Occurrences

Atharvaveda (Paippalāda)
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amaruśataka
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 5, 9, 3.2 imā yā adhunāgatā yāś ceha grahaṇīḥ purā //
Aṣṭādhyāyī
Mahābhārata
MBh, 1, 171, 17.4 kuru tāta vaco 'smākaṃ mā lokān hiṃsi cādhunā //
MBh, 1, 176, 9.4 mayā kartavyam adhunā duṣkaraṃ lakṣyavedhanam /
Rāmāyaṇa
Rām, Ay, 29, 7.2 raśanāṃ cādhunā sītā dātum icchati te sakhe //
Agnipurāṇa
AgniPur, 17, 1.2 jagatsargādikān krīḍān viṣṇor vakṣye 'dhunā śṛṇu /
Amaruśataka
AmaruŚ, 1, 34.2 tasya premṇastad idamadhunā vaiṣamaṃ paśya jātaṃ tvaṃ pādānte luṭhasi nahi me manyumokṣaḥ khalāyāḥ //
AmaruŚ, 1, 90.1 cintāmohaviniścalena manasā maunena pādānataḥ pratyākhyānaparāṅmukhaḥ priyatamo gantuṃ pravṛtto'dhunā /
AmaruŚ, 1, 97.1 santyevātra gṛhe gṛhe yuvatayastāḥ pṛccha gatvādhunā preyāṃsaḥ praṇamanti kiṃ tava punardāso yathā vartate /
AmaruŚ, 1, 106.2 samākṛṣṭā hyete virahadahanodbhāsuraśikhāḥ svahastenāṅgārās tad alamadhunāraṇyaruditaiḥ //
Bhallaṭaśataka
BhallŚ, 1, 5.2 prāg arṇavasya hṛdaye vṛṣalakṣmaṇo 'tha kaṇṭhe 'dhunā vasasi vāci punaḥ khalānām //
BhallŚ, 1, 15.1 kīṭamaṇe dinam adhunā taraṇikarāntaritacārusitakiraṇam /
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 57.2 utkṣiptāś capalāśayena marutā paśyāntarikṣe 'dhunā tuṅgānām uparisthitiṃ kṣitibhṛttāṃ kurvanty amī pāṃsavaḥ //
BhallŚ, 1, 65.2 nirāloke loke katham idam aho cakṣur adhunā samaṃ jātaṃ sarvair na samam athavānyair avayavaiḥ //
BhallŚ, 1, 71.2 phalavidhānakathāpi na mārgaṇe kim iha lubdhakabālagṛhe 'dhunā //
BhallŚ, 1, 78.2 saṃśuṣyan pṛṣadaṃśa eṣa kurutāṃ mūkaḥ sthito 'py atra kiṃ gehe kiṃ bahunā 'dhunā gṛhapateś caurāś caranty ākhavaḥ //
Bodhicaryāvatāra
BoCA, 3, 26.1 tathādhunā mayā kāryaṃ svakulocitakāriṇām /
BoCA, 5, 64.2 adhunā vada kasmāttvaṃ kāyam adyāpi rakṣasi //
BoCA, 5, 69.1 dattvāsmai vetanaṃ tasmātsvārthaṃ kuru mano'dhunā /
BoCA, 7, 39.1 dharmacchandaviyogena paurvikeṇa mamādhunā /
BoCA, 8, 45.1 tanmukhaṃ tūtparikleśam asahadbhirivādhunā /
BoCA, 8, 137.2 sarvasattvārthamutsṛjya nānyac cintyaṃ tvayādhunā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 48.2 itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ //
BKŚS, 2, 90.1 tadādeśāt sutatvāc ca so 'yaṃ saṃvardhito 'dhunā /
BKŚS, 5, 157.2 adhunaivāgataḥ svargād gāhate nalinīm iti //
BKŚS, 5, 223.2 adhunā saha jāmātrā puṣṇīmo bhaginīm iti //
BKŚS, 5, 281.1 atha rājāvadad devīṃ devi kiṃ sthīyate 'dhunā /
BKŚS, 7, 55.2 vandyas tvam adhunā prāpto loke 'smiṃl lokapālatām //
BKŚS, 7, 61.1 adhunā buddhaboddhavyāḥ prāptakomalayauvanāḥ /
BKŚS, 10, 73.2 adhunā tu rathaḥ kṣipraṃ pratīpaṃ nīyatām iti //
BKŚS, 10, 224.2 adhunā śrūyamāṇo 'pi kiṃ vā vilapitair iti //
BKŚS, 12, 30.1 adhunā dhriyamāṇe 'pi samarthasacive mayi /
BKŚS, 18, 97.1 kulaputrakavṛttena sthātavyam adhunā tvayā /
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 250.2 adhunā bhavatā tāta tataḥ prasthīyatām iti //
BKŚS, 18, 425.1 adhunā jananījāyāprajāgurujanādibhiḥ /
BKŚS, 18, 624.2 adhunā niranukrośā sā praviṣṭānivāritā //
BKŚS, 18, 652.1 eṣa te gaṅgadattāyā vṛttāntaḥ kathito 'dhunā /
BKŚS, 20, 62.1 adhunā vāmapādasya śṛṇu caṇḍi parākramam /
BKŚS, 21, 64.1 adhunā tu vacaḥkāyaparispandāpahāriṇī /
BKŚS, 21, 107.1 mama dvau putranaptārāv adhunaivopanītakau /
BKŚS, 21, 115.1 avaśyaṃ cādhunā kāryaḥ śuddhapatnīparigrahaḥ /
BKŚS, 21, 138.1 anubhūtau tathābhūtau tadādeśau mayādhunā /
BKŚS, 22, 245.1 aham apy adhunā gacchāmy avantinagarīṃ prati /
BKŚS, 23, 33.2 vyasanī ca svatantraś ca so 'smākam adhunā suhṛt //
BKŚS, 24, 48.2 adhunā prāptaparyāyaṃ vādanaṃ bhavatām iti //
BKŚS, 25, 10.2 adhunā madhunā mattaḥ kathaṃ paśyasi mām iti //
BKŚS, 26, 18.2 adhunā bhavataḥ kāntā jātety atra kim ucyate //
Daśakumāracarita
DKCar, 1, 4, 5.4 adhunā nārīkūjitam anupekṣaṇīyaṃ mayā /
Harṣacarita
Harṣacarita, 1, 75.1 adhunā kathaya katamaṃ bhuvo bhāgam alaṃkartum icchasi //
Harṣacarita, 1, 130.1 kālena copārūḍhayauvanamimamālokyāhamivāsāvapyanubhavatu mukhakamalāvalokanānandamasyeti mātāmahaḥ kathaṃ katham apyenaṃ piturantikamadhunā vyasarjayat //
Kirātārjunīya
Kir, 1, 35.2 sa valkavāsāṃsi tavādhunāharan karoti manyuṃ na kathaṃ dhanaṃjayaḥ //
Kir, 15, 17.1 bhavadbhir adhunārātiparihāpitapauruṣaiḥ /
Kumārasaṃbhava
KumSaṃ, 4, 12.2 asati tvayi vāruṇīmadaḥ pramadānām adhunā viḍambanā //
KumSaṃ, 8, 53.1 tām imāṃ timiravṛddhipīḍitāṃ śailarājatanaye 'dhunā sthitām /
Kāmasūtra
KāSū, 5, 4, 3.5 tato 'dhunā śakyam anena maraṇam apyanubhavitum iti varṇayet /
KāSū, 6, 4, 10.2 tasyāṃ vā doṣān dṛṣṭvā mayi bhūyiṣṭhān guṇān adhunā paśyati sa guṇadarśī bhūyiṣṭhaṃ dāsyati //
Kāvyālaṃkāra
KāvyAl, 2, 11.1 sādhunā sādhunā tena rājatā rājatā bhṛtā /
KāvyAl, 4, 11.2 śreyaso vinayādhānamadhunā tiṣṭha kevalam //
Kūrmapurāṇa
KūPur, 1, 1, 98.3 brūhi me puṇḍarīkākṣa yathāvadadhunākhilam //
KūPur, 1, 16, 30.2 pitāmaha mahāprājña jāyante 'smatpure 'dhunā /
KūPur, 1, 16, 59.2 mamaiva daityādhipate 'dhunedaṃ lokatrayaṃ bhavatā bhāvadattam //
KūPur, 1, 24, 16.2 āgacchatyadhunā devaḥ purāṇapuruṣaḥ svayam //
KūPur, 1, 26, 8.1 idaṃ kaliyugaṃ ghoraṃ samprāptam adhunāśubham /
KūPur, 1, 31, 25.2 pipāsayādhunākrānto na jānāmi hitāhitam //
Laṅkāvatārasūtra
LAS, 1, 17.1 kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
LAS, 1, 44.90 evamanāgato'dhunāpi dharmatayā /
Liṅgapurāṇa
LiPur, 1, 71, 117.2 jñātaṃ mayedamadhunā devakāryaṃ sureśvarāḥ //
LiPur, 1, 98, 170.1 jñātaṃ mayedamadhunā devakāryaṃ janārdana /
LiPur, 2, 3, 59.2 gānabandhustadāhedaṃ tyaktalajjo bhavādhunā //
LiPur, 2, 5, 143.2 anayorasya ca tathā hitaṃ kāryaṃ mayādhunā //
LiPur, 2, 27, 8.1 pūjitaś ca tato devo dṛṣṭaś caiva mayādhunā /
LiPur, 2, 30, 1.2 adhunā sampravakṣyāmi tilaparvatamuttamam /
Matsyapurāṇa
MPur, 7, 60.1 nūnam etat pariṇatam adhunā kṛṣṇapūjanāt /
MPur, 21, 23.1 ahamevādya hasitā na jīviṣye tvayādhunā /
MPur, 70, 28.2 veśyādharmeṇa vartadhvamadhunā nṛpamandire /
MPur, 139, 2.1 bho'surendrādhunā sarve nibodhadhvaṃ prabhāṣitam /
MPur, 148, 16.2 putrālaṃ tapasā te'stu nāstyasādhyaṃ tavādhunā /
MPur, 154, 198.1 himācalo'smi vikhyātastvayā munivarādhunā /
MPur, 154, 199.1 ānandadivasāhāri hṛdayaṃ me'dhunā mune /
MPur, 154, 510.1 adhunā darśite mārge maryādāṃ kartumarhasi /
MPur, 154, 554.2 ehyehi yāto'si me putratāṃ devadevena datto'dhunā vīraka //
MPur, 154, 559.0 gaccha gacchādhunā krīḍa sārdhaṃ gaṇairapramatto nage śvabhravarja śanairvyālamālākulāḥ śailasānudrumadantibhir bhinnasārāḥ pare saṅginaḥ //
Meghadūta
Megh, Uttarameghaḥ, 20.2 kṣāmacchāyaṃ bhavanam adhunā madviyogena nūnaṃ sūryāpāye na khalu kamalaṃ puṣyati svāmabhikhyām //
Narasiṃhapurāṇa
NarasiṃPur, 1, 29.1 tathāpi narasiṃhasya prasādād eva te 'dhunā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 17.2, 3.0 avyaktavat puruṣo 'pi sūkṣmastasyādhunānumitāstitvaṃ pratikriyate 'sti puruṣaḥ //
SKBh zu SāṃKār, 28.2, 1.10 adhunā buddhyahaṃkāramanasām ucyate //
Tantrākhyāyikā
TAkhy, 1, 65.1 kas tvām adhunā vārttāṃ pṛcchati //
TAkhy, 1, 86.1 kim adhunā kartavyam iti //
TAkhy, 1, 148.1 tat kim adhunā prāptakālam //
TAkhy, 1, 187.1 kim adhunā prāptakālaṃ mameti //
TAkhy, 1, 440.1 samarpayādhunāpatyāni ṭīṭibhasyeti //
TAkhy, 1, 483.1 kim adhunā manmukham avalokayasi //
TAkhy, 1, 516.1 adhunā suḥrtsvajanādisamakṣam ujjvalaṃ vatsyāvaḥ //
TAkhy, 1, 591.1 adhunāvaśyaṃ rājavaśāt samarpitavyam //
TAkhy, 2, 171.1 tat sarvathā dhanahīnasya mamādhunā neha śreyaḥ //
TAkhy, 2, 243.1 tat kim adhunā gṛhaṃ gatvā kariṣye //
Viṣṇupurāṇa
ViPur, 1, 11, 38.1 bho bhoḥ kṣatriyadāyāda nirvedād yat tvayādhunā /
ViPur, 4, 13, 77.1 satrājito 'py adhunā śatadhanvanā nidhanaṃ prāpitaḥ //
ViPur, 5, 4, 15.2 yuvayorghātitā garbhā vṛthaivaite mayādhunā /
ViPur, 5, 5, 2.2 vārddhake 'pi samutpannastanayo yattavādhunā //
ViPur, 5, 11, 14.2 tadetadakhilaṃ goṣṭhaṃ trātavyamadhunā mayā //
ViPur, 5, 16, 24.1 svastyastu te gamiṣyāmi kaṃsayuddhe 'dhunā punaḥ /
Śatakatraya
ŚTr, 2, 86.1 pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate /
ŚTr, 3, 27.1 puṇyair mūlaphalais tathā praṇayinīṃ vṛttiṃ kuruṣvādhunā bhūśayyāṃ navapallavair akṛpaṇair uttiṣṭha yāvo vanam /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
ŚTr, 3, 66.2 svātmībhāvam upaihi saṃtyaja nijāṃ kallolalolaṃ gatiṃ mā bhūyo bhaja bhaṅgurāṃ bhavaratiṃ cetaḥ prasīdādhunā //
ŚTr, 3, 75.1 nāyaṃ te samayo rahasyam adhunā nidrāti nātho yadi sthitvā drakṣyati kupyati prabhur iti dvāreṣu yeṣāṃ vacaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 9.2 samīpavartiṣvadhunā priyeṣu samutsukā eva bhavanti nāryaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 11.3 adhunā śodhanaśamanabṛṃhaṇabhedāt trividhasya snehasya kālamātrālakṣaṇamadhikṛtyāha //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.2 adhunaiva sukhī śānto bandhamukto bhaviṣyasi //
Aṣṭāvakragīta, 2, 3.1 saśarīram aho viśvaṃ parityajya mayādhunā /
Aṣṭāvakragīta, 2, 19.2 śuddhacinmātra ātmā ca tat kasmin kalpanādhunā //
Bhāgavatapurāṇa
BhāgPur, 1, 1, 23.2 svāṃ kāṣṭhām adhunopete dharmaḥ kaṃ śaraṇaṃ gataḥ //
BhāgPur, 1, 3, 44.2 kalau naṣṭadṛśām eṣa purāṇārko 'dhunoditaḥ //
BhāgPur, 1, 14, 7.1 gatāḥ saptādhunā māsā bhīmasena tavānujaḥ /
BhāgPur, 1, 17, 44.1 āste 'dhunā sa rājarṣiḥ kauravendraśriyollasan /
BhāgPur, 2, 7, 41.2 gāyan guṇān daśaśatānana ādidevaḥ śeṣo 'dhunāpi samavasyati nāsya pāram //
BhāgPur, 3, 16, 35.1 tāv eva hy adhunā prāptau pārṣadapravarau hareḥ /
BhāgPur, 3, 18, 27.1 adhunaiṣo 'bhijin nāma yogo mauhūrtiko hy agāt /
BhāgPur, 4, 5, 8.2 gāvo na kālyanta idaṃ kuto rajo loko 'dhunā kiṃ pralayāya kalpate //
BhāgPur, 4, 7, 30.3 nātmanśritaṃ tava vidanty adhunāpi tattvaṃ so 'yaṃ prasīdatu bhavān praṇatātmabandhuḥ //
BhāgPur, 4, 8, 27.2 nādhunāpy avamānaṃ te sammānaṃ vāpi putraka /
BhāgPur, 4, 15, 22.2 bhoḥ sūta he māgadha saumya vandinloke 'dhunāspaṣṭaguṇasya me syāt /
BhāgPur, 10, 2, 40.2 tvaṃ pāsi nastribhuvanaṃ ca yathādhuneśa bhāraṃ bhuvo hara yadūttama vandanaṃ te //
BhāgPur, 10, 3, 22.2 sa te 'vatāraṃ puruṣaiḥ samarpitaṃ śrutvādhunaivābhisaratyudāyudhaḥ //
BhāgPur, 11, 6, 26.1 nādhunā te 'khilādhāra devakāryāvaśeṣitam /
Bhāratamañjarī
BhāMañj, 1, 659.1 adhunā dṛśyatāṃ pārthaḥ putrātpriyataro mama /
BhāMañj, 1, 840.2 kṛtametanmayā putra dharma evādhunā gatiḥ //
BhāMañj, 1, 905.2 nirjito 'haṃ tvayā vīra darpastyakto 'dhunā mayā //
BhāMañj, 1, 1064.1 viḍambanīyā dveṣyā vā bhūbhujāmadhunā vayam /
BhāMañj, 5, 130.2 yuṣmadāyattamadhunā yuddhaṃ saṃjaya vā mama //
BhāMañj, 5, 635.1 adhunā kṣattriyaḥ śiṣyo mayā varjya iti bruvan /
BhāMañj, 6, 343.1 madāndha kvādhunā jīvanmayi jīvati yāsyasi /
BhāMañj, 6, 440.1 nākārya me bhavatkāryamutsṛṣṭasamayo 'dhunā /
BhāMañj, 7, 103.2 gṛhītaṃ tanmayā divyaṃ jahyenamadhunā nṛpam //
BhāMañj, 7, 250.1 adhunaivākhilāṃ senāmekaḥ kruddho vināśayet /
BhāMañj, 7, 454.2 adhunā tatpaṇāveva raṇadyūte jayājayau //
BhāMañj, 7, 688.1 śrutvaitadabravītkṛṣṇo jitaḥ karṇo 'dhunā sakhe /
BhāMañj, 7, 695.2 adhunā vīra yudhyasva niḥsaṃrambham anākulaḥ //
BhāMañj, 7, 770.1 kriyatāṃ nādhunā yuddhaṃ svasti pārthāya dhīmate /
BhāMañj, 8, 135.2 adhunā tvadanujñātaḥ kauravāṇāṃ parāyaṇam //
BhāMañj, 11, 20.1 adhunā svasti dharmāya racito 'smai mayāñjaliḥ /
BhāMañj, 12, 9.2 adhunā duḥkhavṛkṣāṇāṃ sneho mūlaṃ nivāryatām //
BhāMañj, 12, 56.2 śalyatāmadhunā yātaḥ paśyāntaḥpurayoṣitām //
BhāMañj, 13, 11.2 narakāparaparyāyaṃ dhigrājyamadhunā mama //
BhāMañj, 13, 40.2 mā śucaḥ prāptamadhunā bhuṅkṣva rājyam anākulaḥ //
BhāMañj, 13, 49.2 hāsāya sādhugoṣṭhīṣu saṃnyāso 'yaṃ tavādhunā //
BhāMañj, 13, 550.2 yācakaḥ kāryakālo 'sāvadhunā nāsti saṃgatam //
BhāMañj, 13, 652.1 abāndhave 'smin adhunā na saṃsāre matirmama /
BhāMañj, 13, 742.1 adhunā lobhamunmūlya spṛhāṃ dūre nirasya ca /
BhāMañj, 13, 1004.2 na yāsyāmyadhunā rāgamavarṇo varṇasaṃgamāt //
BhāMañj, 13, 1099.2 vṛthā tadadhunā jātaṃ yattvayoktaṃ nareśvara //
BhāMañj, 13, 1331.2 bheditā nādhunā vairamāpanne tvayi me nṛpa //
BhāMañj, 13, 1406.2 adhunā tāṃ vadanyasya gatvā prāpnuhi kanyakām //
BhāMañj, 13, 1522.1 prīto 'haṃ yuvayorbhaktyā gṛhṇītamadhunā varam /
BhāMañj, 14, 6.1 śocitavyo mamaivāyaṃ kālaḥ samucito 'dhunā /
BhāMañj, 14, 18.1 na yājakapadaṃ tasya gantavyaṃ bhavatādhunā /
BhāMañj, 14, 112.1 adhunā madvarātte 'stu sāmṛtairjalanirjharaiḥ /
BhāMañj, 18, 5.2 yatra me bhrātaraḥ śūrāstatra vāso mamādhunā //
Devīkālottarāgama
DevīĀgama, 1, 2.2 jñānācārau varārohe kathayāmi tavādhunā /
Garuḍapurāṇa
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 31, 21.2 mantrāñchṛṇu trinetra tvaṃ kathyamānānmayādhunā //
GarPur, 1, 32, 9.1 adhunā sampravakṣyāmi pañcatattvārcanaṃ śubham /
GarPur, 1, 91, 18.2 adhunā kathayāmyanyat kiṃ tadbrūhi vṛṣadhvaja //
GarPur, 1, 153, 1.2 arocakanidānaṃ te vakṣye 'haṃ suśrutādhunā /
GarPur, 1, 154, 1.2 hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā /
Gītagovinda
GītGov, 5, 30.1 tvadvāmyena samam samagram adhunā tigmāṃśuḥ astam gataḥ govindasya manorathena ca samam prāptam tamaḥ sāndratām /
GītGov, 7, 39.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 41.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 43.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 45.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 47.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 49.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 51.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 7, 53.1 ramate yamunāpulinavane vijayī murāriḥ adhunā //
GītGov, 8, 10.2 kathayati katham adhunā api mayā saha tava vapuḥ etat abhedam //
GītGov, 12, 3.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 5.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 7.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 9.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 11.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 13.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 14.1 mām ativiphalaruṣā vikalīkṛtam avalokitum adhunā idam /
GītGov, 12, 15.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
GītGov, 12, 17.1 kṣaṇam adhunā nārāyaṇam anugatam anusara rādhike //
Hitopadeśa
Hitop, 1, 56.11 adhunā tavānucareṇa mayā sarvathā bhavitavyam iti /
Hitop, 1, 58.1 adhunātisaṃnidhāne palāyitum akṣamaḥ /
Hitop, 1, 192.5 sakhe śṛgāla kim adhunā vidheyam mahāpaṅke patito 'haṃ mriye /
Hitop, 2, 32.13 tenādhunāpi mamāhāradāne mandādaraḥ /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Hitop, 3, 103.8 adhunā niṣputrasya me jīvanenālam /
Hitop, 3, 109.2 malayādhityakāyāṃ cec citravarṇas tad adhunā kiṃ vidheyam mantrī vadati deva āgatapraṇidhimukhān mayā śrutaṃ yat mahāmantriṇo gṛdhrasyopadeśe citravarṇenānādaraḥ kṛtaḥ tato 'sau mūḍho jetuṃ śakyaḥ /
Hitop, 3, 125.2 rājāha katham adhunā svalpabalena tat sampadyate /
Hitop, 3, 138.2 aparedyuś citravarṇo rājā gṛdhram uvāca tāta svapratijñātam adhunā nirvāhaya /
Hitop, 3, 142.4 adhunāhaṃ gantum asamarthaḥ /
Hitop, 3, 142.5 tvaṃ gantum adhunāpi samarthaḥ /
Hitop, 4, 1.2 sandhir adhunābhidhīyatām /
Hitop, 4, 6.8 adhunā kiṃ mayā kartavyam /
Hitop, 4, 10.3 sādhunā ca yatnāt prabodhya dhṛtaḥ /
Hitop, 4, 63.4 siṃhenoktaṃ ko 'dhunā jīvanopāyaḥ /
Kathāsaritsāgara
KSS, 1, 4, 115.2 jñāto 'si śakaṭālena tadenaṃ cintayādhunā //
KSS, 1, 7, 13.1 adhunā svalpatantratvāt kātantrākhyaṃ bhaviṣyati /
KSS, 1, 7, 17.1 ataḥ sa śapto munibhiravatīrṇa ihādhunā /
KSS, 1, 7, 39.2 kathayāmyadhunā tāṃ te puṣpadantoditāṃ kathām //
KSS, 1, 7, 107.2 itthaṃ sa puṣpadantākhyo madākhyāmadhunā śṛṇu //
KSS, 1, 7, 113.2 tanme kathāṃ harakṛtāṃ kathayādhunā tvaṃ yenāvayorbhavati śāpadaśopaśāntiḥ //
KSS, 2, 2, 80.2 tvayā kṛtaḥ sa śāpāntastadgṛhāṇādhunā varam //
KSS, 2, 5, 114.1 jagāda caitāṃs tatputrāḥ sadbhāvaṃ vadatādhunā /
KSS, 3, 1, 100.1 arājakānām adhunā bhava rājā tvam eva naḥ /
KSS, 3, 3, 54.1 mantribhiste vayaṃ tāvadvañcitā tattathādhunā /
KSS, 3, 3, 155.1 udyogāyādhunā deva kauśāmbī kiṃ na gamyate /
KSS, 3, 6, 36.2 saṃdhyāgnihotramantrāṃś ca matta eva paṭhādhunā //
KSS, 3, 6, 190.1 tad asmadīye 'tra naye tvam api praviśādhunā /
KSS, 4, 1, 44.2 prāptāsmi devaṃ śaraṇaṃ pramāṇam adhunā prabhuḥ //
KSS, 4, 2, 89.1 tvāṃ ca dṛṣṭvādhunātmīyo devi prāṇapradaḥ suhṛt /
KSS, 4, 2, 111.2 manyase yadi tat tubhyaṃ darśayāmyadhunaiva tam //
KSS, 4, 2, 166.2 vidyādharakule 'muṣminn eṣa jātismaro 'dhunā //
KSS, 5, 1, 4.1 rājan na rājaputrasya kṛte cintādhunā tvayā /
KSS, 5, 1, 59.1 dyūtahāritaniḥśeṣavittasya mama nādhunā /
KSS, 5, 2, 58.2 magno 'mbudhau nigīrṇo 'haṃ matsyena prāpito 'dhunā //
KSS, 5, 2, 91.2 bādhate tāta tīvro mām iha śītajvaro 'dhunā //
KSS, 5, 2, 93.2 tāvat kuto 'dhunā vahnir vatseti ca samabhyadhāt //
KSS, 5, 2, 192.2 kṛtānyarūpā bhavatā parijñātāsmi nādhunā //
KSS, 5, 2, 198.2 pradattaṃ tena ca sukhaṃ sthitāsmi sasutādhunā //
KSS, 5, 2, 260.1 adhunā ca sa śāpo vaḥ sarveṣāṃ śāntim āgataḥ /
KSS, 5, 3, 14.2 śakyate naiva roddhuṃ ca kathamapyadhunā mayā //
KSS, 5, 3, 108.2 tad vrajāmyadhunā siddhyai nijaṃ vaidyādharaṃ padam //
KSS, 5, 3, 165.1 asmin dvīpe dvitīyāpi bhāryā te bhavitādhunā /
KSS, 5, 3, 252.1 sā jagāda ca taṃ prahvaṃ putra tuṣṭāsmi te 'dhunā /
KSS, 5, 3, 266.2 aham eva tṛtīyā ca śāpāntaścādhunaiva me //
KSS, 5, 3, 288.2 gacchāmi cāham adhunā nṛpate svadhāma dṛṣṭaprabhur bhavatu bhadram abhaṅguraṃ vaḥ //
KSS, 6, 1, 4.2 pṛṣṭaḥ prasaṅge kutrāpi tad idaṃ śṛṇutādhunā //
KSS, 6, 1, 163.1 śrūyatāṃ varṇayāmyetad yathāvad adhunā prabho /
KSS, 6, 2, 67.2 rājan śāpo 'yam īdṛṅ me kṣīṇo jātaḥ sa cādhunā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 5.2 tasmānnātilaghurna cātivipulaḥ khyātādināmā satām prītyai dravyaguṇānvito'yamadhunā grantho mayā badhyate //
Mātṛkābhedatantra
MBhT, 6, 18.2 puraiva kathitaṃ sarvaṃ bahu kiṃ kathyate 'dhunā //
MBhT, 6, 52.1 pañcavaktreṇa deveśi kiṃ vaktuṃ śakyate 'dhunā /
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 1.1 athāvidyādayaḥ pāśāḥ kathyante leśato'dhunā /
MṛgT, Vidyāpāda, 10, 2.2 yathā yunakti yaddhetos tādṛk tad adhunocyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 1.2, 1.1 atheti paśupadārthād anantaramavidyā ajñānamañjanamāṇavaḥ pāśa ādau yeṣāṃ te karmamāyārodhaśaktyākhyāḥ pāśāḥ adhunā idānīṃ leśataḥ saṃkṣepataḥ kathyante yeṣām apagame paśutvān muktvā aṇava ātmāno jagataḥ patayo bhavanti /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 66.2, 1.0 adhunā raudrarasaṃ lakṣayati atha raudro nāmeti //
Rasahṛdayatantra
RHT, 19, 1.2 adhunā proktānapi vakṣyāmi rasāyane yogān //
Rasamañjarī
RMañj, 5, 3.2 śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā //
RMañj, 10, 3.2 yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā //
Rasaprakāśasudhākara
RPSudh, 1, 37.2 atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā //
RPSudh, 1, 61.1 adhunā kathayiṣyāmi rasarodhanakarma ca /
RPSudh, 1, 158.2 kathyate 'tra prayatnena vistareṇa mayādhunā //
RPSudh, 3, 12.2 magadhajāmadhunā saha guñjikātrayamitaśca sadā parisevitaḥ //
RPSudh, 4, 84.1 athāparaḥ prakāro hi vakṣyate cādhunā mayā /
RPSudh, 9, 1.1 divyauṣadhīnāṃ nāmāni kathyante'tra mayādhunā /
Rasaratnasamuccaya
RRS, 6, 1.2 sādhakānāṃ hitārthāya prakaṭīkriyate 'dhunā //
RRS, 11, 14.0 adhunā rasarājasya saṃskārān sampracakṣmahe //
Rasaratnākara
RRĀ, R.kh., 1, 22.3 tattallokahitārthāya prakaṭīkriyate 'dhunā //
RRĀ, R.kh., 8, 50.2 śudhyate nātra sandeho māraṇaṃ kathyate'dhunā //
RRĀ, V.kh., 1, 11.1 sādhakānāṃ hitārthāya prakaṭīkriyate'dhunā /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
Rasendracintāmaṇi
RCint, 8, 145.2 lauhasya pākamadhunā nāgārjunaśiṣṭamabhidadhmaḥ //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 14.2 rādhāmādhavasārasya rasiko ramate'dhunā //
Rasārṇava
RArṇ, 10, 6.1 dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /
Rājanighaṇṭu
RājNigh, Śat., 204.1 saṃtāpaṃ viduṣāṃ prasahya samitau sphītaṃ pratāpaṃ dviṣāṃ yasmin vismayate 'vanaṃ ca nidhanaṃ dṛṣṭvādhunā tejasā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 60.0 sparśopalabdher vāyor astitvamucyata iti cet tadapi na yato 'dhunaivoktaṃ khādvāyuriti //
Skandapurāṇa
SkPur, 5, 59.2 mayaiva kāritā tena nirvṛtaścādhunā bhava //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 20.0 evaṃ mantramantreśvarādirūpā śuddhābhimatā sṛṣṭiḥ śivasvabhāveti pratipādyādhunā aśuddhābhimatāpi sā māyādirūpā śivasvarūpaiva iti upapādayan śrīmataśāstrādirahasyadṛṣṭim api upakṣipati //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 8.2 nivṛttavivṛtau kvacit tad apayāti tenādhvādhunā nayena punarīkṣyate jagati jātucitkenacit //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 31.0 adhunā paśuḥ saṃkucitadṛkśaktibādhyaḥ pāśyaś cetyetad vibhajati //
Tantrasāra
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 21, 2.0 adhunā asyaiva āgamasya prāmāṇyam ucyate //
Tantrāloka
TĀ, 1, 286.2 ityeṣa pūrvajoddeśaḥ kathyate tvanujo 'dhunā //
TĀ, 6, 123.2 prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā //
TĀ, 6, 125.1 caitre mantroditiḥ so 'pi tālunyukto 'dhunā punaḥ /
TĀ, 11, 34.2 pañcatattvavidhiḥ proktastritattvamadhunocyate //
TĀ, 11, 43.2 adhunā mātṛbhāgasthaṃ rūpaṃ tredhā nirūpyate //
TĀ, 11, 51.1 saṃkalayyocyate sarvamadhunā sukhasaṃvide /
TĀ, 16, 225.1 adhunā nyāsamātreṇa bhūtaśuddhiḥ prajāyate /
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 25.1 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 35.1 asya mantrasya māhātmyaṃ kiṃ mayā kathyate'dhunā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 43.2 pañcavaktreṇa deveśi kiṃ mayā kathyate'dhunā //
Ānandakanda
ĀK, 1, 3, 57.1 ityuktā samayā dīkṣā sādhakā kathyate'dhunā /
ĀK, 1, 7, 15.1 vajrasaṃskāramadhunā kathayāmi śṛṇu priye /
ĀK, 1, 11, 1.2 devadeva mahādeva kathitāni tvayādhunā /
ĀK, 1, 15, 305.1 atha guggulukalpaṃ ca śṛṇu tvaṃ caṇḍike'dhunā /
ĀK, 1, 20, 35.1 rasaḥ pūrvaṃ mayā khyāto'dhunā vāyuḥ praśasyate /
ĀK, 2, 1, 141.2 adhunā sampravakṣyāmi tatkriyās tadguṇānapi //
ĀK, 2, 5, 17.1 adhunā sampravakṣyāmi kāntasaṃskāratadguṇān /
Āryāsaptaśatī
Āsapt, 2, 100.2 tvām apasārya vibhājyaḥ kuraṅga eṣo 'dhunaivānyaiḥ //
Āsapt, 2, 102.2 niṣṭhurabhāvād adhunā kaṭūni sakhi raṭati paṭaha iva //
Āsapt, 2, 120.2 adhunā niṣṭhuram api yadi sa vadati kalikaitavād yāmi //
Āsapt, 2, 143.2 adhunā tad eva kāraṇam avasthitau dagdhagehapateḥ //
Āsapt, 2, 171.1 kurutāṃ cāpalam adhunā kalayatu surasāsi yādṛśī tad api /
Āsapt, 2, 207.2 upabhuktamuktabhūruhaśate'dhunā bhramari na bhramasi //
Āsapt, 2, 251.2 madhunā pramattam adhunā ko madanaṃ mihiram iva sahate //
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Āsapt, 2, 498.1 vyaktam adhunā sametaḥ khaṇḍo madirākṣi daśanavasane te /
Āsapt, 2, 502.1 vyaktim avekṣya tad anyāṃ tasyām eveti viditam adhunā tu /
Āsapt, 2, 564.2 tvāṃ muṣṭimeyamadhyām adhunā śaktiṃ smaro vahati //
Āsapt, 2, 621.2 bhavanāntaramayam adhunā saṃkrāntas te guruḥ premā //
Śukasaptati
Śusa, 1, 14.13 adhunā tu mayā parīkṣito jñātaśceti kopaṃ cakre /
Śusa, 9, 4.5 rājāpi tāmāśvāsya kṛtakopo dvijātmajāsyaṃ vilokya mantriṇamavādīt kathamasmadduḥkhe sahāso 'si mantryapi sabhayamañjaliṃ baddhvābhāṣata rājan poṭakajanaistvadīyā rājñī rātrau nāḍikābhirāhatāpi na mūrchitā adhunā mūrchiteti hāsyakāraṇam /
Śusa, 14, 7.13 tadadhunā mayā kṛtam /
Śusa, 23, 42.5 tanmayā jñātam paramadhunā sa samāgacchatu /
Śyainikaśāstra
Śyainikaśāstra, 4, 28.2 praśasta eṣa hi gaṇo dvitīyaḥ kathyate'dhunā //
Śāktavijñāna
ŚāktaVij, 1, 6.1 eṣa praveśa ity āhū rūpaṃ vakṣyāmi cādhunā /
ŚāktaVij, 1, 25.1 antāvasthā samākhyātā viśrāmas tv adhunocyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 1.0 adhunā abhrakaśodhanam āha kṛṣṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 11.0 adhunā mṛtābhrasya guṇamapyāha mṛtam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 1.0 adhunā pañcavaktrarasaṃ darśayannāha śuddham ityādi //
Bhāvaprakāśa
BhPr, 6, 2, 26.2 hetubhiḥ śiṣyabodhārthaṃ nāpūrvaṃ kriyate'dhunā //
BhPr, 7, 3, 96.1 kathyate rāmarājena kautūhaladhiyādhunā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 77.1 kathaṃ sandhyām upāsiṣye dhṛtvā liṅgaṃ kare 'dhunā /
GokPurS, 3, 60.2 niṣkṛtiṃ sampravakṣyāmi tīvrataptasya te adhunā /
GokPurS, 6, 9.2 āvāṃ tad anusaṃsmṛtya duḥkhitau svaḥ sutādhunā //
GokPurS, 7, 38.1 tato nimim uvācedaṃ kim icchasi nṛpādhunā /
GokPurS, 8, 59.1 kopaḥ saṃhriyatāṃ vipra saṃhāro nocito 'dhunā /
GokPurS, 10, 46.3 pitṛdrohād vimuktas tvaṃ lokapūjyo bhavādhunā //
GokPurS, 10, 52.1 kṛṣṇaviṣṇo mahābāho māṃ jitvā samare 'dhunā /
GokPurS, 12, 16.3 vastum icchāmy ahaṃ cātra kṣetre 'smin śaṅkarādhunā //
Haribhaktivilāsa
HBhVil, 2, 60.1 adhunā tasmin kuṇḍe sūryakalānāṃ nyāsādikaṃ likhati kādyair iti /
HBhVil, 2, 189.2 dīkṣāyā likhyate divyo vidhiḥ paurāṇiko 'dhunā //
HBhVil, 3, 36.2 smaraṇasya tu māhātmyam adhunā likhyate kiyat //
HBhVil, 3, 105.2 lekhyo 'dhunā tu dhyānasya sa saṅkṣepeṇa likhyate //
Haṃsadūta
Haṃsadūta, 1, 36.1 asavyaṃ bibhrāṇā padamadhṛtalākṣārasamasau prayātāhaṃ mugdhe virama mama veśaiḥ kimadhunā /
Haṃsadūta, 1, 70.1 tvayā nāgantavyaṃ kathamiha hare goṣṭhamadhunā latāśreṇī vṛndāvanabhuvi yato'bhūdviṣamayī /
Haṃsadūta, 1, 74.1 aye kuñjadronīkuharagṛhamedhin kimadhunā parokṣaṃ vakṣyante paśuparamaṇīdurniyatayaḥ /
Kokilasaṃdeśa
KokSam, 1, 12.1 tatra drakṣyasyakhilamahilāmaulimālāyamānāṃ bālāmenāṃ niyatamadhunā madviyogena dīnām /
KokSam, 2, 31.1 maccitākhyadvipaniyamanālānayor dvandvamūrvoḥ śroṇībhārādalasamadhunā jāyate khinnakhinnam /
Mugdhāvabodhinī
MuA zu RHT, 1, 2.2, 9.0 adhunā harajaṃ viśeṣayati kiṃviśiṣṭaḥ pītāmbaraḥ pītāmbaraḥ pūrvārthaḥ //
MuA zu RHT, 1, 3.2, 8.0 adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca //
MuA zu RHT, 1, 15.2, 1.0 adhunā sthiradehasya phalaṃ vyanakti sthiretyādi //
MuA zu RHT, 1, 19.2, 1.0 adhunā yogasya sarvakarmabhya utkṛṣṭatvaṃ darśayati yajñād ityādi //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
MuA zu RHT, 1, 32.2, 1.0 adhunā pūrvamataṃ draḍhayati brahmādaya ityādi //
MuA zu RHT, 2, 3.2, 1.0 adhunā saṃskārāṇāṃ sādhane lakṣaṇam āha //
MuA zu RHT, 3, 15.2, 5.1 adhunālpamatīnāṃ matam āhānya ityādi /
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 10.2, 1.1 adhunā viśeṣaprakārāntaram āha svedya ityādi /
MuA zu RHT, 5, 36.2, 3.0 garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 33.2, 1.0 adhunā ghanasattvalohasādhanam āha ādāvityādi //
Rasakāmadhenu
RKDh, 1, 1, 108.1 jalakūrmaprakāro 'yamadhunā vakṣyate sphuṭam /
RKDh, 1, 1, 156.2 mṛdaṃgayantramadhunā viśeṣeṇa prayujyate //
Rasataraṅgiṇī
RTar, 2, 60.2 yoganirmāṇasiddhyarthaṃ mānaṃ nirdiśyate 'dhunā //
RTar, 4, 27.2 mṛdaṅgayantram adhunā viśeṣeṇa yujyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 63.2 jagau yallokapālānāṃ tanmayoktaṃ tavādhunā //
SkPur (Rkh), Revākhaṇḍa, 29, 6.2 sādhu sādhu mahābhāga yatpṛṣṭo 'haṃ tvayādhunā /
SkPur (Rkh), Revākhaṇḍa, 38, 4.3 purāṇe vistaro hyasya na śakyo hi mayādhunā //
SkPur (Rkh), Revākhaṇḍa, 53, 31.1 hāhā kaṣṭaṃ kṛtaṃ tena yenāhaṃ ghātito 'dhunā /
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 194, 53.3 tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ //
Sātvatatantra
SātT, 5, 2.1 adhunā vada deveśa janānāṃ hitakāmyayā /
Uḍḍāmareśvaratantra
UḍḍT, 5, 9.2 adhunā sampravakṣyāmi yogānāṃ sāram uttamam //
UḍḍT, 8, 11.11 adhunā sampravakṣyāmi mantrān me phaladāyakāḥ /