Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 8, 5.1 daityādhipānāmatha dānavānāṃ prahlādamīśaṃ ca yamaṃ pitṝṇām /
MPur, 10, 8.2 pituraṃśasya cāṃśena dhārmiko dharmacāriṇaḥ //
MPur, 10, 18.2 devānāṃ kāñcanaṃ pātraṃ pitṝṇāṃ rājataṃ tathā //
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
MPur, 11, 20.1 vavre sa lokapālatvaṃ pitṛloke nṛpālayam /
MPur, 11, 21.2 pitṝṇāṃ cādhipatyaṃ ca dharmādharmasya cānagha //
MPur, 11, 52.2 ko me pitāthavā bhrātā kā me mātā bhavediha //
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 13, 1.2 bhagavañśrotumicchāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 13, 2.2 hanta te kathayiṣyāmi pitṝṇāṃ vaṃśamuttamam /
MPur, 13, 2.3 svarge pitṛgaṇāḥ sapta trayasteṣāmamūrtayaḥ //
MPur, 13, 3.2 amūrtayaḥ pitṛgaṇā vairājasya prajāpateḥ //
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 13, 15.1 daśānāṃ tvaṃ ca bhavitā pitṝṇāmekaputrakaḥ /
MPur, 14, 1.3 vartante deva pitaro devā yānbhāvayantyalam //
MPur, 14, 3.1 acchodaṃ nāma ca saraḥ pitṛbhirnirmitaṃ purā /
MPur, 14, 4.1 ājagmuḥ pitarastuṣṭāḥ kila dātuṃ ca tāṃ varam /
MPur, 14, 5.2 tanmadhye'māvasuṃ nāma pitaraṃ vīkṣya sāṅganā //
MPur, 14, 8.2 pitṝṇāṃ vallabhā tasmāttasyāmakṣayakārakam //
MPur, 14, 9.2 sā pitṝn prārthayāmāsa pure cātmaprasiddhaye //
MPur, 14, 10.1 vilapyamānā pitṛbhir idamuktā tapasvinī /
MPur, 14, 14.1 vyatikramātpitṝṇāṃ tvaṃ kaṣṭaṃ kulamavāpsyasi /
MPur, 14, 18.2 prauṣṭhapadyaṣṭakārūpā pitṛloke bhaviṣyasi //
MPur, 14, 19.1 nāmnā satyavatī loke pitṛloke tathāṣṭakā /
MPur, 15, 1.3 lokā barhiṣado yatra pitaraḥ santi suvratāḥ //
MPur, 15, 12.1 sumūrtimantaḥ pitaro vasiṣṭhasya sutāḥ smṛtāḥ /
MPur, 15, 16.2 pitaro yatra tiṣṭhanti haviṣmanto 'ṅgiraḥsutāḥ //
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 15, 20.1 susvadhā nāma pitaro yatra tiṣṭhanti suvratāḥ /
MPur, 15, 26.1 somapā nāma pitaro yatra tiṣṭhanti śāśvatāḥ /
MPur, 15, 30.2 pitṝṇāmādisarge tu śrāddhameva vinirmitam //
MPur, 15, 31.2 dattaṃ svadhā purodhāya pitṝn prīṇāti sarvadā //
MPur, 15, 33.2 pitṝṇām ambaraṃ sthānaṃ dakṣiṇā dikpraśasyate //
MPur, 15, 36.1 vallabhāni praśastāni pitṝṇāmiha sarvadā /
MPur, 15, 38.1 na deyāḥ pitṛkāryeṣu payaścājāvikaṃ tathā /
MPur, 15, 39.1 etānyapi na deyāni pitṛbhyaḥ priyamicchatā /
MPur, 15, 39.2 pitṝn prīṇāti yo bhaktyā te punaḥ prīṇayanti tam //
MPur, 15, 40.1 yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam /
MPur, 15, 40.2 devakāryādapi punaḥ pitṛkāryaṃ viśiṣyate //
MPur, 15, 41.1 devatānāṃ ca pitaraḥ pūrvamāpyāyanaṃ smṛtam /
MPur, 15, 42.2 bhaktānuraktāḥ sukhadāḥ pitaraḥ pūrvadevatāḥ //
MPur, 15, 43.2 etadvaḥ sarvamākhyātaṃ pitṛvaṃśānukīrtanam /
MPur, 16, 2.2 kasminvāsarabhāge vā pitṛbhyaḥ śrāddhamācaret //
MPur, 16, 3.2 vidhinā kena kartavyaṃ kathaṃ prīṇāti tatpitṝn //
MPur, 16, 4.3 payomūlaphalair vāpi pitṛbhyaḥ prītimāvahan //
MPur, 16, 9.2 śivabhaktaḥ pitṛparaḥ sūryabhakto'tha vaiṣṇavaḥ //
MPur, 16, 18.1 nimantritānhi pitara upatiṣṭhanti tāndvijān /
MPur, 16, 19.2 evaṃ nimantrya niyamaṃ śrāvayetpitṛbāndhavān //
MPur, 16, 21.1 pitṛyajñaṃ vinirvartya tarpaṇākhyaṃ tu yo 'gnimān /
MPur, 16, 23.2 pitṛbhyo nirvapāmīti sarvaṃ dakṣiṇato nyaset //
MPur, 16, 49.1 dakṣiṇāṃ diśamākāṅkṣanpitṝn yāceta mānavaḥ /
MPur, 16, 54.1 ādhatta pitaro garbhamatra saṃtānavardhanam /
MPur, 16, 55.1 vaiśvadevaṃ tataḥ kuryān nivṛtte pitṛkarmaṇi /
MPur, 16, 55.2 iṣṭaiḥ saha tataḥ śānto bhuñjīta pitṛsevitam //
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 17, 10.2 śrāddhaṃ kṛtaṃ tena samāḥ sahasraṃ rahasyametatpitaro vadanti //
MPur, 17, 17.2 abhyarcya tābhyāmutsṛṣṭaṃ pitṛkāryaṃ samārabheta //
MPur, 17, 20.2 sauvarṇaṃ rājataṃ vāpi pitṝṇāṃ pātramucyate //
MPur, 17, 22.2 tathārghyapiṇḍabhojyādau pitṝṇāṃ rājataṃ matam //
MPur, 17, 23.1 śivanetrodbhavaṃ yasmāttasmāttatpitṛvallabham /
MPur, 17, 24.2 yā divyeti piturnāma gotrairdarbhakaro nyaset //
MPur, 17, 25.1 pitṝn āvāhayiṣyāmi kurvityuktastu taiḥ punaḥ /
MPur, 17, 25.2 uśantastvā tathāyantu ṛgbhyām āvāhayetpitṝn //
MPur, 17, 27.2 pitṛbhyaḥ sthānamasīti nidhāya pariṣecayet //
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 32.1 ṣaṇmāsaṃ chāgamāṃsena tṛpyanti pitarastathā /
MPur, 17, 36.2 dattamakṣayamityāhuḥ pitaraḥ pūrvadevatāḥ //
MPur, 17, 43.1 yeṣāṃ na mātā na pitā na bandhurna gotraśuddhirna tathānnam asti /
MPur, 17, 51.2 dadyādyadiṣṭaṃ viprāṇāmātmanaḥ pitureva ca //
MPur, 17, 52.1 vittaśāṭhyena rahitaḥ pitṛbhyaḥ prītimāvahan /
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
MPur, 17, 58.1 pitṛbhir nirmitaṃ pūrvametadāpyāyanaṃ sadā /
MPur, 17, 62.2 bhuñjītātithisaṃyuktaḥ sarvaṃ pitṛniṣevitam //
MPur, 17, 66.1 mātaraḥ prathamaṃ pūjyāḥ pitarastadanantaram /
MPur, 18, 1.3 mṛte putrairyathā kāryamāśaucaṃ ca pitaryapi //
MPur, 18, 11.2 śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ //
MPur, 18, 17.2 pitṝn nivāsayettatra pṛthakpretaṃ vinirdiśet //
MPur, 18, 20.2 tataḥ pitṛtvamāpannaḥ sarvatastuṣṭimāgataḥ //
MPur, 18, 22.1 pitṛṣveva tu dātavyaṃ tatpiṇḍo yeṣu saṃsthitaḥ /
MPur, 18, 24.1 sadaiva pitṛhā sa syānmātṛbhrātṛvināśakaḥ /
MPur, 18, 28.1 tribhiḥ sapiṇḍīkaraṇe aśeṣatritaye pitā /
MPur, 18, 29.2 lepabhājaścaturthādyāḥ pitrādyāḥ piṇḍabhāginaḥ /
MPur, 19, 3.2 vasūnvadanti ca pitṝn rudrāṃścaiva pitāmahān /
MPur, 19, 4.1 nāma gotraṃ pitṝṇāṃ tu prāpakaṃ havyakavyayoḥ /
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 19, 12.1 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām /
MPur, 20, 4.1 pitaryuparate teṣāmabhūddurbhikṣamulbaṇam /
MPur, 20, 8.2 dvau daive bhrātarau kṛtvā pitre trīnapyanukramāt //
MPur, 20, 9.2 cakāra mantravacchrāddhaṃ smaranpitṛparāyaṇaḥ //
MPur, 20, 12.2 jātismaratvaṃ prāptāste pitṛbhāvena bhāvitāḥ //
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 15.2 nīlakaṇṭhasya purataḥ pitṛbhāvānubhāvitāḥ //
MPur, 20, 21.2 pitṛvartī ca yo vipraḥ śrāddhakṛt pitṛvatsalaḥ //
MPur, 21, 6.1 adharma eṣa iti vaḥ pitā tān abhyavārayat /
MPur, 21, 6.2 vṛddhaṃ pitaramutsṛjya daridraṃ vanavāsinaḥ //
MPur, 21, 10.1 ityuktvā pitaraṃ jagmuste vanaṃ tapase punaḥ /
MPur, 21, 36.1 brahmadattādayastasminpitṛsaktā vimatsarāḥ /
MPur, 21, 40.2 ya idaṃ pitṛmāhātmyaṃ brahmadattasya ca dvijāḥ //
MPur, 22, 3.1 tīrthāni yāni śastāni pitṝṇāṃ vallabhāni ca /
MPur, 22, 5.0 tatraiṣā pitṛbhirgītā gāthā bhāgamabhīpsubhiḥ //
MPur, 22, 7.1 tathā vārāṇasī puṇyā pitṝṇāṃ vallabhā sadā /
MPur, 22, 8.1 pitṝṇāṃ vallabhaṃ tadvatpuṇyaṃ ca vimaleśvaram /
MPur, 22, 17.2 tīrthamikṣumatī nāma pitṝṇāṃ vallabhaṃ sadā //
MPur, 22, 18.1 saṃgame yatra tiṣṭhanti gaṅgāyāḥ pitaraḥ sadā /
MPur, 22, 21.1 pitṝṇāṃ vallabhā hy etāḥ śrāddhe koṭiguṇā matāḥ /
MPur, 23, 1.2 somaḥ pitṝṇāmadhipaḥ kathaṃ śāstraviśārada /
MPur, 24, 56.1 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā /
MPur, 25, 40.1 devayānyatha bhūyo 'pi pitaraṃ vākyamabravīt /
MPur, 25, 45.2 yasyāṅgirā vṛddhatamaḥ pitāmaho bṛhaspatiścāpi pitā taponidhiḥ /
MPur, 26, 3.1 ṛṣir yathāṅgirā mānyaḥ piturmama mahāyaśāḥ /
MPur, 26, 6.2 pūjyo mānyaśca bhagavānyathā mama pitā tava /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 9.2 guruputrasya putro me na tu tvamasi me pituḥ /
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 27, 9.2 āsīnaṃ ca śayānaṃ ca pitā te pitaraṃ mama /
MPur, 27, 25.2 tvaritaṃ ghūrṇike gaccha sarvamācakṣva me pituḥ /
MPur, 29, 17.3 anuyāsyati māṃ tatra yatra dāsyati me pitā //
MPur, 29, 22.3 piturnideśāttvaritā niścakrāma purottamāt //
MPur, 29, 23.3 dhruvaṃ tvāṃ tatra yāsyāmi yatra dāsyati te pitā //
MPur, 29, 25.3 anuyāsyāmyahaṃ tatra yatra dāsyati te pitā //
MPur, 29, 26.3 devayānī nṛpaśreṣṭha pitaraṃ vākyamabravīt //
MPur, 30, 18.3 avivāhyāḥ sma rājāno devayāni pitustava //
MPur, 30, 26.2 ato'dattāṃ ca pitrā tvāṃ bhadre na vivahāmyaham //
MPur, 30, 27.2 dattāṃ vahasva pitrā māṃ tvaṃ hi rājanvṛto mayā /
MPur, 30, 28.2 tvaritaṃ devayānyātha preṣitā piturātmanaḥ /
MPur, 32, 14.2 kiṃ nāmadheyagotre vaḥ putrakā brāhmaṇaḥ pitā //
MPur, 32, 27.1 sā tu dṛṣṭvaiva pitaramabhivādyāgrataḥ sthitā /
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 34, 20.2 pratikūlaḥ pituryaśca na sa putraḥ satāṃ mataḥ //
MPur, 34, 21.1 mātāpitrorvacanakṛddhitaḥ pathyaśca yaḥ sutaḥ /
MPur, 34, 21.2 sa putraḥ putravadyaśca vartate pitṛmātṛṣu //
MPur, 34, 26.2 yaḥ putro guṇasampanno mātāpitrorhitaḥ sadā /
MPur, 35, 13.1 sa jitātmā jitakrodhas tarpayan pitṛdevatāḥ /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 44, 29.1 parighaṃ ca hariṃ caiva videhe'sthāpayatpitā /
MPur, 47, 51.1 hatā devamanuṣye sve pitṛbhiścaiva sarvaśaḥ /
MPur, 47, 80.1 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ /
MPur, 48, 84.2 kākṣīvāṃstu tato gatvā saha pitrā girivrajam //
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 26.2 mātāpitṛbhyāṃ tyaktaṃ tu dṛṣṭvā taṃ marutaḥ śiśum /
MPur, 49, 77.2 babhūva yena vikramya pṛthukasya pitā hataḥ //
MPur, 52, 13.1 devatānāṃ pitṝṇāṃ ca manuṣyāṇāṃ ca sarvadā /
MPur, 52, 14.2 pitṝñchrāddhair annadānairbhūtāni balikarmabhiḥ //
MPur, 52, 21.3 lokapālādhipāścaiva pitaro mātarastathā //
MPur, 53, 58.2 matpiturmama pitrā ca mayā tubhyaṃ niveditam //
MPur, 53, 58.2 matpiturmama pitrā ca mayā tubhyaṃ niveditam //
MPur, 53, 69.2 saṃkīrṇeṣu sarasvatyāḥ pitṝṇāṃ ca nigadyate //
MPur, 53, 74.1 idaṃ pavitraṃ yaśaso nidhānamidaṃ pitṝṇāmativallabhaṃ ca /
MPur, 54, 30.2 ātmanā vātha pitṛbhistatsarvaṃ kṣayamāpnuyāt //
MPur, 55, 33.2 api narakagatānpitṝn aśeṣānapi divamānayatīha yaḥ karoti //
MPur, 57, 26.1 idameva pitṝṇāṃ ca sarvadā vallabhaṃ mune /
MPur, 61, 20.3 kathaṃ ca mitrāvaruṇau pitarāvasya tau smṛtau /
MPur, 69, 63.2 api narakagatānpitṝn aśeṣānalamuddhartumihaiva yaḥ karoti //
MPur, 70, 31.1 devatānāṃ pitṝṇāṃ ca puṇyāhe samutthite /
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 82, 15.1 svadhā yā pitṛmukhyāṇāṃ svāhā yajñabhujāṃ ca yā /
MPur, 87, 7.2 pitṛbhirdevagandharvaiḥ pūjyamāno divaṃ vrajet //
MPur, 89, 10.3 viharetpitṛbhiḥ sārdhaṃ yāvadābhūtasaṃplavam //
MPur, 91, 8.1 pitṝṇāṃ vallabho yasmāddharīndrāṇāṃ śivasya ca /
MPur, 93, 85.2 pitṝṇāṃ vallabhaṃ sākṣādbhuktimuktiphalapradam //
MPur, 95, 34.2 pitṛbhirbhrātṛbhirvāpi tatsarvaṃ nāśamāpnuyāt //
MPur, 99, 19.4 kuryātpāpavinirmuktaḥ pitṝṇāṃ tārayecchatam //
MPur, 101, 30.2 sa yāti vaiṣṇavaṃ lokaṃ pitṝṇāṃ tārayecchatam /
MPur, 101, 30.3 kalpānte rājarājaḥ syāt pitṛvratam idaṃ smṛtam //
MPur, 102, 21.2 saṃtarpyāḥ pitaro bhaktyā satilodakacandanaiḥ //
MPur, 102, 23.3 darbhapāṇistu vidhinā pitṝnsaṃtarpayedbudhaḥ //
MPur, 102, 24.1 pitrādīnnāmagotreṇa tathā mātāmahānapi /
MPur, 103, 17.1 adya me pitarastuṣṭāstvayi dṛṣṭe mahāmune /
MPur, 104, 18.2 brahmacārī vasenmāsaṃ pitṝndevāṃśca tarpayet /
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi vā /
MPur, 106, 5.2 salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ //
MPur, 106, 16.1 lokapālāśca sādhyāśca pitaro lokasaṃmatāḥ /
MPur, 106, 35.2 sevyate pitṛbhiḥ sārdhaṃ svargaloke narādhipa //
MPur, 108, 17.2 tāritāḥ pitarastena narakātprapitāmahāḥ //
MPur, 109, 21.1 mātaraṃ pitaraṃ caiva ye nindanti narādhamāḥ /
MPur, 110, 18.2 pitarastāritāḥ sarve tathaiva ca pitāmahāḥ //
MPur, 114, 85.1 śṛṅgavān parvataśreṣṭhaḥ pitṝṇāṃ pratisaṃcaraḥ /
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 126, 37.2 sarve'mṛtaṃ tatpitaraḥ pibanti devāśca saumyāśca tathaiva kāvyāḥ //
MPur, 126, 39.1 tṛptiśca tenārdhamāsaṃ surāṇāṃ māsaṃ sudhābhiḥ svadhayā pitṝṇām /
MPur, 126, 54.1 devaiḥ parivṛtaḥ somaḥ pitṛbhiḥ saha gacchati /
MPur, 126, 62.1 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai /
MPur, 126, 66.2 pitaraścopatiṣṭhanti amāvāsyāṃ niśākaram //
MPur, 126, 67.2 tato'parāhṇe pitaro jaghanyadivase punaḥ //
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 126, 71.2 agniṣvāttās trayaścaiva pitṛsargasthitā dvijāḥ //
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 128, 22.2 saṃbibhrati hi tāḥ sarvā manuṣyāndevatāḥ pitṝn //
MPur, 128, 23.1 manuṣyānoṣadhībhiśca svadhayā ca pitṝnapi /
MPur, 131, 12.1 śuśrūṣante pitṝnputrāḥ patnyaścāpi patīṃstathā /
MPur, 132, 3.1 ādityā vasavaḥ sādhyāḥ pitaro marutāṃ gaṇāḥ /
MPur, 133, 55.2 ujjahāra pitṝnārtānsuputra iva duḥkhitān //
MPur, 133, 64.2 guha āsthāya varado yugopamarathaṃ pituḥ //
MPur, 138, 29.2 gṛhāṇi he nātha pitaḥ suteti bhrāteti kānteti priyeti cāpi /
MPur, 140, 86.1 pitṝṇāṃ vāpi śrāddheṣu ya imaṃ śrāvayiṣyati /
MPur, 141, 1.3 ailaḥ purūravāḥ sūta tarpayeta kathaṃ pitṝn /
MPur, 141, 4.1 somāccaivāmṛtaprāptiḥ pitṝṇāṃ tarpaṇaṃ tathā /
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 10.1 kuhūmātraṃ pitruddeśaṃ jñātvā kuhūmupāsāte /
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 15.1 pitara ṛtavo'rdhamāsā vijñeyā ṛtusūnavaḥ /
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 141, 57.1 ityete pitaro devāḥ somapāḥ somavardhanāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 60.1 atra devānpitṝṃścaite pitaro laukikāḥ smṛtāḥ /
MPur, 141, 63.2 devaiste pitṛbhiḥ sārdhamūṣmapaiḥ somapaistathā /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 79.2 anyonyapitaro hyete devāśca pitaro divi //
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 80.1 ete tu pitaro devā manuṣyāḥ pitaraśca ye /
MPur, 141, 80.2 pitā pitāmahaścaiva tathaiva prapitāmahaḥ //
MPur, 141, 81.1 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām /
MPur, 141, 81.2 etatpitṛmahattvaṃ hi purāṇe niścayaṃ gatam //
MPur, 141, 82.2 avāptiṃ śraddhayā caiva pitṝṇāṃ caiva tarpaṇam //
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 8.3 daśa ca dvyadhikā māsāḥ pitṛsaṃkhyeha kīrtitā //
MPur, 145, 26.1 atha devāśca pitara ṛṣayaścaiva mānuṣāḥ /
MPur, 148, 36.1 mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā /
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 154, 31.1 piturasti tathāpi manovikṛtiḥ saguṇo viguṇo balavānabalaḥ /
MPur, 154, 129.2 piturgṛha ivāsannā devagandharvakiṃnarāḥ //
MPur, 154, 137.1 kaṇṭhe gṛhītvā pitaramutsaṅge samupāviśat /
MPur, 154, 158.2 kanyā hi kṛpaṇā śocyā piturduḥkhavivardhinī //
MPur, 154, 287.2 lajjamānā sakhimukhair uvāca pitaraṃ girim //
MPur, 154, 330.1 prakṛtyā sa tu digvāsā bhīmaḥ pitṛvaṇeśayaḥ /
MPur, 154, 339.1 piturevāsti tatsarvaṃ surebhyo yanna vidyate /
MPur, 154, 398.2 sa dhanyadhīrlokapitā caturmukho hariśca yatsaṃbhramavahnidīpitaḥ //
MPur, 154, 423.2 vayamarthitavantaste pitaraṃ pūrvamāgatāḥ //
MPur, 154, 424.0 pitrā saha gṛhaṃ gaccha vayaṃ yāmaḥ svamandiram //
MPur, 154, 425.2 tvaramāṇā yayau veśma piturdivyārthaśobhitam //
MPur, 154, 497.2 sabāndhavo bhavati ca kasya no mano vihvalaṃ ca jagati hi kanyakāpituḥ //
MPur, 154, 562.0 svasya pitṛjanaprārthitaṃ bhavyamāyātibhāvinyasau bhavyatā //
MPur, 155, 17.2 satyaṃ sarvairavayavaiḥ sutāsi sadṛśī pituḥ //
MPur, 156, 8.1 umāpi piturudyānaṃ jagāmādrisutā drutam /
MPur, 156, 11.2 andhakasya suto dṛptaḥ piturvadhamanusmaran //
MPur, 162, 13.2 krodhaśca kāmaśca tathaiva harṣo dharmaśca mohaḥ pitaraśca sarve //
MPur, 167, 42.2 ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ /
MPur, 167, 43.1 māṃ putrakāmaḥ prathamaṃ pitā te'ṅgiraso muniḥ /
MPur, 174, 19.1 pūrvapakṣaḥ sahasrākṣaḥ pitṛrājastu dakṣiṇaḥ /
MPur, 175, 51.1 utpannamātraścovāca pitaraṃ kṣīṇayā girā /
MPur, 175, 62.2 praviveśārṇavamukhaṃ prakṣipya pitari prabhām //