Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2480
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kalyāṇaṃ kamalāpatirdiśatu me yaḥ kaustubhe rādhayā vīkṣya svaṃ pratibimbitaṃ pratiyuvatyeṣeti tarkākulam / (1.1) Par.?
āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ // (1.2) Par.?
so 'vyānmām aravindanābha udayad yannābhipadmālayā padmā padmavimīlamīlanavidhiprācīṇyavannetrayoḥ / (2.1) Par.?
yogād ardhanimīlitāmbujavaśāt sambhogabhogetarāvasthādvaṃdvabhavānubhūtijanitakrīḍāsukhāny anvabhūt // (2.2) Par.?
diśyānme 'rdhaśivātanuḥ sa bhagavānnityoditāṃ sampadaṃ śambhur viśvajayaśriyaḥ paravaśīkāraikasatkārmaṇam / (3.1) Par.?
yatraikāṅganavīnavibhramarasād ekāṅgagupter anāsvādāt sambhavadadbhutaikaparamā jāgarti hemādrijā // (3.2) Par.?
natvā mataṃgabharatapramukhān sugītasaṃgītaśastranipuṇāñjayadevavācām / (4.1) Par.?
śrīkumbhakarṇanṛpatirvivṛtiṃ tanoti gānaṃ nidhāya sarasaṃ rasikapriyāhvām // (4.2) Par.?
śrīvaijayāyenasagotravaryaḥ śrībappanāmā dvijapuṃgavo'bhūt / (5.1) Par.?
haraprasādād apasādarājyaprājyopabhogāya nṛpo'bhavadyaḥ // (5.2) Par.?
yadanvaye nirjitatarkavādipadaḥ padaṃ tatparamā vyabhāti / (6.1) Par.?
śrīmedapāṭe guhilapradhāne yatrābhavanbhūpatayaḥ prasūtāḥ // (6.2) Par.?
tatra kramād bhavyaparamparāḍhye hammīranāmā nṛpatirbabhūva / (7.1) Par.?
candrādiratnaprakarakrameṇa ratnākare kalpataruryathāsīt // (7.2) Par.?
dānāni saṃgatavanīpakamātrapātramāsādya yo dadiranantaguṇāni kāmam / (8.1) Par.?
pañcānano viṣamadhāḍiṣu yaḥ prasiddhaścakre mṛdhānyakhilaśatrubhayāvahāni // (8.2) Par.?
tasmādabhūttanayaḥ prabhūtanayaḥ parāyaḥ sadayaḥ śatāyuḥ / (9.1) Par.?
śrīkṣetrasiṃhaḥ pratipakṣanārāsiṃhaḥ parāhaṃkṛtimattasiṃhaḥ // (9.2) Par.?
tato'bhavallakṣa udatilakṣavipakṣayakṣakṣapakāradakṣaḥ / (10.1) Par.?
gayāvimokṣāsthitadharmarakṣaḥ svakṣaḥ kṛtatryakṣasamastalakṣyaḥ // (10.2) Par.?
tannandano nirjitapūrvarājacāritrasampāditamedinīkaḥ / (11.1) Par.?
śrīmokalendraḥ praṇatārimaulimāṇikyabhābhāsitapādapadmaḥ // (11.2) Par.?
śrīkumbhakarṇastadanu kṣitīndraḥ kṣitiṃ bibhartīndrasamānasāraḥ / (12.1) Par.?
śeṣādikebhyo dharaṇe dharitryā bharasya viśrāṇitaviśramaḥ san // (12.2) Par.?
sa śrīśabhaktipravaṇaḥ pravīṇaḥ saṃgītaśāstre'khilaśākhavettā / (13.1) Par.?
śrīgītagovindasugītakasya navyākṛtiṃ vyākṛtimātanoti // (13.2) Par.?
jitvā tu pṛthivīṃ kṛtvā tatpatīnkaradāyinaḥ / (14.1) Par.?
rādhāmādhavasārasya rasiko ramate'dhunā // (14.2) Par.?
pratyajñāyi prabandho yo jayadevena dhīmatā / (15.1) Par.?
na tasya vidyate lakṣma sarvāṅgairupalakṣitam // (15.2) Par.?
ataḥ svarādibhiḥ ṣaḍbhiraṅgaiḥ saṃyojya tathyatām / (16.1) Par.?
nītvā gītvā tadā hitvā kuṭīkāsu pravartyate // (16.2) Par.?
śṛṅgāre saprapañce rasa iha ruciraucityayuktau prakṛṣṭe 'laṃkāre nāyikāyā guṇagaṇagaṇane varṇane nāyakasya / (17.1) Par.?
gītau prītau ca vṛttau layamanu rasikāḥ kautukaṃ cet tademā doṣairmuktā guṇāḍhyāḥ śṛṇuta narapateḥ kumbhakarṇasya vācaḥ // (17.2) Par.?
sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā / (18.1) Par.?
Duration=0.11180806159973 secs.