Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 6294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yājñavalkya uvāca / (1.1) Par.?
tattvānāṃ sargasaṃkhyā ca kālasaṃkhyā tathaiva ca / (1.2) Par.?
mayā proktānupūrvyeṇa saṃhāram api me śṛṇu // (1.3) Par.?
yathā saṃharate jantūn sasarja ca punaḥ punaḥ / (2.1) Par.?
anādinidhano brahmā nityaścākṣara eva ca // (2.2) Par.?
ahaḥkṣayam atho buddhvā niśi svapnamanāstathā / (3.1) Par.?
codayāmāsa bhagavān avyakto 'haṃkṛtaṃ naram // (3.2) Par.?
tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ / (4.1) Par.?
kṛtvā dvādaśadhātmānam ādityo jvaladagnivat // (4.2) Par.?
caturvidhaṃ prajājālaṃ nirdahatyāśu tejasā / (5.1) Par.?
jarāyvaṇḍasvedajātam udbhijjaṃ ca narādhipa // (5.2) Par.?
etad unmeṣamātreṇa viniṣṭaṃ sthāṇujaṅgamam / (6.1) Par.?
kūrmapṛṣṭhasamā bhūmir bhavatyatha samantataḥ // (6.2) Par.?
jagad dagdhvāmitabalaḥ kevalaṃ jagatīṃ tataḥ / (7.1) Par.?
ambhasā balinā kṣipram āpūryata samantataḥ // (7.2) Par.?
tataḥ kālāgnim āsādya tad ambho yāti saṃkṣayam / (8.1) Par.?
vinaṣṭe 'mbhasi rājendra jājvalītyanalo mahān // (8.2) Par.?
tam aprameyo 'tibalaṃ jvalamānaṃ vibhāvasum / (9.1) Par.?
ūṣmāṇaṃ sarvabhūtānāṃ saptārciṣam athāñjasā // (9.2) Par.?
bhakṣayāmāsa balavān vāyur aṣṭātmako balī / (10.1) Par.?
vicarann amitaprāṇastiryag ūrdhvam adhastathā // (10.2) Par.?
tam apratibalaṃ bhīmam ākāśaṃ grasate 'tmanā / (11.1) Par.?
ākāśam apyatinadanmano grasati cārikam // (11.2) Par.?
mano grasati sarvātmā so 'haṃkāraḥ prajāpatiḥ / (12.1) Par.?
ahaṃkāraṃ mahān ātmā bhūtabhavyabhaviṣyavit // (12.2) Par.?
tam apyanupamātmānaṃ viśvaṃ śaṃbhuḥ prajāpatiḥ / (13.1) Par.?
aṇimā laghimā prāptir īśāno jyotir avyayaḥ // (13.2) Par.?
sarvataḥpāṇipādāntaḥ sarvato'kṣiśiromukhaḥ / (14.1) Par.?
sarvataḥśrutimāṃl loke sarvam āvṛtya tiṣṭhati // (14.2) Par.?
hṛdayaṃ sarvabhūtānāṃ parvaṇo 'ṅguṣṭhamātrakaḥ / (15.1) Par.?
anugrasatyanantaṃ hi mahātmā viśvam īśvaraḥ // (15.2) Par.?
tataḥ samabhavat sarvam akṣayāvyayam avraṇam / (16.1) Par.?
bhūtabhavyamanuṣyāṇāṃ sraṣṭāram anaghaṃ tathā // (16.2) Par.?
eṣo 'pyayaste rājendra yathāvat paribhāṣitaḥ / (17.1) Par.?
adhyātmam adhibhūtaṃ ca adhidaivaṃ ca śrūyatām // (17.2) Par.?
Duration=0.15029001235962 secs.