Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Śivasūtra
Bhāgavatapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Janmamaraṇavicāra
Sātvatatantra

Mahābhārata
MBh, 12, 294, 30.1 etāvad eva tattvānāṃ sāṃkhyam āhur manīṣiṇaḥ /
MBh, 12, 295, 7.1 buddheḥ prakṛtir avyaktaṃ tattvānāṃ parameśvaram /
MBh, 12, 300, 1.2 tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca /
MBh, 12, 303, 7.1 kartṛtvāccāpi tattvānāṃ tattvadharmī tathocyate /
MBh, 14, 35, 38.2 caturviṃśatir eṣā vastattvānāṃ saṃprakīrtitā //
MBh, 14, 35, 39.1 tattvānām atha yo veda sarveṣāṃ prabhavāpyayau /
Kūrmapurāṇa
KūPur, 1, 5, 17.1 tasyānte sarvatattvānāṃ svahetau prakṛtau layaḥ /
KūPur, 1, 27, 49.2 rāgo lobhastathā yuddhaṃ tattvānāmaviniścayaḥ //
KūPur, 2, 4, 31.1 mahattvaṃ sarvatattvānāṃ paratvāt parameṣṭhinaḥ /
Liṅgapurāṇa
LiPur, 1, 8, 70.2 agrajaḥ sarvatattvānāṃ mahānyaḥ parimāṇataḥ //
LiPur, 1, 39, 54.2 lobho bhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
LiPur, 1, 70, 14.1 tattvānām agrajo yasmānmahāṃś ca parimāṇataḥ /
LiPur, 1, 85, 225.1 pañcaviṃśatitattvānāṃ vijayaṃ manujo labhet /
LiPur, 2, 17, 14.2 jyeṣṭho'haṃ sarvatattvānāṃ variṣṭho'ham apāṃ patiḥ //
LiPur, 2, 20, 32.2 śodhyā evaṃvidhāścaiva tattvānāṃ ca viśuddhaye //
LiPur, 2, 21, 62.1 tāḍanaṃ kathitaṃ dvāraṃ tattvānāmapi yoginaḥ /
Matsyapurāṇa
MPur, 144, 3.2 lobho dhṛtirvaṇigyuddhaṃ tattvānām aviniścayaḥ //
MPur, 144, 25.2 lobho'dhṛtirvaṇigyuddhaṃ tattvānāmaviniścayaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.2 evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān /
Śivasūtra
ŚSūtra, 3, 3.1 kalādīnāṃ tattvānām aviveko māyā //
Bhāgavatapurāṇa
BhāgPur, 2, 8, 19.1 tattvānāṃ parisaṅkhyānaṃ lakṣaṇaṃ hetulakṣaṇam /
BhāgPur, 3, 6, 2.2 trayoviṃśatitattvānāṃ gaṇaṃ yugapad āviśat //
BhāgPur, 3, 7, 37.1 tattvānāṃ bhagavaṃs teṣāṃ katidhā pratisaṃkramaḥ /
BhāgPur, 3, 24, 36.2 prasaṃkhyānāya tattvānāṃ sammatāyātmadarśane //
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 16.1 bhogo 'rthaḥ sarvatattvānāṃ so 'pi karmanibandhanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 1.0 sāṃkhyajñāne 'py etad asamyaktvaṃ yat kārye māyodbhūtakalājanite pradhāne kāraṇabuddhiḥ paramakāraṇatābhramaḥ mūlaprakṛtir avikṛtir iti hi teṣām abhyupagamaḥ kalādīnāṃ tattvānāṃ pṛthakpṛthagupalabhyamānaprayojanānāṃ kāraṇabhūtasya jagannidhibhūtasya māyātmano 'navagamāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 2.2, 3.3 supte'pi vikṛtijāte tritayaṃ jāgarti tattvānām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 2.2 bhogo'rthaḥ sarvatattvānāṃ so'pi karmanibandhanaḥ /
Tantrasāra
TantraS, 8, 3.0 tatra eṣāṃ tattvānāṃ kāryakāraṇabhāvo darśyate sa ca dvividhaḥ //
TantraS, 8, 13.0 evaṃ kalpite 'smin kāryatve śāstreṣu tattvānāṃ kāryakāraṇabhāvaṃ prati yat bahuprakāratvaṃ tad api saṃgataṃ gomayāt kīṭāt yogīcchāto mantrād auṣadhāt vṛścikodayavat //
TantraS, 8, 26.0 evaṃ kalāditattvānāṃ dharāntānām api dvairūpyaṃ nirūpyam //
TantraS, 9, 28.0 evam ekaikaghaṭādyanusāreṇāpi pṛthivyādīnāṃ tattvānāṃ bhedo nirūpitaḥ //
Tantrāloka
TĀ, 1, 83.2 sāmūhyaṃ caiva tattvānāṃ grāmaśabdena kīrtitam //
TĀ, 1, 153.2 kriyā saiva ca yogaḥ syāttattvānāṃ cillayīkṛtau //
TĀ, 6, 39.1 kriyāśaktiḥ samastānāṃ tattvānāṃ ca paraṃ vapuḥ /
TĀ, 11, 4.2 tattvānāṃ sā kaletyuktā dharaṇyāṃ dhārikā yathā //
TĀ, 17, 8.1 sāmānyarūpe tattvānāṃ kramācchuddhiṃ samācaret /
TĀ, 17, 111.1 ityevaṃ śuddhatattvānāṃ sṛṣṭyā śiṣyo 'pi tanmayaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 3.1, 2.0 kalādikṣitiparyantatattvānāṃ kañcukātmanām //
Haribhaktivilāsa
HBhVil, 5, 117.1 nāma jīvāditattvānāṃ nyaset tattatpade kramāt /
Janmamaraṇavicāra
JanMVic, 1, 21.0 eteṣāṃ ca uktarūpāṇāṃ tattvānāṃ pramātṛbhede vaicitryāt prameyavaicitryaṃ bhavati iti śrīpūrvaśāstre kathitam tathā hi śaktimacchaktibhedena dharātattvaṃ vibhidyate //
JanMVic, 1, 29.0 eteṣāṃ ca tattvānāṃ vargaśo yad anugāmi rūpam ekarūpam ekarūpakalanāsahiṣṇutvāt sā kalā kathyate //
JanMVic, 1, 160.2 kṣityantānāṃ ca tattvānāṃ devatvena vyavasthitaḥ /
Sātvatatantra
SātT, 1, 34.1 narād utpannatattvānāṃ saṃgrahe nārasaṃjñake /