Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Matsyapurāṇa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 34, 11.2 pannagānāṃ nibodhadhvaṃ tasmin kāle tathāgate //
MBh, 1, 36, 20.1 sa rājā krodham utsṛjya vyathitastaṃ tathāgatam /
MBh, 1, 116, 14.2 ājagmuḥ sahitāstatra yatra rājā tathāgataḥ //
MBh, 1, 195, 14.3 loke prāṇabhṛtāṃ kaṃcic chrutvā kuntīṃ tathāgatām /
MBh, 1, 220, 1.2 kimarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 4.2 yadarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 2, 43, 7.1 tathāgataṃ tu taṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 3, 48, 16.1 amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān /
MBh, 3, 68, 11.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 72, 28.1 satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam /
MBh, 3, 76, 5.2 janasya samprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam //
MBh, 3, 89, 6.3 āsīt puruṣaśārdūla dṛṣṭvā pārthaṃ tathāgatam //
MBh, 3, 261, 30.1 rāmaṃ tu gatam ājñāya rājānaṃ ca tathāgatam /
MBh, 5, 34, 20.1 anārabhyā bhavantyarthāḥ kecinnityaṃ tathāgatāḥ /
MBh, 5, 88, 60.3 naiva śakyāḥ parājetuṃ sattvaṃ hyeṣāṃ tathāgatam //
MBh, 6, 60, 48.1 tato ghaṭotkaco rājan prekṣya bhīmaṃ tathāgatam /
MBh, 6, 77, 39.2 vismayaṃ paramaṃ jagmur dṛṣṭvā kṛṣṇau tathāgatau //
MBh, 7, 65, 5.1 tatastava suto rājan dṛṣṭvā sainyaṃ tathāgatam /
MBh, 7, 98, 48.1 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī /
MBh, 7, 102, 28.1 tato 'bravīd dharmarājaṃ bhīmasenastathāgatam /
MBh, 7, 115, 13.1 tayor abhūd bhārata saṃprahāras tathāgato naiva babhūva kaścit /
MBh, 7, 144, 8.1 atyantavairiṇaṃ dṛptaṃ dṛṣṭvā śatruṃ tathāgatam /
MBh, 7, 165, 37.2 droṇaṃ tathāgataṃ dṛṣṭvā dhṛṣṭadyumnavaśaṃ gatam //
MBh, 8, 34, 16.1 tathāgataṃ tu samprekṣya bhīmaṃ yuddhābhinandinam /
MBh, 8, 34, 23.2 uvāca vacanaṃ śalyaḥ sūtaputraṃ tathāgatam //
MBh, 9, 41, 18.1 tathāgatāṃ tu tāṃ dṛṣṭvā vepamānāṃ kṛtāñjalim /
MBh, 9, 56, 1.2 tato duryodhano dṛṣṭvā bhīmasenaṃ tathāgatam /
MBh, 9, 58, 18.1 dṛṣṭvā duryodhanaṃ rājā kuntīputrastathāgatam /
MBh, 11, 8, 4.2 anvāsan suciraṃ kālaṃ dhṛtarāṣṭraṃ tathāgatam //
MBh, 12, 30, 11.1 tataḥ kadācit tau rājā mahātmānau tathāgatau /
MBh, 12, 110, 24.1 tathāgataṃ ca yo hanyānnāsau pāpena lipyate /
MBh, 12, 124, 4.3 ākhyātaṃ tapyamānena śriyaṃ dṛṣṭvā tathāgatām //
MBh, 12, 130, 3.2 vijñānabalam āsthāya jīvitavyaṃ tathāgate /
MBh, 12, 142, 44.2 garhayan svāni karmāṇi dvijaṃ dṛṣṭvā tathāgatam //
MBh, 12, 196, 4.2 na śrotraliṅgaṃ śravaṇe nidarśanaṃ tathāgataṃ paśyati tad vinaśyati //
MBh, 13, 51, 1.2 nahuṣastu tataḥ śrutvā cyavanaṃ taṃ tathāgatam /
MBh, 15, 24, 2.2 antaḥpurāṇāṃ rudatāṃ dṛṣṭvā kuntīṃ tathāgatām //
MBh, 15, 45, 42.2 prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām //
Rāmāyaṇa
Rām, Su, 27, 1.1 tathāgatāṃ tāṃ vyathitām aninditāṃ vyapetaharṣāṃ paridīnamānasām /
Rām, Utt, 78, 16.1 tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 16.1 tām avantipatir dṛṣṭvā dṛṣṭapūrvāṃ tathāgatām /
Divyāvadāna
Divyāv, 12, 328.1 tatra bhagavān dvirapi rājānaṃ prasenajitaṃ kauśalamāmantrayate ko mahārāja tathāgatamadhyeṣate 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām atha rājā prasenajit kauśala utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat ahaṃ bhadanta bhagavantamadhyeṣe 'sādhāraṇāyām ṛddhyāmuttare manuṣyadharme ṛddhiprātihāryaṃ hitāya prāṇinām //
Matsyapurāṇa
MPur, 150, 86.1 tathāgataṃ tu taṃ dṛṣṭvā dhaneśaṃ naravāhanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 118.2 na hi śāriputra śrāvakāstasmin kāle tasmin samaye parinirvṛte tathāgate eteṣāmevaṃrūpāṇāṃ sūtrāntānāṃ dhārakā vā deśakā vā bhaviṣyanti //
SDhPS, 8, 4.2 tathāgata evāsmākaṃ jānīte āśayaṃ pūrvayogacaryāṃ ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 25.2 tathāgataḥ sa tu śiśus tatra sthitvā muhūrtakam //