śanaiḥ saptapadaṃ vrajet //
Suśrutasaṃhitā
Su, Sū., 45, 7.5 tayor dvayor api parīkṣaṇaṃ kurvīta śālyodanapiṇḍam akuthitam avidagdhaṃ rajatabhājanopahitaṃ varṣati deve bahiṣkurvīta sa yadi muhūrtam sthitastādṛśa eva bhavati tadā gāṅgaṃ patatītyavagantavyaṃ varṇānyatve sikthapraklede ca sāmudramiti vidyāt tannopādeyam /
Su, Cik., 3, 35.1 mṛtpiṇḍaṃ dhārayet pūrvaṃ lavaṇaṃ ca tataḥ param /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 28, 4.3 bilvamātraṃ piṇḍaṃ vā payasāloḍya pibet evaṃ dvādaśarātram upayujya medhāvī varaśatāyurbhavati //
Su, Utt., 40, 81.2 tvakpiṇḍaṃ dīrghavṛntasya padmakesarasaṃyutam //
Tantrākhyāyikā
TAkhy, 2, 196.3 tac cheṣapiṇḍam api nāma nṛpasya bhuṅkte yaḥ sārameya iva kaṣṭataraṃ kim anyat //
Viṣṇupurāṇa
ViPur, 3, 13, 20.2 dadyāddarbheṣu piṇḍaṃ ca pretāyocchiṣṭasaṃnidhau //
ViPur, 6, 8, 39.2 dattvā piṇḍaṃ pitṛbhyaś ca yamunāsalilāplutaḥ //
Viṣṇusmṛti
ViSmṛ, 11, 5.1 tatas tatrāgnivarṇaṃ lohapiṇḍaṃ pañcāśatpalikaṃ samaṃ nyaset //
ViSmṛ, 11, 7.1 tataḥ saptamaṃ maṇḍalam atītya bhūmau lohapiṇḍaṃ jahyāt //
ViSmṛ, 11, 10.2 abhimantryāsya karayor lohapiṇḍaṃ tato nyaset //
ViSmṛ, 15, 43.1 putraḥ pitṛvittālābhe 'pi piṇḍaṃ dadyāt //
ViSmṛ, 19, 7.1 pretasyodakanirvapaṇaṃ kṛtvaikaṃ piṇḍaṃ kuśeṣu dadyuḥ //
ViSmṛ, 19, 13.1 yāvad āśaucaṃ tāvat pretasyodakaṃ piṇḍam ekaṃ ca dadyuḥ //
ViSmṛ, 21, 3.1 ucchiṣṭasaṃnidhāvekam eva tannāmagotrābhyāṃ piṇḍaṃ nirvapet //
ViSmṛ, 21, 17.1 tataḥ pretapiṇḍaṃ pādyapātrodakavat piṇḍatraye nidadhyāt //
ViSmṛ, 75, 6.1 yasya pitāmahaḥ pretaḥ syāt sa tasmai piṇḍaṃ nidhāya prapitāmahāt paraṃ dvābhyāṃ dadyāt //
Yājñavalkyasmṛti
YāSmṛ, 2, 105.2 agnivarṇaṃ nyaset piṇḍaṃ hastayor ubhayor api //
Bhāgavatapurāṇa
BhāgPur, 11, 3, 49.2 piṇḍaṃ viśodhya saṃnyāsakṛtarakṣo 'rcayet //
BhāgPur, 11, 15, 23.2 piṇḍaṃ hitvā viśet prāṇo vāyubhūtaḥ ṣaḍaṅghrivat //
Garuḍapurāṇa
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 46, 28.2 aṣṭābhirguṇitaṃ piṇḍaṃ ṣaṣṭibhir bhāgāharitam //
GarPur, 1, 83, 40.2 janārdanasya haste tu piṇḍaṃ dadyātsvakaṃ naraḥ //
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 27.2 śamīpatrapramāṇena piṇḍaṃ dadyād gayāśire //
GarPur, 1, 85, 1.3 piṇḍaṃ dadyādimairmantrairāvāhya ca pitṝnparān //
GarPur, 1, 86, 15.2 alaṅkārādikaṃ piṇḍamannadānādikaṃ tathā //
GarPur, 1, 105, 71.1 kṛtvā triṣavaṇaṃ snānaṃ piṇḍaṃ cāndrāyaṇaṃ caret /
Rasahṛdayatantra
RHT, 4, 10.1 svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /
Rasaratnasamuccaya
RRS, 2, 141.2 piṇḍaṃ baddhvā tu vidhivatpātayeccapalaṃ tathā //
Rasaratnākara
RRĀ, R.kh., 2, 22.2 tatpiṇḍaṃ pātayedyantre triṃśaddhaṭṭamahāpuṭe //
RRĀ, R.kh., 5, 13.1 ūrṇāśṛṅgaṃ paripiṣya piṇḍam etasya madhye tu nidhāya vajram /
RRĀ, R.kh., 8, 63.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā culyāṃ vipācayet /
RRĀ, R.kh., 9, 36.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
RRĀ, Ras.kh., 6, 13.2 tatpiṇḍaṃ tilatailena lohapātre śanaiḥ pacet //
RRĀ, Ras.kh., 7, 4.1 piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet /
RRĀ, V.kh., 4, 90.3 sauvīraṃ ṭaṅkaṇaṃ stanyaiḥ piṣṭvā piṇḍaṃ prakalpayet //
RRĀ, V.kh., 4, 92.2 tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 4, 113.2 tatpiṇḍaṃ pakvamūṣāyāṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 7.2 vajrīkṣīraistu tatpiṇḍaṃ ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 6, 33.1 pūrve piṇḍaṃ kṣipettatra palaikaṃ cātha gandhakam /
RRĀ, V.kh., 6, 87.2 piṣṭvā kṣaudreṇa saṃyuktaṃ pūrvapiṇḍaṃ vilepayet //
RRĀ, V.kh., 7, 35.2 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //
RRĀ, V.kh., 7, 36.1 mukhaṃ tatpiṇḍakalkena ruddhvā piṇḍaṃ ca bandhayet /
RRĀ, V.kh., 8, 3.1 tatpiṇḍaṃ māhiṣe śṛṅge kṣiptvā ruddhvā mahāpuṭe /
RRĀ, V.kh., 8, 20.2 kṣāratrayaṃ tato dattvā piṇḍaṃ tasyopari kṣipet //
RRĀ, V.kh., 13, 13.1 cūrṇādardhaṃ pūrvapiṇḍaṃ tadvanmāhiṣapañcakam /
RRĀ, V.kh., 16, 7.2 tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //
RRĀ, V.kh., 16, 8.3 tatpiṇḍaṃ dhārayetkoṣṭhyāṃ satvaṃ grāhyaṃ suśobhanam //
RRĀ, V.kh., 20, 99.2 tatpiṇḍaṃ haṇḍikāmadhye tālakāṃśaṃ nirodhayet //
Rasendracintāmaṇi
RCint, 3, 20.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
RCint, 6, 60.1 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake /
RCint, 8, 96.2 drāvayati lohadoṣān vahṇirnavanītapiṇḍamiva //
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
Rasendrasārasaṃgraha
RSS, 1, 39.1 tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet /
Rasādhyāya
RAdhy, 1, 306.1 piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /
RAdhy, 1, 422.1 dvayaṃ saṃmardya saṃmardya piṇḍaṃ kṛtvā dṛḍhaṃ tataḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.4 tato vaḍavāikānisāhāyāṃ vartayitvā tat piṇḍaṃ kṛtvā tatra madhye sa eva hīrakaḥ kṣepyaḥ /
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 1, 11.1 tasmāt saṃrakṣayet piṇḍaṃ rasaiścaiva rasāyanaiḥ /
RArṇ, 1, 14.1 śūnyapāpo mantrayājī na piṇḍaṃ dhārayet kvacit /
RArṇ, 7, 22.2 piṇḍaṃ baddhvā tu vidhivat pātayeccapalaṃ yathā //
RArṇ, 11, 60.2 jārayet svedayet piṇḍaṃ pariṇāmakramais tribhiḥ //
RArṇ, 11, 118.1 mardayitvābhrake piṇḍaṃ kṣiptvā tatra puṭaṃ dadet /
RArṇ, 12, 93.1 veṣṭayedvṛścikālyā ca tatpiṇḍaṃ lepayet tataḥ /
Ratnadīpikā
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Ānandakanda
ĀK, 1, 23, 322.2 veṣṭayedvṛścikālīṃ ca tatpiṇḍaṃ lepayettataḥ //
ĀK, 2, 4, 32.1 tatpiṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ĀK, 2, 5, 38.1 tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /
Śukasaptati
Śusa, 23, 30.8 piṇḍaṃ gṛhāṇa piṣa vāri yathopanītaṃ daivādbhavanti vipadaḥ kila sampado vā //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 49.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 22.5 tat piṇḍaṃ bhāṇḍagarbhe tu ruddhvā cullyāṃ vipācayet /
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 3.0 kanyakā kumārī yāmārdhenoṣṇatā bhūyādityanena taddravyapiṇḍaṃ ghaṭikācatuṣṭayaṃ yāvadgharme dhārayedityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.0 dattvopari śarāvam ityanena taddravyapiṇḍaṃ pūrvam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 25.0 nanu pūrvaṃ yacchuddhaṃ syāttatkathaṃ paścācchuddhatāṃ vrajedityatra śuddhaśabdadvayaṃ ca kimartham ucyate pūrvaṃ śilājatupiṇḍaṃ dhūpādinā saṃśodhya paścādanena vidhinā śodhayedityadoṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 3.0 śilājatuśilāmiti śilājatoḥ śilāvat saghanapiṇḍaṃ saṃgṛhya paścāt pūrvoktavidhinā saṃśoṣya tadanu sūkṣmakhaṇḍaṃ yathā syāt prakalpyātyuṣṇapānīyaṃ prakṣipya yāmaikaṃ yāvat sthāpayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 6.0 hastapāṭhyāṃ tu pūrvoktadravyapiṇḍaṃ saṃgṛhya eraṇḍapatrairāveṣṭya paścāttāmrasampuṭake dhṛtvā tadanu sampuṭamapi patrairācchādya gharme dhārayedyāvaduṣṇaṃ bhavati paścāt tatsampuṭaṃ yathoktameva dhānyarāśau saṃsthāpayet //
Bhāvaprakāśa
BhPr, 7, 3, 97.2 yāmayugmaṃ tataḥ piṇḍaṃ kṛtvā tāmrasya pātrake //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 31.1 piṇḍaṃ tilodakaṃ caiva snānaṃ tatra karoti yaḥ /
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
GokPurS, 11, 15.2 cakre śrāddhaṃ vidhānena piṇḍaṃ dattvā tilodakam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 59.0 makhasya śiro 'sīti piṇḍam upādatte //
KaṭhĀ, 3, 4, 285.0 yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 12, 10.1, 5.0 etatpūrvauṣadhaṃ piṇḍaṃ golākāraṃ kuryāt //
Rasasaṃketakalikā
RSK, 2, 41.1 lohacūrṇaṃ varākvāthe piṇḍaṃ kṛtvā punaḥ punaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 79, 5.1 madhunā saha sammiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 79, 6.1 dadhibhiḥ saha saṃmiśraṃ piṇḍaṃ yastu pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 103, 71.1 yathoktena vidhānena piṇḍaṃ dadyād yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 146, 6.2 kaścid asmatkule 'smākaṃ piṇḍamatra pradāsyati //
SkPur (Rkh), Revākhaṇḍa, 150, 45.1 aṅkullamūle yaḥ piṇḍaṃ pitṝnuddiśya dāpayet /
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /
Uḍḍāmareśvaratantra
UḍḍT, 14, 21.2 imaṃ mantraṃ śuklapratipadam ārabhya pūrṇimāparyantaṃ sahasraikaṃ trisaṃdhyaṃ japet pratyahaṃ pūtaṃ jalaṃ saghṛtaṃ bhaktapiṇḍaṃ harmyopari rātrau dadyāt trailokye yādṛśī tādṛśī vārttā sādhakasya karṇe bhūtabhaviṣyādikaṃ ca kathayati //