Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 12.1 dhṛtarāṣṭrānujaḥ pāṇḍuḥ kṣetrajāṃstanayānvane /
BhāMañj, 1, 83.2 pramatirnāma tanayo rurustasyābhavatsutaḥ //
BhāMañj, 1, 112.1 pratyākhyānaruṣā kadrūḥ śaśāpa tanayāniti /
BhāMañj, 1, 170.2 atha tattanayaḥ śṛṅgī mahākopī vilokya tam //
BhāMañj, 1, 212.2 asṛjattanayaṃ jñānabhāskaraṃ bhāskaradyutiḥ //
BhāMañj, 1, 264.1 ayaṃ te tanayo rājanmayi jāto guṇādhikaḥ /
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 278.2 bhajasva tanayaṃ jāyāṃ bhaja rājīvalocanām //
BhāMañj, 1, 377.1 saṃyātis tanayastasya tataḥ śampātirityabhūt /
BhāMañj, 1, 378.2 akrodhanastattanayastasya devātithiḥ sutaḥ //
BhāMañj, 1, 385.1 parīkṣittasya tanayastatastvaṃ janamejayaḥ /
BhāMañj, 1, 468.2 kānīnastanayo me 'sti munirjātaḥ parāśarāt //
BhāMañj, 1, 477.2 apyasyāṃ tanayo vyāsa bhaviṣyati kulocitaḥ //
BhāMañj, 1, 478.1 iti pṛṣṭo muniḥ prāha tanayo 'syāṃ bhaviṣyati /
BhāMañj, 1, 481.2 tanayaḥ pāṇḍuvaktrāyāṃ pāṇḍurasyāṃ bhaviṣyati //
BhāMañj, 1, 511.2 asūta tanayaṃ karṇaṃ bhāsvatkanakakuṇḍalam //
BhāMañj, 1, 537.1 rahaḥ saṃgaccha subhage tanayānsamavāpsyati /
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 548.2 bhavāmi tanayotsaṅgā tava saṃkalpasiddhaye //
BhāMañj, 1, 563.2 jāte jambhāritanaye nanandurnandanaukasaḥ //
BhāMañj, 1, 582.1 uttiṣṭha pāhi tanayānanugacchāmyahaṃ patim /
BhāMañj, 1, 585.1 svaputranirviśeṣau tu pālyau me tanayau tvayā /
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
BhāMañj, 1, 621.1 purāhirājatanayaḥ sa bālye tamabhāṣata /
BhāMañj, 1, 670.1 svayamudyatayordraṣṭuṃ tanayau śakrasūryayoḥ /
BhāMañj, 1, 713.1 iti duryodhanavacaḥ śrutvā tanayavatsalaḥ /
BhāMañj, 1, 733.1 prasthitānpāṇḍutanayānpaurāḥ śaṅkitacetasaḥ /
BhāMañj, 1, 754.1 aṅke ca mādrītanayau prayayau bhīmavikramaḥ /
BhāMañj, 1, 786.2 babhūva tanayasnehātkimapyākulitāśayā //
BhāMañj, 1, 803.1 tato hiḍimbā tanayaṃ vikaṭāsyaṃ ghaṭotkacam /
BhāMañj, 1, 813.2 nirīkṣamāṇastanayaṃ kanyāṃ cāgre dvijottamaḥ //
BhāMañj, 1, 917.1 tatpāṇḍutanayaḥ śrutvā taṃ papraccha sakautukaḥ /
BhāMañj, 1, 948.1 yajvanastasya tanayastapatyāmabhavatkuruḥ /
BhāMañj, 1, 961.2 vrajanvaśiṣṭhatanayaṃ dadarśaikāyane pathi //
BhāMañj, 1, 1038.1 ityuktvā rājatanayo māninaḥ pṛthivībhujaḥ /
BhāMañj, 1, 1054.2 pracchannānpāṇḍutanayānpaśya madhye dvijanmanām //
BhāMañj, 1, 1102.2 visṛjya pāṇḍutanayānānināya nijālayam //
BhāMañj, 1, 1168.1 adyaiva pāṇḍutanayāñjahi yuddhe mahīpate /
BhāMañj, 1, 1170.1 iti śrutvāmbikāsūnustanayaḥ snehamohitaḥ /
BhāMañj, 1, 1195.2 sānugāḥ pāṇḍutanayāḥ prayayurhastināpuram //
BhāMañj, 1, 1258.1 seyamekaiva me jātā kanyāpi tanayo yathā /
BhāMañj, 1, 1308.2 asūta tanayaṃ kāntaṃ kāle kamalalocanam //
BhāMañj, 1, 1311.1 kṛṣṇāpi pāṇḍuputrebhyaḥ kālena tanayānkramāt /
BhāMañj, 5, 43.2 āmantrya pāṇḍutanayānmātsyaṃ ca dvārakāṃ yayau //
BhāMañj, 5, 112.2 ādiṣṭaḥ pāṇḍutanayānprayayau sapurohitaḥ //
BhāMañj, 5, 237.2 bhīmādbhayaṃ me nānyasmāttanayānāṃ bhaviṣyati //
BhāMañj, 5, 308.1 durnimittaikapiśunastanayaḥ śalabhastava /
BhāMañj, 5, 346.2 tanayasnehamohena kathamutpathamāsthitaḥ //
BhāMañj, 5, 447.2 dattvā kanyāṃ ca tāṃ prādādgurave tanayāvadhi //
BhāMañj, 5, 448.1 viśvāmitras tatastasyāṃ turyaṃ tanayamaṣṭakam /
BhāMañj, 5, 458.1 saṃdhāya pāṇḍutanayairvasudhāṃ vasudhāmabhiḥ /
BhāMañj, 5, 478.1 iti bruvāṇāmāmantrya tāṃ pāṇḍutanayānprati /
BhāMañj, 5, 483.2 pāṇḍostvaṃ tanayaḥ karṇaḥ kṣetrajo dharmajāgrajaḥ //
BhāMañj, 5, 487.1 sahasraraśmestanayaḥ karṇo 'haṃ kathamacyuta /
BhāMañj, 5, 498.1 kṛṣṇe prayāte viduraḥ kuntīṃ tanayavatsalām /
BhāMañj, 5, 568.2 ratho gāndhāratanayau bhrātarau vṛṣakācalau //
BhāMañj, 5, 670.2 agresaraṃ tripathagātanayaṃ vidhāya yuddhāṅgaṇaṃ viviśurāśu vimuktadhāma //
BhāMañj, 6, 299.1 sa hatvā cāmaraṃ śūraḥ pauravyatanayaṃ nṛpam /
BhāMañj, 6, 374.2 śakunestanayānsapta jaghāna ghanavikramān //
BhāMañj, 6, 388.1 tanayaṃ nihataṃ śrutvā kupitaḥ śatamanyujaḥ /
BhāMañj, 7, 171.2 sa babhau pāṇḍutanayānvārayansapadānugān //
BhāMañj, 7, 223.2 aśocyaṃ śuśucuḥ snehājjambhāritanayātmajam //
BhāMañj, 7, 229.2 śrutvā tanayavṛttāntaṃ mohātsthāṇurivābhavat /
BhāMañj, 7, 231.2 taṃ samagraguṇārāmaṃ tanayaṃ rāmavikramam //
BhāMañj, 7, 294.1 saritastanaye vīre varṇamāyāḥ śrutāyudhe /
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 571.1 somadattasya tanayaṃ śalaṃ hatvātha sātyakiḥ /
BhāMañj, 7, 586.1 sānugaiḥ pāṇḍutanayairgajairiva sarojinīm /
BhāMañj, 7, 724.2 durjayaṃ tanayaṃ matvā droṇo mene na tattathā //
BhāMañj, 7, 736.2 krodhāndhaḥ pāṇḍutanayairvāryamāṇo 'pi saṃbhramam //
BhāMañj, 9, 60.2 jaghāna mādrītanayo vanavāsadaśāṃ smaran //
BhāMañj, 9, 68.1 taṃ stambhitorusalile sarasi praviṣṭaṃ jñātvā girā mama gurostanayaḥ kṛpaśca /
BhāMañj, 10, 54.1 anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
BhāMañj, 11, 79.1 so 'bravīddroṇatanayaṃ jiṣṇuṃ ca kṣayaśaṅkitaḥ /
BhāMañj, 11, 85.2 uttarāyāḥ sthitaṃ garbhe saubhadratanayaṃ śiśum //
BhāMañj, 11, 86.2 uvāca droṇatanayaṃ vyāso devarṣiṇā saha //
BhāMañj, 11, 91.2 prayayau droṇatanayo muniśca muninā saha //
BhāMañj, 12, 22.2 saṃmukhaṃ nihataḥ śūro bhagnorustanayo mama //
BhāMañj, 13, 38.2 uvāca kuntī dhairyeṇa vidhūya tanayavyathām //
BhāMañj, 13, 81.1 draupadī dharmatanayaṃ babhāṣe valguvādinī /
BhāMañj, 13, 283.1 anaṅganāmnastatsūnostanayo 'tibalastataḥ /
BhāMañj, 13, 508.1 ityuktvā tanayaṃ rājñe sa munirdivyalocanaḥ /
BhāMañj, 13, 711.1 tacchrutvovāca tanayaḥ sarvametadaninditam /
BhāMañj, 13, 1122.2 araṇyām aratasyāpi tatrāsya tanayo 'bhavat //
BhāMañj, 13, 1130.1 gurorvyāsasya tanayo janakena sa pūjitaḥ /
BhāMañj, 13, 1149.2 vyānaśca tasya tanayaḥ khyāto 'pānaśca tatsutaḥ //
BhāMañj, 13, 1156.2 ādarādvyāsatanayastaṃ praṇamya sukhasthitam //
BhāMañj, 13, 1188.1 līne tataḥ pare dhāmni śuke tanayavatsalaḥ /
BhāMañj, 13, 1362.2 labhasva tanayaṃ kṛṣṇa tasyātmā tvaṃ sa vā tava //
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
BhāMañj, 13, 1586.1 rājye surājñaḥ śaibyasya gatāsuṃ tanayaṃ tataḥ /
BhāMañj, 13, 1737.1 vasudevasya tanayo bhaviṣyati hariḥ kṣitau /
BhāMañj, 14, 129.2 bālasya bālastanayo jāto 'dya gatajīvanaḥ //
BhāMañj, 14, 147.1 tatsuto mama pautro 'yaṃ svasreyatanayastava /
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
BhāMañj, 15, 66.1 śrutvaitatpāṇḍutanayo vyāptaḥ śokakṛśānunā /