Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Dhanvantarinighaṇṭu
Rasamañjarī
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Uḍḍāmareśvaratantra

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 50.2 anantāmrāsthitagaraṃ maricaṃ madhuro gaṇaḥ //
AHS, Utt., 5, 33.2 śvetapattraṃ ca lodhraṃ ca tagaraṃ nāgasarṣapāḥ //
AHS, Utt., 16, 53.2 abhayārasapiṣṭaṃ vā tagaraṃ pillanāśanam //
AHS, Utt., 35, 24.1 añjanaṃ tagaraṃ kuṣṭhaṃ haritālaṃ manaḥśilā /
AHS, Utt., 37, 34.1 pārāvataśakṛt pathyā tagaraṃ viśvabheṣajam /
Suśrutasaṃhitā
Su, Ka., 1, 53.2 candanaṃ tagaraṃ kuṣṭhamuśīraṃ veṇupattrikā //
Su, Ka., 2, 47.1 madhukaṃ tagaraṃ kuṣṭhaṃ bhadradāru hareṇavaḥ /
Su, Ka., 5, 66.2 kuṭannaṭailāsitasindhuvārāḥ śaileyakuṣṭhe tagaraṃ priyaṅguḥ //
Su, Ka., 5, 79.1 karañjabījaṃ tagaraṃ śirīṣapuṣpaṃ ca gopittayutaṃ nihanti /
Su, Ka., 6, 9.2 priyaṅgustagaraṃ kuṣṭhaṃ bṛhatyau cailavālukam //
Su, Ka., 6, 14.1 candanāguruṇī kuṣṭhaṃ tagaraṃ tilaparṇikam /
Su, Ka., 8, 49.1 kuṅkumaṃ tagaraṃ śigru padmakaṃ rajanīdvayam /
Su, Ka., 8, 52.1 śirīṣaṃ tagaraṃ kuṣṭhaṃ śāliparṇī sahā niśe /
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 307.2 trapusaṃ trapusaṃjñaṃ ca tagaraṃ rūpyaśatrukaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 51.1 tagaraṃ kuṭilaṃ vakraṃ dīnaṃ jihmaṃ nataṃ śaṭham /
DhanvNigh, Candanādivarga, 52.1 tagaraṃ syāt kaṣāyoṣṇaṃ snigdhaṃ doṣatrayapraṇut /
Rasamañjarī
RMañj, 9, 59.2 utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam //
Rasaratnākara
RRĀ, R.kh., 3, 38.1 tagaraṃ śūraṇaṃ muṇḍī mayaṅkā potakokilam /
RRĀ, Ras.kh., 7, 56.1 pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā /
Rasārṇava
RArṇ, 15, 158.1 srotoñjanaṃ satagaraṃ piṣṭitrayayutaṃ rasam /
Rājanighaṇṭu
RājNigh, Kar., 6.2 tagaraṃ damanadvandvaṃ tulasī maruvo dvidhā //
RājNigh, Kar., 141.1 tagaraṃ kuṭilaṃ vakraṃ vinamraṃ kuñcitaṃ natam /
RājNigh, Kar., 143.1 tagaraṃ śītalaṃ tiktaṃ dṛṣṭidoṣavināśanam /
RājNigh, Ekārthādivarga, Ekārthavarga, 15.1 tagaraṃ daṇḍahastī syādrasono laśune smṛtaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 45.2 puṣpāntare rājakanyā pārthive tagaraṃ tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 19.2 madane kuṭile caiva tagaraṃ cātha raktikā //
Sarvāṅgasundarā
Ānandakanda
ĀK, 1, 16, 45.1 hareṇustagaraṃ lākṣā nakhaṃ sthauṇeyakaṃ murā /
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 244.1 tagaraṃ musalī māṃsī hemāhvā vetasaḥ kaṇā /
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 28.1 kālānusāryaṃ tagaraṃ kuṭilaṃ nahuṣaṃ natam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 63.2 kuṅkumaṃ bhadramustaṃ ca tagaraṃ kṛṣṇam eva ca //
UḍḍT, 2, 12.1 uśīraṃ candanaṃ caiva priyaṅgutagaraṃ tathā /
UḍḍT, 9, 8.1 tagaraṃ pippalīmūlaṃ meṣaśṛṅgī kaṇā jaṭā /
UḍḍT, 11, 2.1 māṃsī candanamustā ca tagaraṃ nāgakesaram /