Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 232.21 devānāṃ vacanād yatra tanuṃ tyaktvā mahārathaḥ /
MBh, 1, 7, 20.3 kravyādā ca tanur yā te sā sarvaṃ bhakṣayiṣyati //
MBh, 1, 69, 29.11 āhitastvattanor eṣa //
MBh, 1, 70, 39.2 ahaṃ tanvābhinavayā yuvā kāmān avāpnuyām //
MBh, 1, 70, 41.1 rājaṃścarābhinavayā tanvā yauvanagocaraḥ /
MBh, 1, 93, 1.4 yasyābhiśāpāt te sarve mānuṣīṃ tanum āgatāḥ //
MBh, 1, 94, 59.5 cakṣurnāśe tanor nāśaḥ putranāśe kulakṣayaḥ //
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 189, 8.2 saiṣām anto bhavitā hyantakāle tanur hi vīryaṃ bhavitā nareṣu //
MBh, 1, 192, 21.15 na mamau me tanau prītistvadvākyāmṛtasaṃbhavā /
MBh, 1, 217, 1.13 śrāntaḥ śrāntatanur nityaṃ tato brahmāṇam āgamat /
MBh, 2, 16, 13.3 nityaṃ dīkṣākṛśatanuḥ śatakratur ivāparaḥ //
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 46, 22.2 ekādaśatanuḥ sthāṇur dhanuṣā paritoṣitaḥ //
MBh, 3, 61, 101.1 ekavastrārdhasaṃvītaṃ sukumāratanutvacam /
MBh, 3, 81, 125.1 uttame sarvatīrthānāṃ yas tyajed ātmanas tanum /
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 3, 211, 10.1 durbalānāṃ tu bhūtānāṃ tanuṃ yaḥ samprayacchati /
MBh, 3, 252, 23.2 tayā samākṣiptatanuḥ sa pāpaḥ papāta śākhīva nikṛttamūlaḥ //
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 3, 298, 7.2 dānaṃ tapo brahmacaryam ityetāstanavo mama //
MBh, 4, 8, 30.2 tām eva sa tato rātriṃ praviśed aparāṃ tanum //
MBh, 4, 52, 14.2 samaye mucyamānasya sarpasyeva tanur yathā //
MBh, 5, 42, 26.2 te durdharṣā duṣprakampyā vidyāt tān brahmaṇastanum //
MBh, 5, 94, 27.1 tasya tān asyato ghorān iṣūn paratanucchidaḥ /
MBh, 5, 167, 6.2 yotsyante te tanuṃ tyaktvā kuntīputrapriyepsayā //
MBh, 6, 4, 6.1 hanyāt sa eva yo hanyāt kuladharmaṃ svakāṃ tanum /
MBh, 6, BhaGī 7, 21.1 yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati /
MBh, 6, BhaGī 9, 11.1 avajānanti māṃ mūḍhā mānuṣīṃ tanumāśritam /
MBh, 6, 62, 20.1 yoginaṃ taṃ mahātmānaṃ praviṣṭaṃ mānuṣīṃ tanum /
MBh, 7, 8, 37.1 ke ca tatra tanuṃ tyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 9, 22.1 ke vā tatra tanūstyaktvā pratīpaṃ mṛtyum āvrajan /
MBh, 7, 29, 37.1 te 'rjunena śarā muktāḥ kaṅkapatrāstanucchidaḥ /
MBh, 7, 48, 42.2 divaṃ ca bhūmiṃ ca samānayann iva priyāṃ tanuṃ bhānur upaiti pāvakam //
MBh, 7, 85, 48.1 yo hi śaineya mitrārthe yudhyamānastyajet tanum /
MBh, 7, 93, 9.2 tathā droṇarathād rājann utpatanti tanucchidaḥ //
MBh, 7, 106, 45.2 samācitatanuṃ saṃkhye śvāvidhaṃ śalalair iva //
MBh, 7, 138, 21.1 pītāni śastrāṇyasṛgukṣitāni vīrāvadhūtāni tanudruhāṇi /
MBh, 8, 3, 13.3 bhrātṛbhiś ca maheṣvāsaiḥ sūtaputrais tanutyajaiḥ //
MBh, 8, 24, 151.1 sa dānavaiḥ kṣatatanur jāmadagnyo dvijottamaḥ /
MBh, 8, 29, 5.1 kṛto 'vabhedena mamorum etya praviśya kīṭasya tanuṃ virūpām /
MBh, 8, 66, 31.2 śarair bhṛśāyastatanuḥ pravivyathe tathā yathā vajravidārito 'calaḥ //
MBh, 9, 3, 15.2 te saṃtyajya tanūr yātāḥ śūrā brahmavidāṃ gatim //
MBh, 9, 4, 31.1 araṇye yo vimuñceta saṃgrāme vā tanuṃ naraḥ /
MBh, 9, 38, 23.2 jagāma yatra rājendra ruṣaṅgustanum atyajat //
MBh, 9, 38, 29.1 sarasvatyuttare tīre yastyajed ātmanastanum /
MBh, 9, 42, 24.2 aruṇām ānayāmāsa svāṃ tanuṃ puruṣarṣabha //
MBh, 9, 42, 25.1 tasyāṃ te rākṣasāḥ snātvā tanūstyaktvā divaṃ gatāḥ /
MBh, 9, 43, 36.2 yugapad yogam āsthāya sasarja vividhāstanūḥ //
MBh, 9, 51, 8.1 tataḥ sā tapasogreṇa pīḍayitvātmanastanum /
MBh, 10, 7, 64.1 evam uktvā maheṣvāsaṃ bhagavān ātmanastanum /
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 12, 25, 30.2 medhāvināṃ viduṣāṃ saṃmatānāṃ tanutyajāṃ lokam ākramya rājā //
MBh, 12, 99, 26.1 brahmasve hriyamāṇe yaḥ priyāṃ yuddhe tanuṃ tyajet /
MBh, 12, 120, 7.2 ślakṣṇākṣaratanuḥ śrīmān bhavecchāstraviśāradaḥ //
MBh, 12, 126, 34.3 rājānaṃ bhagavān viprastataḥ kṛśatanustanuḥ //
MBh, 12, 149, 48.1 ātmamāṃsopavṛttaṃ ca śarīrārdhamayīṃ tanum /
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 181, 8.2 tanuḥ kṣarati sarveṣāṃ kasmād varṇo vibhajyate //
MBh, 12, 189, 19.2 nirīhastyajati prāṇān brāhmīṃ saṃśrayate tanum //
MBh, 12, 195, 4.1 sparśaṃ tanur veda rasaṃ tu jihvā ghrāṇaṃ ca gandhāñ śravaṇe ca śabdān /
MBh, 12, 195, 5.2 sparśāt tanuṃ rūpaguṇāt tu cakṣus tataḥ paraṃ paśyati svaṃ svabhāvam //
MBh, 12, 235, 18.1 bhrātā jyeṣṭhaḥ samaḥ pitrā bhāryā putraḥ svakā tanuḥ /
MBh, 12, 237, 26.2 tīkṣṇāṃ tanuṃ yaḥ prathamaṃ jahāti so 'nantam āpnotyabhayaṃ prajābhyaḥ //
MBh, 12, 237, 34.1 tejomayo nityatanuḥ purāṇo lokān anantān abhayān upaiti /
MBh, 12, 262, 2.1 śarīram etat kurute yad vede kurute tanum /
MBh, 12, 290, 19.1 tanuṃ sparśe tathā saktāṃ vāyuṃ nabhasi cāśritam /
MBh, 12, 321, 41.1 taṃ vedāścāśramāścaiva nānātanusamāsthitāḥ /
MBh, 12, 326, 13.1 mamaitāstanavaḥ śreṣṭhā jātā dharmagṛhe dvija /
MBh, 12, 327, 80.2 didṛkṣur bhagavantaṃ tam aniruddhatanau sthitam //
MBh, 12, 328, 33.2 bhārāvataraṇārthaṃ hi praviṣṭau mānuṣīṃ tanum //
MBh, 12, 331, 14.2 yad dṛṣṭavāṃstadā devam aniruddhatanau sthitam //
MBh, 12, 332, 15.1 tasmād api vinirmuktā aniruddhatanau sthitāḥ /
MBh, 12, 335, 15.2 tad viśvabhāvasaṃjñāntaṃ pauruṣīṃ tanum āsthitam //
MBh, 12, 335, 43.3 aiśvareṇa prayogeṇa dvitīyāṃ tanum āsthitaḥ //
MBh, 12, 335, 57.1 śvetaṃ candraviśuddhābham aniruddhatanau sthitam /
MBh, 12, 335, 64.1 rajastamoviṣṭatanū tāvubhau madhukaiṭabhau /
MBh, 12, 335, 68.1 tau dānavau harir hatvā kṛtvā hayaśirastanum /
MBh, 12, 335, 68.2 punaḥ pravṛttidharmārthaṃ tām eva vidadhe tanum //
MBh, 12, 335, 73.1 yāṃ yām icchet tanuṃ devaḥ kartuṃ kāryavidhau kvacit /
MBh, 13, 16, 18.1 tanavaste smṛtāstisraḥ purāṇajñaiḥ surarṣibhiḥ /
MBh, 13, 16, 35.2 bibharti devastanubhir aṣṭābhiśca dadāti ca //
MBh, 13, 61, 8.2 saṃgrāme vā tanuṃ jahyād dadyād vā pṛthivīm imām //
MBh, 13, 85, 2.1 devasya mahatastāta vāruṇīṃ bibhratastanum /
MBh, 13, 85, 53.2 devaśreṣṭhasya lokādau vāruṇīṃ bibhratastanum //
MBh, 13, 120, 5.2 kṣātrīṃ tanuṃ samutsṛjya tato vipratvam eṣyasi //
MBh, 13, 146, 3.1 dve tanū tasya devasya vedajñā brāhmaṇā viduḥ /
MBh, 13, 146, 3.2 ghorām anyāṃ śivām anyāṃ te tanū bahudhā punaḥ //
MBh, 13, 146, 5.2 brahmacaryaṃ caratyeṣa śivā yāsya tanustathā //
MBh, 14, 19, 21.2 yogī niṣkṛṣṭam ātmānaṃ tathā saṃpaśyate tanau //
MBh, 15, 32, 13.1 indīvaraśyāmatanuḥ sthitā tu yaiṣāparāsannamahītale ca /
MBh, 15, 33, 26.1 sa yogabalam āsthāya viveśa nṛpatestanum /
MBh, 16, 5, 13.1 sahasraśīrṣaḥ parvatābhogavarṣmā raktānanaḥ svāṃ tanuṃ tāṃ vimucya /
MBh, 18, 1, 14.1 vīralokagatiṃ prāpto yuddhe hutvātmanastanum /
MBh, 18, 3, 39.2 avagāhya tu tāṃ rājā tanuṃ tatyāja mānuṣīm //