Occurrences

Amṛtabindūpaniṣat
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bodhicaryāvatāra
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Rasārṇava
Sarvāṅgasundarā
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Carakasaṃhitā
Ca, Sū., 16, 3.1 cikitsāprābhṛto dhīmān śāstravān karmatatparaḥ /
Mahābhārata
MBh, 1, 53, 26.7 śrutvāstīkaśca caritaṃ yaḥ smared bhaktitatparaḥ /
MBh, 3, 80, 10.1 pradakṣiṇaṃ yaḥ kurute pṛthivīṃ tīrthatatparaḥ /
MBh, 3, 82, 55.1 tatra māsaṃ vaseddhīro naimiṣe tīrthatatparaḥ /
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 86, 2.2 vyavahāreṇa śuddhena prajāpālanatatparaḥ /
MBh, 12, 117, 12.1 lelihyamānastṛṣitaḥ pucchāsphoṭanatatparaḥ /
MBh, 12, 118, 16.2 eṣṭavyo dharmaparamaḥ prajāpālanatatparaḥ //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 205, 14.1 tadvat saṃsārakāntāram ātiṣṭhañ śramatatparaḥ /
MBh, 12, 293, 24.1 yo hi vede ca śāstre ca granthadhāraṇatatparaḥ /
MBh, 12, 294, 9.2 trikālaṃ nābhiyuñjīta śeṣaṃ yuñjīta tatparaḥ //
Manusmṛti
ManuS, 4, 196.1 adhodṛṣṭir naiṣkṛtikaḥ svārthasādhanatatparaḥ /
Rāmāyaṇa
Rām, Ay, 110, 28.1 sa māṃ dṛṣṭvā narapatir muṣṭivikṣepatatparaḥ /
Rām, Ār, 8, 16.1 sa tac chastram anuprāpya nyāsarakṣaṇatatparaḥ /
Rām, Ār, 8, 17.2 na vinā yāti taṃ khaḍgaṃ nyāsarakṣaṇatatparaḥ //
Rām, Ār, 58, 33.2 kvacin matta ivābhāti kāntānveṣaṇatatparaḥ //
Agnipurāṇa
AgniPur, 11, 11.1 rājye 'bhiṣicya brahmāham asmīti dhyānatatparaḥ /
Bodhicaryāvatāra
BoCA, 7, 70.2 skhalite maraṇatrāsāttatparaḥ syāttathā vratī //
Harivaṃśa
HV, 14, 11.2 tatparaḥ prayataḥ śrāddhī yogadharmam avāpsyasi /
Kātyāyanasmṛti
KātySmṛ, 1, 803.1 bhāryātikramakārī ca randhrānveṣaṇatatparaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 74.2 brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ //
KūPur, 1, 11, 260.2 tanniṣṭhastatparo bhūtvā tadeva śaraṇaṃ vraja //
KūPur, 1, 11, 293.2 tanniṣṭhastatparo bhūtvā tadarcanaparo bhava //
KūPur, 1, 15, 79.1 tasmin hate 'mararipau prahrādo viṣṇutatparaḥ /
KūPur, 1, 16, 66.2 prahlādenāsuravarairviṣṇunā viṣṇutatparaḥ //
KūPur, 1, 19, 30.2 svādhyāyavān dānaśīlas titikṣur dharmatatparaḥ //
KūPur, 1, 20, 37.1 mahīṃ sāgaraparyantāṃ sītādarśanatatparaḥ /
KūPur, 1, 21, 22.2 jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ //
KūPur, 1, 23, 3.1 tasya putraḥ pṛthuyaśā rājābhūd dharmatatparaḥ /
KūPur, 1, 32, 22.1 bhasmoddhūlitasarvāṅgo rudrādhyayanatatparaḥ /
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 27, 18.1 adhaḥ śayīta satataṃ sāvitrījāpyatatparaḥ /
KūPur, 2, 27, 31.2 atharvaśiraso 'dhyetā vedāntābhyāsatatparaḥ //
KūPur, 2, 27, 33.1 atha cāgnīn samāropya svātmani dhyānatatparaḥ /
KūPur, 2, 28, 10.2 jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ //
KūPur, 2, 29, 24.2 yadaṃśastatparo yastu sa devaḥ syānmaheśvaraḥ //
KūPur, 2, 44, 48.3 sathavāgnyādikān devāṃstatparaḥ saṃyatendriyaḥ //
Liṅgapurāṇa
LiPur, 1, 36, 23.1 avadhyaḥ sarvadā sarvaiḥ śaṅkarārcanatatparaḥ /
LiPur, 1, 83, 35.1 āṣāḍhe māsi cāpyevaṃ naktabhojanatatparaḥ /
LiPur, 1, 85, 98.2 anaśnaṃstatparo bhūtvā sa yāti paramāṃ gatim //
LiPur, 2, 7, 31.2 api pāpasamācāro dvādaśākṣaratatparaḥ //
Matsyapurāṇa
MPur, 16, 9.1 purāṇavettā dharmajñaḥ svādhyāyajapatatparaḥ /
MPur, 23, 16.2 tapaścacāra śītāṃśurviṣṇudhyānaikatatparaḥ //
MPur, 48, 52.2 manasaiva samādadhyau tanniṣṭhastatparo hi saḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 39, 55.0 yadāyaṃ puruṣo maraṇasamaye ślathakaraṇaḥ śirodharam avalambamānaḥ śvāsanocchvasanatatparaḥ khurukhurāyamāṇakaṇṭhaḥ svopārjitamaṇikanakadhanadhānyapatnīputrapaśusaṃghātaḥ kasya bhaviṣyatīty anutapyamānaḥ viṣayānanu dodūyamānaḥ salilādi yācamāno viraktavadano marmabhiś chidyamānair avaśyaṃ kleśamanubhavati //
Suśrutasaṃhitā
Su, Sū., 46, 465.1 sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ /
Su, Cik., 9, 72.1 nīcaromanakhaḥ śrānto hitāśyauṣadhatatparaḥ /
Viṣṇupurāṇa
ViPur, 1, 16, 6.2 kimarthaṃ cābdhisalile nikṣipto dharmatatparaḥ //
ViPur, 3, 8, 12.2 svadharmatatparo viṣṇumārādhayati nānyathā //
ViPur, 3, 8, 22.1 dānaṃ dadyādyajeddevānyajñaiḥ svādhyāyatatparaḥ /
ViPur, 3, 9, 1.2 bālaḥ kṛtopanayano vedāharaṇatatparaḥ /
Viṣṇusmṛti
ViSmṛ, 93, 9.1 adhodṛṣṭir naikṛtikaḥ svārthasādhanatatparaḥ /
Bhāratamañjarī
BhāMañj, 1, 129.1 tau bhakṣayeti tacchrutvā tārkṣyo vikṣobhatatparaḥ /
BhāMañj, 1, 350.2 abhūtsahasramabdānāṃ sukhī saṃbhogatatparaḥ //
BhāMañj, 13, 1737.2 aṃśāvatīrṇo vibudhārātisaṃhāratatparaḥ //
Devīkālottarāgama
DevīĀgama, 1, 5.2 bhajet kālottaraṃ devi mumukṣuryogatatparaḥ //
DevīĀgama, 1, 12.1 nivṛtto viṣayajñānāt niṣkalajñānatatparaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 44.2 saṃhrādaścāvamasteṣāṃ prahrādo viṣṇutatparaḥ //
GarPur, 1, 49, 6.2 brahmacāryupakurvāṇo naiṣṭhiko brahmatatparaḥ //
Hitopadeśa
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Kathāsaritsāgara
KSS, 2, 3, 2.2 babhūva sa śanai rājā sukheṣvekāntatatparaḥ //
KSS, 6, 1, 15.2 dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 83.1 gohitaḥ kṣetragāmī ca kālajño bījatatparaḥ /
KṛṣiPar, 1, 187.1 karkaṭe kaṭṭayed dhānyam avṛṣṭau kṛṣitatparaḥ /
Narmamālā
KṣNarm, 1, 85.1 sarvadevagṛhagrāmarāśisaṃhāratatparaḥ /
Rasamañjarī
RMañj, 1, 11.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
RMañj, 1, 13.2 nirālasyaḥ svadharmajño devyārādhanatatparaḥ //
Rasaratnasamuccaya
RRS, 6, 4.1 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 13.2 devībhaktaḥ sadā dhīro devatāyāgatatparaḥ //
Rasendrasārasaṃgraha
RSS, 1, 80.2 balapradaḥ sadā dehe jarānāśanatatparaḥ //
Rasārṇava
RArṇ, 2, 1.3 śiṣyaścaiva kathaṃ deva rasānuṣṭhānatatparaḥ //
RArṇ, 2, 7.2 lobhamāyāvinirmukto mantrānuṣṭhānatatparaḥ //
RArṇ, 2, 38.1 yatra rājā nayaparo balavān dharmatatparaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 10.2, 17.0 tathā dānarataḥ dayāditatparaḥ //
Tantrāloka
TĀ, 5, 47.2 tato 'pi mānameyaughakalanāgrāsatatparaḥ //
TĀ, 5, 120.2 atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ //
TĀ, 5, 144.2 hṛdayena sahaikadhyaṃ nayate japatatparaḥ //
TĀ, 6, 80.2 yāvānevodayo vittervedyaikagrahatatparaḥ //
TĀ, 26, 36.1 kuryāt svādhyāyavijñānagurukṛtyāditatparaḥ /
Ānandakanda
ĀK, 1, 2, 4.2 mantrasiddho mahāvīro devatāyāgatatparaḥ //
ĀK, 1, 2, 9.2 atyantasādhakaḥ śānto mantrānuṣṭhānatatparaḥ //
ĀK, 1, 15, 482.1 mṛṣṭānnāśī śītavāri pibannālāpatatparaḥ /
ĀK, 1, 15, 498.1 pīnottuṅgakucadvandvagāḍhāliṅganatatparaḥ /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 24.1 śrūyate janako rājā prajāpālanatatparaḥ /
Śyainikaśāstra, 1, 26.1 svargyaṃ yaśasyamāyuṣyaṃ karma kurvīta tatparaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 54.1 sanako nāma yogīndras trailokyāṭanatatparaḥ /
GokPurS, 11, 54.1 vedam abhyastavān so 'pi matsevātatparo hy abhūt /
Haribhaktivilāsa
HBhVil, 1, 38.2 avadātānvayaḥ śuddhaḥ svocitācāratatparaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 42.1 hastyaśvarathayānaiśca dharmajñaḥ śāstratatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 95, 27.1 sarvaiśvaryaguṇairyuktaḥ prajāpālanatatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 82.2 nityaṃ siddheśvaraṃ liṅgaṃ pūjayeddhyānatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 2.2 snāyādastaṃ gate sūrye sandhyopāsanatatparaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 18.1 evaṃ viṣṇoḥ prakurvīta jāgaraṃ bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 85.1 yatra tatra sthito vṛkṣān paśyate tīrthatatparaḥ /