Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam / (1.1) Par.?
devīṃ sarasvatīṃ vyāsaṃ tato jayamudīrayet // (1.2) Par.?
tataḥ svargaśriyā juṣṭaṃ bhrājiṣṇumukuṭāṅgadam / (2.1) Par.?
dadarśa śakrasaṃkāśaṃ kururājaṃ yudhiṣṭhiraḥ // (2.2) Par.?
taṃ vīkṣya sānujaṃ tatra jātamanyuḥ śatakratum / (3.1) Par.?
uvāca svasti devebhyaḥ svargāyāstvayamañjaliḥ // (3.2) Par.?
yatra duryodhanaḥ pāpaḥ pṛthivīkṣayakāraṇam / (4.1) Par.?
sumerukūṭavikaṭe vibhāti paramāsane // (4.2) Par.?
na tatra mama vāso 'sti vrajāmyeṣa namo 'stu te / (5.1) Par.?
yatra me bhrātaraḥ śūrāstatra vāso mamādhunā // (5.2) Par.?
iti rājño bruvāṇasya devadūtaṃ surāstataḥ / (6.1) Par.?
bhrātṝnprati prayāhīti prāhurvāyumanojavam // (6.2) Par.?
sa devadūtādiṣṭena vrajansapadi vartmanā / (7.1) Par.?
dadarśa puruṣānghorānnarakāntaravartinaḥ // (7.2) Par.?
keśaśoṇitamāṃsāsṛgvasāsaṃghātapicchile / (8.1) Par.?
praklinnānekakuṇapavyākīrṇakṛmisaṃkule // (8.2) Par.?
kākakaṅkabakolūkavadanairabhito vṛte / (9.1) Par.?
śavadurgandhanīrandhrasaṃghaṭṭaśatasaṃkule // (9.2) Par.?
karapattraśilāpākasaṃtaptasikatātaṭe / (10.1) Par.?
lohitailavasākumbhakūṭaśalmalidāruṇe // (10.2) Par.?
kṣurakaṇṭakakīlograjvālāstambhavibhīṣaṇe / (11.1) Par.?
taptavaitaraṇīvisrapūyapūritasaikate // (11.2) Par.?
asipatravanotkṛttanaranārīkṛtasvane / (12.1) Par.?
ghorāndhakāragahane tatra śuśrāva dharmajaḥ // (12.2) Par.?
pāpināṃ kvāthyamānānāmākrandaṃ dhṛtidāruṇam / (13.1) Par.?
kṣaṇamekamito rājanmā nivartasva śītalaiḥ // (13.2) Par.?
tvatpuṇyavātaiḥ spṛṣṭānāmasmākaṃ bādhate tamaḥ / (14.1) Par.?
vayaṃ bhīmaprabhṛtayaḥ pāṇḍavā bhrātarastava // (14.2) Par.?
kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī / (15.1) Par.?
śrutvaitatkaruṇaṃ rājā vajreṇeva vidāritaḥ // (15.2) Par.?
tatraiva tasthau nirdvandvo nindandurlalitaṃ vidheḥ / (16.1) Par.?
so 'vadadbata devānāmavicārahataiva dhīḥ // (16.2) Par.?
yairete dharmaniratāḥ kleśe 'sminsamupekṣitāḥ / (17.1) Par.?
ayaṃ mohaḥ prasādo vā viveko nāyamīdṛśaḥ // (17.2) Par.?
vibudhānāṃ na jānanti ye dharmasya vyatikramam / (18.1) Par.?
bhramaḥ svapno 'tha māyeyaṃ kimetaditi cintayan // (18.2) Par.?
devadūta na jānāmi kasyedaṃ durviceṣṭate / (19.1) Par.?
ihaivāhaṃ sthito gaccha na me svargeṇa kāraṇam // (19.2) Par.?
pūjyante yatra durvṛttā viśasyante nu sādhavaḥ / (20.1) Par.?
ityukto dharmarājena devadūtaḥ surādhipam // (20.2) Par.?
gatvā vyajijñapatsarvaṃ sa ca tūṣṇīṃ samāyayau / (21.1) Par.?
prāpte surādhipe tatra saha dharmādibhiḥ suraiḥ // (21.2) Par.?
nādṛśyatāśubhaṃ kiṃcidvavau puṇyaśca mārutaḥ / (22.1) Par.?
tato 'bravītsurapatirviṣaṇṇaṃ dharmanandanam // (22.2) Par.?
asatyametanmāyeyaṃ mayaiveha pradarśitā / (23.1) Par.?
etadālokanaṃ rājñāmavaśyaṃ miśrakarmaṇām // (23.2) Par.?
asatyaleśasaṃsparśādetaddroṇavadhāttava / (24.1) Par.?
ehi paśya nijānbhrātṝndivyaṃ svapadamāśritān // (24.2) Par.?
svargaśriyaṃ ca pāñcālīṃ putrāṃścāmaratāṃ gatān / (25.1) Par.?
ityukte devarājena vītaśoko yudhiṣṭhiraḥ // (25.2) Par.?
snātvā dharmagirā svargagaṅgāmbhasi nabhaḥprabhe / (26.1) Par.?
utsṛjya mānuṣaṃ bhāvaṃ puṇyāṃ surasabhāṃ yayau // (26.2) Par.?
apsaronṛttalalitān gāyan gandharvakiṃnarān / (27.1) Par.?
tatra svapadamārūḍhānapaśyadanujānnijān // (27.2) Par.?
maṇḍale ca raveḥ karṇaṃ svayamindreṇa darśitam / (28.1) Par.?
abhimanyuṃ ca rucirākāranirjitamanmatham // (28.2) Par.?
varco'bhidhānaṃ somasya taṃ sutaṃ somamaṇḍale / (29.1) Par.?
gandharvarājaṃ sākṣācca dhṛtarāṣṭraṃ janeśvaram // (29.2) Par.?
vasuṃ śāntanavaṃ bhīṣmaṃ guruṃ droṇaṃ bṛhaspatim / (30.1) Par.?
nārāyaṇaṃ ca viśveśaṃ śaṅkhacakragadādharam // (30.2) Par.?
yadaṃśā bhuvi ye jātāstāṃśca dṛṣṭvā tadāśrayān / (31.1) Par.?
āsasāda sadānandaṃ vandyaṃ nandanavāsinām / (31.2) Par.?
dharmasūnurnidhirdhāmnāṃ hariścandrocitaṃ padam // (31.3) Par.?
atha nahuṣadilīpadhundhumārasagarabhagīratharāmakārtavīryaiḥ / (32.1) Par.?
nṛpatibhirabhito 'bhivandyamānaḥ sitacaritaḥ sa rarāja rājacandraḥ // (32.2) Par.?
śrutveti bhāratakathāṃ vaiśampāyanakīrtitām / (33.1) Par.?
sampannasarpasatro 'bhūnnirvṛtto janamejayaḥ // (33.2) Par.?
etatsūtena kathitaṃ naimiṣāraṇyavāsinaḥ / (34.1) Par.?
niśamya śaunakamukhāstasthurānandanirbharāḥ // (34.2) Par.?
Duration=0.11712598800659 secs.