Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tacchrutvā lakṣmaṇenoktaṃ vākyaṃ vākyaviśāradaḥ / (1.1) Par.?
pratyuvāca mahātejāḥ prahasan rāghavo vacaḥ // (1.2) Par.?
evam etannaraśreṣṭha yathā vadasi lakṣmaṇa / (2.1) Par.?
vṛtraghātam aśeṣeṇa vājimedhaphalaṃ ca yat // (2.2) Par.?
śrūyate hi purā saumya kardamasya prajāpateḥ / (3.1) Par.?
putro bāhlīśvaraḥ śrīmān ilo nāma sudhārmikaḥ // (3.2) Par.?
sa rājā pṛthivīṃ sarvāṃ vaśe kṛtvā mahāyaśāḥ / (4.1) Par.?
rājyaṃ caiva naravyāghra putravat paryapālayat // (4.2) Par.?
suraiśca paramodārair daiteyaiśca mahāsuraiḥ / (5.1) Par.?
nāgarākṣasagandharvair yakṣaiśca sumahātmabhiḥ // (5.2) Par.?
pūjyate nityaśaḥ saumya bhayārtai raghunandana / (6.1) Par.?
abibhyaṃśca trayo lokāḥ saroṣasya mahātmanaḥ // (6.2) Par.?
sa rājā tādṛśo hyāsīd dharme vīrye ca niṣṭhitaḥ / (7.1) Par.?
buddhyā ca paramodāro bāhlīkānāṃ mahāyaśāḥ // (7.2) Par.?
sa pracakre mahābāhur mṛgayāṃ rucire vane / (8.1) Par.?
caitre manorame māsi sabhṛtyabalavāhanaḥ // (8.2) Par.?
prajaghne sa nṛpo 'raṇye mṛgāñśatasahasraśaḥ / (9.1) Par.?
hatvaiva tṛptir nābhūcca rājñastasya mahātmanaḥ // (9.2) Par.?
nānāmṛgāṇām ayutaṃ vadhyamānaṃ mahātmanā / (10.1) Par.?
yatra jāto mahāsenastaṃ deśam upacakrame // (10.2) Par.?
tasmiṃstu devadeveśaḥ śailarājasutāṃ haraḥ / (11.1) Par.?
ramayāmāsa durdharṣaiḥ sarvair anucaraiḥ saha // (11.2) Par.?
kṛtvā strībhūtam ātmānam umeśo gopatidhvajaḥ / (12.1) Par.?
devyāḥ priyacikīrṣuḥ sa tasmin parvatanirjhare // (12.2) Par.?
ye ca tatra vanoddeśe sattvāḥ puruṣavādinaḥ / (13.1) Par.?
yacca kiṃcana tat sarvaṃ nārīsaṃjñaṃ babhūva ha // (13.2) Par.?
etasminn antare rājā sa ilaḥ kardamātmajaḥ / (14.1) Par.?
nighnanmṛgasahasrāṇi taṃ deśam upacakrame // (14.2) Par.?
sa dṛṣṭvā strīkṛtaṃ sarvaṃ savyālamṛgapakṣiṇam / (15.1) Par.?
ātmānaṃ sānugaṃ caiva strībhūtaṃ raghunandana // (15.2) Par.?
tasya duḥkhaṃ mahat tvāsīd dṛṣṭvātmānaṃ tathāgatam / (16.1) Par.?
umāpateśca tat karma jñātvā trāsam upāgamat // (16.2) Par.?
tato devaṃ mahātmānaṃ śitikaṇṭhaṃ kapardinam / (17.1) Par.?
jagāma śaraṇaṃ rājā sabhṛtyabalavāhanaḥ // (17.2) Par.?
tataḥ prahasya varadaḥ saha devyā mahāyaśāḥ / (18.1) Par.?
prajāpatisutaṃ vākyam uvāca varadaḥ svayam // (18.2) Par.?
uttiṣṭhottiṣṭha rājarṣe kārdameya mahābala / (19.1) Par.?
puruṣatvam ṛte saumya varaṃ varaya suvrata // (19.2) Par.?
tataḥ sa rājā śokārtāḥ pratyākhyāto mahātmanā / (20.1) Par.?
na sa jagrāha strībhūto varam anyaṃ surottamāt // (20.2) Par.?
tataḥ śokena mahatā śailarājasutāṃ nṛpaḥ / (21.1) Par.?
praṇipatya mahādevīṃ sarveṇaivāntarātmanā // (21.2) Par.?
īśe varāṇāṃ varade lokānām asi bhāmini / (22.1) Par.?
amoghadarśane devi bhaje saumye namo 'stu te // (22.2) Par.?
hṛdgataṃ tasya rājarṣer vijñāya harasaṃnidhau / (23.1) Par.?
pratyuvāca śubhaṃ vākyaṃ devī rudrasya saṃmatā // (23.2) Par.?
ardhasya devo varado varārdhasya tathā hyaham / (24.1) Par.?
tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi // (24.2) Par.?
tad adbhutatamaṃ śrutvā devyā varam anuttamam / (25.1) Par.?
samprahṛṣṭamanā bhūtvā rājā vākyam athābravīt // (25.2) Par.?
yadi devi prasannā me rūpeṇāpratimā bhuvi / (26.1) Par.?
māsaṃ strītvam upāsitvā māsaṃ syāṃ puruṣaḥ punaḥ // (26.2) Par.?
īpsitaṃ tasya vijñāya devī surucirānanā / (27.1) Par.?
pratyuvāca śubhaṃ vākyam evam etad bhaviṣyati // (27.2) Par.?
rājan puruṣabhūtastvaṃ strībhāvaṃ na smariṣyasi / (28.1) Par.?
strībhūtaścāparaṃ māsaṃ na smariṣyasi pauruṣam // (28.2) Par.?
evaṃ sa rājā puruṣo māsaṃ bhūtvātha kārdamiḥ / (29.1) Par.?
trailokyasundarī nārī māsam ekam ilābhavat // (29.2) Par.?
Duration=0.10319113731384 secs.