Occurrences

Chāndogyopaniṣad
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 2, 9, 5.3 tasmāt te sattamāḥ prājāpatyānām /
Mahābhārata
MBh, 1, 59, 49.3 tumburuśceti catvāraḥ smṛtā gandharvasattamāḥ /
MBh, 1, 61, 11.2 kekayeṣu mahātmānaḥ pārthivarṣabhasattamāḥ //
MBh, 1, 69, 50.2 babhūvur brahmakalpāśca bahavo rājasattamāḥ //
MBh, 1, 88, 16.2 te 'dhiruhya rathān sarve prayātā nṛpasattamāḥ /
MBh, 1, 89, 54.2 devarṣikalpā nṛpate bahavo rājasattamāḥ //
MBh, 1, 96, 53.91 samāgamya tu rājāno mayoktā rājasattamāḥ /
MBh, 1, 98, 17.6 tato vitathamaryādaṃ taṃ dṛṣṭvā munisattamāḥ /
MBh, 1, 114, 61.10 anye ca bahavastatra samāsan rājasattamāḥ /
MBh, 1, 114, 63.1 tad dṛṣṭvā mahad āścaryaṃ vismitā munisattamāḥ /
MBh, 1, 115, 21.3 anusaṃvatsaraṃ jātā api te kurusattamāḥ /
MBh, 1, 176, 29.37 tasyāṃ varāṅgyām āyantyāṃ mañcasthā nṛpasattamāḥ /
MBh, 1, 181, 33.2 yathāvāsaṃ yayuḥ sarve vismitā rājasattamāḥ //
MBh, 2, 4, 18.1 upāsate mahātmānaṃ sabhāyām ṛṣisattamāḥ /
MBh, 2, 16, 23.8 aputrasya vṛthā janma ityāhur munisattamāḥ /
MBh, 3, 157, 13.2 tais taiḥ saha kathāś cakrur divyā bharatasattamāḥ //
MBh, 3, 260, 11.1 śakraprabhṛtayaścaiva sarve te surasattamāḥ /
MBh, 3, 261, 8.2 prāptakālaṃ ca te sarve menire mantrisattamāḥ //
MBh, 3, 273, 13.2 maindadvividanīlāśca prāyaḥ plavagasattamāḥ //
MBh, 4, 37, 2.1 bhīṣmadroṇamukhāstatra kurūṇāṃ rathasattamāḥ /
MBh, 4, 42, 16.1 atha kasmāt sthitā hyete ratheṣu rathasattamāḥ /
MBh, 5, 35, 7.2 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ /
MBh, 5, 82, 6.1 pratyag ūhur mahānadyaḥ prāṅmukhāḥ sindhusattamāḥ /
MBh, 5, 97, 15.2 prasūtāḥ supratīkasya vaṃśe vāraṇasattamāḥ //
MBh, 5, 100, 5.2 pibanto nivasantyatra phenapā munisattamāḥ //
MBh, 5, 147, 4.1 tasya putrā babhūvuśca pañca rājarṣisattamāḥ /
MBh, 5, 168, 11.1 mahārathā mahātmānaḥ sarve pāñcālasattamāḥ /
MBh, 6, 55, 10.2 pragṛhītāyudhāścāpi tasthuḥ puruṣasattamāḥ //
MBh, 7, 5, 12.2 sarva eva mahātmāna ime puruṣasattamāḥ /
MBh, 7, 43, 3.2 yathāpradhānāḥ saubhadram abhyayuḥ kurusattamāḥ //
MBh, 7, 69, 49.1 gāndhāre yudhi vikramya nirjitāḥ surasattamāḥ /
MBh, 7, 79, 10.1 te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ /
MBh, 7, 132, 21.3 tān dṛṣṭvā nihatān vīrān vicelur nṛpasattamāḥ //
MBh, 7, 145, 57.1 tatra gacchantu bahavaḥ pravarā rathasattamāḥ /
MBh, 7, 166, 57.2 tataḥ sarve mahāśaṅkhān dadhmuḥ puruṣasattamāḥ //
MBh, 9, 43, 31.2 nāradapramukhāścāpi devagandharvasattamāḥ //
MBh, 9, 52, 19.1 surarṣabhā brāhmaṇasattamāśca tathā nṛgādyā naradevamukhyāḥ /
MBh, 9, 61, 7.2 avaterur mahārāja rathebhyo rathasattamāḥ //
MBh, 11, 26, 11.2 yudhiṣṭhira gatiṃ kāṃ te gatāḥ puruṣasattamāḥ /
MBh, 12, 1, 3.2 abhijagmur mahātmānaḥ siddhā brahmarṣisattamāḥ //
MBh, 12, 1, 4.2 devasthānaśca kaṇvaśca teṣāṃ śiṣyāśca sattamāḥ //
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 155, 11.1 ṛṣayaḥ pitaro devā manuṣyā mṛgasattamāḥ /
MBh, 12, 160, 30.3 na jagmuḥ saṃvidaṃ taiśca darpād asurasattamāḥ //
MBh, 12, 202, 14.3 śamayiṣyati śrutvā te jahṛṣuḥ surasattamāḥ //
MBh, 12, 215, 21.1 pratirūpadharāḥ kecid dṛśyante buddhisattamāḥ /
MBh, 13, 27, 14.1 prasannamanasaḥ sarve gāṅgeyaṃ kurusattamāḥ /
MBh, 13, 94, 10.1 yājyātmajam atho dṛṣṭvā gatāsum ṛṣisattamāḥ /
MBh, 13, 154, 15.1 saṃskṛtya ca kuruśreṣṭhaṃ gāṅgeyaṃ kurusattamāḥ /
MBh, 14, 70, 6.2 kuntīṃ ca rājaśārdūla tadā bharatasattamāḥ //
MBh, 14, 86, 18.1 te priyārthaṃ kurupater āyayur nṛpasattamāḥ /
MBh, 14, 90, 21.1 abhiṣūya tato rājan somaṃ somapasattamāḥ /
MBh, 17, 1, 44.1 udīcīṃ punar āvṛttya yayur bharatasattamāḥ /
MBh, 18, 4, 19.1 guhyakānāṃ gatiṃ cāpi kecit prāptā nṛsattamāḥ /
MBh, 18, 5, 15.2 viśveṣāṃ devatānāṃ te viviśur narasattamāḥ //
Rāmāyaṇa
Rām, Bā, 12, 31.1 mayāpi satkṛtāḥ sarve yathārhaṃ rājasattamāḥ /
Rām, Bā, 35, 14.2 dhārayiṣyati kas tan me bruvantu surasattamāḥ //
Rām, Ay, 64, 16.1 purohitaṃ ca kuśalaṃ ye cānye dvijasattamāḥ /
Rām, Ki, 20, 5.2 naivaṃvidhāḥ śerate hi bhūmau nṛpatisattamāḥ //
Rām, Ki, 44, 9.2 kṣveḍanto dhāvamānāś ca yayuḥ plavagasattamāḥ /
Rām, Yu, 6, 15.1 tasmāt sumantritaṃ sādhu bhavanto mantrisattamāḥ /
Rām, Yu, 15, 18.1 samūlāṃśca vimūlāṃśca pādapān harisattamāḥ /
Rām, Yu, 70, 11.2 abhipetuḥ samutpatya sarvataḥ kapisattamāḥ //
Rām, Utt, 61, 25.2 tejasā yasya sarve sma saṃmūḍhāḥ surasattamāḥ //
Rām, Utt, 88, 5.1 abhiprāyaṃ tu vijñāya rāmasya surasattamāḥ /
Rām, Utt, 96, 18.1 tato viṣṇoścaturbhāgam āgataṃ surasattamāḥ /
Harivaṃśa
HV, 22, 43.1 tasya vaṃśe mahārāja pañca rājarṣisattamāḥ /
Kūrmapurāṇa
KūPur, 1, 2, 87.1 brahmaṇo vacanāt putrā dakṣādyā munisattamāḥ /
KūPur, 1, 8, 19.2 khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ //
KūPur, 1, 26, 19.2 omityuktvā yayustūrṇaṃsvāni sthānāni sattamāḥ //
KūPur, 2, 17, 35.1 godhā kūrmaḥ śaśaḥ śvāvicchalyakaśceti sattamāḥ /
KūPur, 2, 44, 17.2 vaikārike devagaṇāḥ pralayaṃ yānti sattamāḥ //
Liṅgapurāṇa
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
LiPur, 1, 72, 35.2 kalpayitvaiva vadhyāste nānyathā naiva sattamāḥ //
LiPur, 1, 92, 49.2 kṣetratīrthopaniṣadaṃ na vidurbudhasattamāḥ //
LiPur, 1, 102, 51.1 tatra te stambhitāstena tathaiva surasattamāḥ /
LiPur, 1, 107, 21.1 praṇamyāhustu tatsarve haraye devasattamāḥ /
LiPur, 2, 5, 130.1 māyāvino mahātmāno bahavaḥ santi sattamāḥ /
LiPur, 2, 5, 155.1 munayaśca tathā sarve bhṛgvādyā munisattamāḥ /
LiPur, 2, 7, 14.2 anyacca devadevasya śṛṇvantu munisattamāḥ //
LiPur, 2, 16, 25.2 śivasyaitāni rūpāṇi śaṃsanti munisattamāḥ //
Matsyapurāṇa
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 15, 17.1 tīrthaśrāddhapradā yānti ye ca kṣatriyasattamāḥ /
MPur, 111, 6.3 kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ //
MPur, 133, 21.1 śanaiścarastathā cātra sarve te devasattamāḥ /
MPur, 146, 11.2 evaṃ śrutvā tato vākyaṃ tam ūcur ṛṣisattamāḥ //
MPur, 161, 73.2 divyatānena gītāni jagur gandharvasattamāḥ //
Suśrutasaṃhitā
Su, Utt., 45, 27.2 raktapittaharāḥ śastāḥ ṣaḍete yogasattamāḥ //
Viṣṇupurāṇa
ViPur, 1, 21, 9.1 tābhyāṃ putrasahasrāṇi ṣaṣṭir dānavasattamāḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 21, 27.1 asti yajñapatirnāma keṣāṃcidarhasattamāḥ /
Garuḍapurāṇa
GarPur, 1, 6, 52.2 tābhyāṃ putrasahasrāṇi ṣaṣṭirdānavasattamāḥ //
GarPur, 1, 89, 61.2 evaṃ stutāstatastena tajaso munisattamāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 60, 50.1 asmākaṃ puruṣāḥ pañca tiṣṭhanti tatra sattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 72.2 tato nāradavākyena āgatāḥ surasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 32.1 namaste devadeveśa kṛtārthāḥ surasattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 5.1 tatra dakṣiṇamārgasthā ye kecinmunisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 7.1 tatra tīrthe tu mārgasthā ye kecidṛṣisattamāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 17.1 evamanye 'pi bahuśo devarṣinṛpasattamāḥ /