Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Nala and Damayantī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2561
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadaśva uvāca / (1.1) Par.?
atha tāṃ vyuṣito rātriṃ nalo rājā svalaṃkṛtaḥ / (1.2) Par.?
vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam // (1.3) Par.?
tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ / (2.1) Par.?
tasyānu damayantī ca vavande pitaraṃ śubhā // (2.2) Par.?
taṃ bhīmaḥ pratijagrāha putravat parayā mudā / (3.1) Par.?
yathārhaṃ pūjayitvā tu samāśvāsayata prabhuḥ / (3.2) Par.?
nalena sahitāṃ tatra damayantīṃ pativratām // (3.3) Par.?
tām arhaṇāṃ nalo rājā pratigṛhya yathāvidhi / (4.1) Par.?
paricaryāṃ svakāṃ tasmai yathāvat pratyavedayat // (4.2) Par.?
tato babhūva nagare sumahān harṣanisvanaḥ / (5.1) Par.?
janasya samprahṛṣṭasya nalaṃ dṛṣṭvā tathāgatam // (5.2) Par.?
aśobhayacca nagaraṃ patākādhvajamālinam / (6.1) Par.?
siktasaṃmṛṣṭapuṣpāḍhyā rājamārgāḥ kṛtās tadā // (6.2) Par.?
dvāri dvāri ca paurāṇāṃ puṣpabhaṅgaḥ prakalpitaḥ / (7.1) Par.?
arcitāni ca sarvāṇi devatāyatanāni ca // (7.2) Par.?
ṛtuparṇo 'pi śuśrāva bāhukacchadminaṃ nalam / (8.1) Par.?
damayantyā samāyuktaṃ jahṛṣe ca narādhipaḥ // (8.2) Par.?
tam ānāyya nalo rājā kṣamayāmāsa pārthivam / (9.1) Par.?
sa ca taṃ kṣamayāmāsa hetubhir buddhisaṃmataḥ // (9.2) Par.?
sa satkṛto mahīpālo naiṣadhaṃ vismayānvitaḥ / (10.1) Par.?
diṣṭyā sameto dāraiḥ svair bhavān ityabhyanandata // (10.2) Par.?
kaccit tu nāparādhaṃ te kṛtavān asmi naiṣadha / (11.1) Par.?
ajñātavāsaṃ vasato madgṛhe niṣadhādhipa // (11.2) Par.?
yadi vā buddhipūrvāṇi yadyabuddhāni kānicit / (12.1) Par.?
mayā kṛtānyakāryāṇi tāni me kṣantum arhasi // (12.2) Par.?
nala uvāca / (13.1) Par.?
na me 'parādhaṃ kṛtavāṃs tvaṃ svalpam api pārthiva / (13.2) Par.?
kṛte 'pi ca na me kopaḥ kṣantavyaṃ hi mayā tava // (13.3) Par.?
pūrvaṃ hyasi sakhā me 'si sambandhī ca narādhipa / (14.1) Par.?
ata ūrdhvaṃ tu bhūyas tvaṃ prītim āhartum arhasi // (14.2) Par.?
sarvakāmaiḥ suvihitaḥ sukham asmy uṣitastvayi / (15.1) Par.?
na tathā svagṛhe rājan yathā tava gṛhe sadā // (15.2) Par.?
idaṃ caiva hayajñānaṃ tvadīyaṃ mayi tiṣṭhati / (16.1) Par.?
tad upākartum icchāmi manyase yadi pārthiva // (16.2) Par.?
bṛhadaśva uvāca / (17.1) Par.?
evam uktvā dadau vidyām ṛtuparṇāya naiṣadhaḥ / (17.2) Par.?
sa ca tāṃ pratijagrāha vidhidṛṣṭena karmaṇā // (17.3) Par.?
tato gṛhyāśvahṛdayaṃ tadā bhāṅgasvarir nṛpaḥ / (18.1) Par.?
sūtam anyam upādāya yayau svapuram eva hi // (18.2) Par.?
ṛtuparṇe pratigate nalo rājā viśāṃ pate / (19.1) Par.?
nagare kuṇḍine kālaṃ nātidīrgham ivāvasat // (19.2) Par.?
Duration=0.17671608924866 secs.