Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 245.2 jātamātrāṃ ca tatyāja nirjane mālinītaṭe //
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 400.2 pratipaṃ pṛthivīpālaṃ taṭānte cirajāpinam //
BhāMañj, 1, 404.2 prayayau kāntipūraughaiḥ pūrayantī taṭasthalīm //
BhāMañj, 1, 431.1 kadācidatha kālindītaṭopāntavanasthalīḥ /
BhāMañj, 1, 573.1 śroṇītaṭe dhṛtapado madanālavāle helāvalannayanapatrayuto 'tha tasyāḥ /
BhāMañj, 1, 884.2 yātā gaṅgātaṭe prāpustīrthaṃ somaśravāyanam //
BhāMañj, 1, 890.1 pāṇḍavāstattaṭaṃ prāpya dadṛśustaṃ tathā sthitam /
BhāMañj, 1, 1249.1 sa gatvā himavatpārśvaṃ dṛṣṭvāgastyataṭaṃ tathā /
BhāMañj, 1, 1394.2 avatīrya rathābhyāṃ ca kṛṣṇau nirjhariṇītaṭe //
BhāMañj, 5, 501.2 karṇaṃ japaparaṃ prāyātsthitaṃ bhāgīrathītaṭe //
BhāMañj, 5, 671.1 puṇye bhārgavabhinnabhūpanidhane kṣetre tataḥ kaurave kaunteyasya samantapañcakataṭe senāniveśo babhau /
BhāMañj, 7, 443.2 tena diktaṭasaṃghaṭṭapaṭṭaṭāṃkāraśālinā //
BhāMañj, 7, 577.2 taṭāyudhāni dalayanneko drauṇirayodhayat //
BhāMañj, 10, 71.1 atha vakṣastaṭe bhīmaḥ kauraveṇa samāhataḥ /
BhāMañj, 11, 76.2 pādacārī ghṛtābhyaktaḥ sarasvatyāstaṭe kṣaṇam /
BhāMañj, 13, 2.1 kṛtodakaṃ kṛtāśaucaṃ sthitaṃ surasarittaṭe /
BhāMañj, 13, 436.2 vetasaṃ na tu paśyāmi kasmādatra taṭodbhavam //
BhāMañj, 13, 749.2 taṭasthaḥ sarvabhāveṣu nityatṛptaścarāmyaham //
BhāMañj, 13, 1048.2 taṭasthaḥ sarvabhāveṣu bhavatyevābhavo naraḥ //
BhāMañj, 13, 1092.2 na manye 'haṃ marutaṭe taptasyeva vitṛṣṇatā //
BhāMañj, 13, 1205.1 padmo nāma mahānnāgo naimiṣe gomatītaṭe /
BhāMañj, 13, 1382.1 sa kailāsataṭaṃ prāpya dadarśa dhanadālayam /
BhāMañj, 13, 1571.2 gaṅgāyāṃ nihitaḥ sāpi nidadhe taṃ girestaṭe //
BhāMañj, 13, 1606.2 bisāni tāni nāpaśyannyastāni nalinītaṭe //
BhāMañj, 14, 28.2 cakāra tadanujñātastapo himagirestaṭe //
BhāMañj, 16, 9.1 sūrye vighaṭṭitāśeṣadiktaṭe vāti mārute /
BhāMañj, 18, 10.1 karapattraśilāpākasaṃtaptasikatātaṭe /