Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 12.8 tatra dattakādibhiḥ praṇītānāṃ śāstrāvayavānām ekadeśatvāt mahad iti ca bābhravīyasya duradhyeyatvāt saṃkṣipya sarvam artham alpena granthena kāmasūtram idaṃ praṇītam //
KāSū, 1, 2, 39.2 na cārthaghnaṃ sukhaṃ ceti śiṣṭāstatra vyavasthitāḥ //
KāSū, 1, 4, 3.1 tatra bhavanam āsannodakaṃ vṛkṣavāṭikāvad vibhaktakarmakakṣaṃ dvivāsagṛhaṃ kārayet //
KāSū, 1, 4, 4.4 tatra rātriśeṣam anulepanaṃ mālyaṃ sikthakaraṇḍakaṃ saugandhikapuṭikā mātuluṅgatvacastāmbūlāni ca syuḥ /
KāSū, 1, 4, 8.2 tatra caiṣāṃ kāvyasamasyā kalāsamasyā vā /
KāSū, 1, 4, 10.1 tatra madhumaireyasurāsavān vividhalavaṇaphalaharitaśākatiktakaṭukāmlopadaṃśān veśyāḥ pāyayeyur anupibeyuśca /
KāSū, 1, 4, 11.2 daivasikīṃ ca yātrāṃ tatrānubhūya kukkuṭayuddhadyūtaiḥ prekṣābhir anukūlaiśca ceṣṭitaiḥ kālaṃ gamayitvā aparāhṇe gṛhītatadudyānopabhogacihnāstathaiva pratyāvrajeyuḥ /
KāSū, 1, 5, 3.1 tatra nāyikāstisraḥ kanyā punarbhūr veśyā ca /
KāSū, 1, 5, 18.2 etair eva kāraṇair mahāmātrasambaddhā rājasambaddhā vā tatraikadeśacāriṇī kācid anyā vā kāryasaṃpādinī vidhavā pañcamīti cārāyaṇaḥ /
KāSū, 1, 5, 26.1 yad ubhayoḥ sādhāraṇam ubhayatrodāraṃ viśeṣato nāyikāyāḥ suvisrabdhaṃ tatra dūtakarma //
KāSū, 2, 1, 2.1 tatra sadṛśasaṃprayoge samaratāni trīṇi //
KāSū, 2, 1, 7.1 tatrāpi pramāṇavad eva navaratāni //
KāSū, 2, 1, 9.1 tatra striyāṃ vivādaḥ //
KāSū, 2, 1, 13.1 tatraitat syāt /
KāSū, 2, 1, 18.1 tatraitat syāt /
KāSū, 2, 1, 24.1 tatraitat syād upāyavailakṣaṇyavad eva hi kāryavailakṣaṇyam api kasmān na syād iti /
KāSū, 2, 1, 24.4 tatra kartrādhārayor bhinnalakṣaṇatvād ahetumat kāryavailakṣaṇyam anyāyyaṃ syāt /
KāSū, 2, 1, 24.6 tatraitat syāt /
KāSū, 2, 1, 25.4 na tatra kārakabheda iti ced ihāpi na vastubheda iti /
KāSū, 2, 2, 6.1 tatrāsamāgatayoḥ prītiliṅgadyotanārtham āliṅganacatuṣṭayam /
KāSū, 2, 2, 23.1 tatrorusaṃdaṃśenaikam ūrum ūrudvayaṃ vā sarvaprāṇaṃ pīḍayet ityūrūpagūhanam //
KāSū, 2, 2, 25.1 stanābhyām uraḥ praviśya tatraiva bhāram āropayed iti stanāliṅganam //
KāSū, 2, 3, 13.1 tatra jitā sārdharuditaṃ karaṃ vidhunuyāt praṇuded daśet parivartayed balād āhṛtā vivadet punar apyastu paṇa iti brūyāt /
KāSū, 2, 3, 13.2 tatrāpi jitā dviguṇam āyasyet //
KāSū, 2, 4, 7.1 tatra savyahastāni pratyagraśikharāṇi dvitriśikharāṇi caṇḍavegayor nakhāni syuḥ //
KāSū, 2, 5, 34.2 na tatra deśyā upacārāḥ //
KāSū, 2, 5, 39.2 nilīyeta daśeccaiva tatra tatra maderitā //
KāSū, 2, 5, 39.2 nilīyeta daśeccaiva tatra tatra maderitā //
KāSū, 2, 6, 3.1 nyāyyo yatra yogastatra samapṛṣṭham //
KāSū, 2, 6, 5.1 tatra jaghanena nāyakaṃ pratigṛhṇīyāt //
KāSū, 2, 6, 9.1 tatrāpasāraṃ dadyāt //
KāSū, 2, 6, 37.1 tatra pṛṣṭham uraḥkarmāṇi labhate //
KāSū, 2, 7, 10.1 tatra sāsūyāyā iva stanitaruditakūjitāni pratīghātaśca syāt //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 7, 15.1 tatrāntarmukhena kūjitaṃ phūtkṛtaṃ ca //
KāSū, 2, 7, 20.1 tatra lāvakahaṃsavikūjitaṃ tvarayaiva /
KāSū, 2, 7, 26.1 ātyayikaṃ tu tatrāpi pariharet //
KāSū, 2, 8, 2.1 tatra yuktayantreṇaivetareṇotthāpyamānā tamadhaḥ pātayet /
KāSū, 2, 8, 5.2 tatra vivadamānāṃ kapolacumbanena paryākulayet /
KāSū, 2, 8, 5.3 sthiraliṅgaśca tatra tatraināṃ parispṛśet /
KāSū, 2, 8, 5.3 sthiraliṅgaśca tatra tatraināṃ parispṛśet /
KāSū, 2, 8, 5.10 tatretarasyā vrīḍā nimīlanaṃ ca /
KāSū, 2, 8, 17.1 tatretaraḥ svajaghanam utkṣipet //
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 2, 9, 5.4 tatra sthiraliṅgatām upalabhya cāsya pāṇimanthena parighaṭṭayet /
KāSū, 2, 9, 6.1 tatra karmāṣṭavidhaṃ samuccayaprayojyam /
KāSū, 2, 10, 2.6 tatra madhuram idaṃ mṛdu viśadam iti ca vidaśya vidaśya tat tad upāharet /
KāSū, 2, 10, 10.1 tatrātmābhiprāyād yāvadarthaṃ ca pravṛttiḥ //
KāSū, 2, 10, 12.1 tatra cātuḥṣaṣṭikair yogaiḥ sātmyānuviddhaiḥ saṃdhukṣya saṃdhukṣya rāgaṃ pravarteta /
KāSū, 2, 10, 13.1 tatra samuccayena yogāñ śāstrataḥ paśyet //
KāSū, 2, 10, 16.1 tatropacārān nādriyeta //
KāSū, 2, 10, 21.1 tatra subhṛśaḥ kalaho ruditam āyāsaḥ śiroruhāṇām avakṣodanaṃ prahaṇanam āsanācchayanād vā mahyāṃ patanaṃ mālyabhūṣaṇāvamokṣo bhūmau śayyā ca //
KāSū, 2, 10, 22.1 tatra yuktarūpeṇa sāmnā pādapatanena vā prasannamanāstām anunayann upakramya śayanam ārohayet //
KāSū, 2, 10, 23.3 tatropaviśyāśrukaraṇam iti /
KāSū, 2, 10, 23.7 tatra yuktito 'nunīyamānā prasādam ākāṅkṣet /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 2, 10, 24.3 tatra ca vaset /
KāSū, 3, 2, 12.2 tatra siddhām ālāpayet /
KāSū, 3, 2, 12.4 tatra niṣpratipattim anudvejayan sāntvanāyuktaṃ bahuśa eva pṛcchet /
KāSū, 3, 2, 12.5 tatra apyavadantīṃ nirbadhnīyāt //
KāSū, 3, 2, 16.5 tatra tām apanudya prativacanārtham abhyarthyamānā tūṣṇīm āsīta /
KāSū, 3, 2, 20.4 tatra siddhāyā guhyadeśābhimarśanaṃ raśanāviyojanaṃ nīvīvisraṃsanaṃ vasanaparivartanam ūrumūlasaṃvāhanaṃ ca /
KāSū, 3, 3, 3.10 tatra kandukam anekabhakticitram alpakālāntaritam anyad anyacca saṃdarśayet /
KāSū, 3, 3, 5.10 tatra kathām avasthānārtham anubadhnāti /
KāSū, 3, 4, 6.1 jalakrīḍāyāṃ taddūrato 'psu nimagnaḥ samīpam asyā gatvā spṛṣṭvā caināṃ tatraivonmajjet //
KāSū, 3, 4, 10.2 tatrānyāpadiṣṭaṃ sparśanam //
KāSū, 3, 4, 14.1 tatra siddhaḥ padāt padam adhikam ākāṅkṣet //
KāSū, 3, 4, 20.1 tatra yathārtham anudvejayato bhāvanivedanam //
KāSū, 3, 4, 21.1 vivikte ca kiṃcid asti kathayitavyam ityuktvā nirvacanaṃ bhāvaṃ ca tatropalakṣayet /
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 3, 4, 34.1 yajñe vivāhe yātrāyām utsave vyasane prekṣaṇakavyāpṛte jane tatra tatra ca dṛṣṭeṅgitākārāṃ parīkṣitabhāvām ekākinīm upakrameta /
KāSū, 3, 4, 44.1 tatra yuktaguṇaṃ vaśyaṃ śaktaṃ balavadarthinam /
KāSū, 3, 4, 49.2 tatrābhiyoktari śraiṣṭhyam anurāgātmako hi saḥ //
KāSū, 3, 5, 8.2 tatraināṃ madāt saṃjñām apratipadyamānāṃ dūṣayitveti samānaṃ pūrveṇa //
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 2, 5.2 yatra manyetārtham iyaṃ svayam api pratipatsyata iti tatrainām ādarata evānuśiṣyāt //
KāSū, 4, 2, 61.2 tatra rājā yad gṛhṇīyāt tasyā vāsakam ājñāpayet //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 1, 9.1 tatra striyaṃ prati viśeṣaḥ //
KāSū, 5, 1, 11.1 tatra vyāvartanakāraṇāni /
KāSū, 5, 2, 7.10 tatra nirdiṣṭāni paṇitāni teṣv enāṃ prāśnikatvena yojayet /
KāSū, 5, 2, 8.2 prāyeṇa tatra sūkṣmā abhiyogāḥ /
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 5, 2, 8.9 tatra mahārhagandhaṃ spṛhaṇīyaṃ svanakhadaśanapadacihnitaṃ sākāraṃ dadyāt /
KāSū, 5, 2, 10.1 yatra caikābhiyuktā na tatrāparām abhiyuñjīta /
KāSū, 5, 2, 10.2 tatra yā vṛddhānubhūtaviṣayā priyopagrahaiśca tām upagṛhṇīyāt //
KāSū, 5, 2, 11.3 na tatra yoṣitaṃ kāṃcit suprāpām api laṅghayet //
KāSū, 5, 3, 13.11 tatraiva hastam ekam avicalaṃ nyasyati /
KāSū, 5, 4, 3.6 tatra siddhā dvitīye ahani vāci vaktre dṛṣṭyāṃ ca prasādam upalakṣya punar api kathāṃ pravartayet /
KāSū, 5, 4, 20.2 tatra sraji karṇapattre vā gūḍhalekhanidhānaṃ nakhadaśanapadaṃ vā sā mūkadūtī /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 14.3 tatra praṇihitā rājadāsīti samānaṃ pūrveṇa /
KāSū, 5, 6, 4.2 yasyāṃ tu prītir vāsaka ṛtuv vā tatrābhiprāyataḥ pravartanta iti prācyopacārāḥ //
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
KāSū, 5, 6, 9.8 yatra saṃpāto 'syāstatra citrakarmaṇastad yuktasya vyarthānāṃ gītavastukānāṃ krīḍanakānāṃ kṛtacihnānām āpīnakānām aṅgulīyakasya ca nidhānam /
KāSū, 5, 6, 10.1 yatra cāsyā niyataṃ gamanam iti vidyāt tatra pracchannasya prāg evāvasthānam /
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 5, 6, 11.1 tatraitad bhavati /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 6, 2, 1.7 tatra tu nāyikāyāḥ saṃtatam aratir nirvedo vrīḍābhayaṃ ca /
KāSū, 6, 2, 3.2 rājamārge ca prāsādasthāyāstatra viditāyā vrīḍāśāṭhyanāśaḥ /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 4, 4.4 itaḥ svayam apasṛtastatra sthitaḥ /
KāSū, 6, 4, 4.6 ito niṣkāsitāpasṛtastatra sthitaḥ //
KāSū, 6, 4, 9.1 itaḥ svayam apasṛtya tatra sthita upajapaṃstarkayitavyaḥ //
KāSū, 6, 4, 15.1 ito niṣkāsitastatra sthita upajapann etena vyākhyātaḥ //
KāSū, 6, 4, 23.1 tatropayāyinaṃ pūrvaṃ nārī kālena yojayet /
KāSū, 6, 5, 7.2 yat tatra sāmyād vā dravyasāmye mitravākyād atipātitvād āyatito gamyaguṇataḥ prītitaśca viśeṣaḥ //
KāSū, 6, 5, 11.1 tatrāpi dhanavadadhanavator dhanavati viśeṣaḥ /
KāSū, 6, 5, 13.1 tatrāpyātyayikato viśeṣaḥ /
KāSū, 6, 5, 15.1 tatrāpyāyatito viśeṣaḥ //
KāSū, 6, 5, 18.1 tatrāpyatipātato viśeṣaḥ //
KāSū, 6, 5, 19.1 tatra kāryasaṃdarśanena mitram anunīya śvobhūte vacanam astv iti tato 'tipātinam arthaṃ pratigṛhṇīyāt //
KāSū, 6, 5, 22.1 tatrāpi gurulāghavakṛto viśeṣaḥ //
KāSū, 6, 6, 14.5 atyantaniṣphalaḥ saktaḥ parityaktaḥ pitṛlokaṃ yāyāt tatrādharmaḥ syān na vetyadharmasaṃśayaḥ /
KāSū, 6, 6, 28.2 prāk tatra varṇito rāgo veśyāyogāśca vaiśike //
KāSū, 7, 1, 1.2 tatroktaistu vidhibhir abhipretam artham anadhigacchan aupaniṣadikam ācaret /
KāSū, 7, 1, 1.16 teṣāṃ kalāgrahaṇe gandharvaśālāyāṃ bhikṣukībhavane tatra tatra ca saṃdarśanayogāḥ /
KāSū, 7, 1, 1.16 teṣāṃ kalāgrahaṇe gandharvaśālāyāṃ bhikṣukībhavane tatra tatra ca saṃdarśanayogāḥ /