Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9330
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tasmin samprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm / (1.2) Par.?
āpṛcchad bhṛśaduḥkhārtā yāścānyāstatra yoṣitaḥ // (1.3) Par.?
yathārhaṃ vandanāśleṣān kṛtvā gantum iyeṣa sā / (2.1) Par.?
tato ninādaḥ sumahān pāṇḍavāntaḥpure 'bhavat // (2.2) Par.?
kuntī ca bhṛśasaṃtaptā draupadīṃ prekṣya gacchatīm / (3.1) Par.?
śokavihvalayā vācā kṛcchrād vacanam abravīt // (3.2) Par.?
vatse śoko na te kāryaḥ prāpyedaṃ vyasanaṃ mahat / (4.1) Par.?
strīdharmāṇām abhijñāsi śīlācāravatī tathā // (4.2) Par.?
na tvāṃ saṃdeṣṭum arhāmi bhartṝn prati śucismite / (5.1) Par.?
sādhvīguṇasamādhānair bhūṣitaṃ te kuladvayam // (5.2) Par.?
sabhāgyāḥ kuravaśceme ye na dagdhāstvayānaghe / (6.1) Par.?
ariṣṭaṃ vraja panthānaṃ madanudhyānabṛṃhitā // (6.2) Par.?
bhāvinyarthe hi satstrīṇāṃ vaiklavyaṃ nopajāyate / (7.1) Par.?
gurudharmābhiguptā ca śreyaḥ kṣipram avāpsyasi // (7.2) Par.?
sahadevaśca me putraḥ sadāvekṣyo vane vasan / (8.1) Par.?
yathedaṃ vyasanaṃ prāpya nāsya sīdenmahanmanaḥ // (8.2) Par.?
tathetyuktvā tu sā devī sravannetrajalāvilā / (9.1) Par.?
śoṇitāktaikavasanā muktakeśyabhiniryayau // (9.2) Par.?
tāṃ krośantīṃ pṛthā duḥkhād anuvavrāja gacchatīm / (10.1) Par.?
athāpaśyat sutān sarvān hṛtābharaṇavāsasaḥ // (10.2) Par.?
rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān / (11.1) Par.?
paraiḥ parītān saṃhṛṣṭaiḥ suhṛdbhiścānuśocitān // (11.2) Par.?
tadavasthān sutān sarvān upasṛtyātivatsalā / (12.1) Par.?
sasvajānāvadacchokāt tat tad vilapatī bahu // (12.2) Par.?
kathaṃ saddharmacāritravṛttasthitivibhūṣitān / (13.1) Par.?
akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā // (13.2) Par.?
vyasanaṃ vaḥ samabhyāgāt ko 'yaṃ vidhiviparyayaḥ / (14.1) Par.?
kasyāpadhyānajaṃ cedam āgaḥ paśyāmi vo dhiyā // (14.2) Par.?
syāt tu madbhāgyadoṣo 'yaṃ yāhaṃ yuṣmān ajījanam / (15.1) Par.?
duḥkhāyāsabhujo 'tyarthaṃ yuktān apyuttamair guṇaiḥ // (15.2) Par.?
kathaṃ vatsyatha durgeṣu vaneṣv ṛddhivinākṛtāḥ / (16.1) Par.?
vīryasattvabalotsāhatejobhir akṛśāḥ kṛśāḥ // (16.2) Par.?
yadyetad aham ajñāsyaṃ vanavāso hi vo dhruvam / (17.1) Par.?
śataśṛṅgānmṛte pāṇḍau nāgamiṣyaṃ gajāhvayam // (17.2) Par.?
dhanyaṃ vaḥ pitaraṃ manye tapomedhānvitaṃ tathā / (18.1) Par.?
yaḥ putrādhim asamprāpya svargecchām akarot priyām // (18.2) Par.?
dhanyāṃ cātīndriyajñānām imāṃ prāptāṃ parāṃ gatim / (19.1) Par.?
manye 'dya mādrīṃ dharmajñāṃ kalyāṇīṃ sarvathaiva hi // (19.2) Par.?
ratyā matyā ca gatyā ca yayāham abhisaṃdhitā / (20.1) Par.?
jīvitapriyatāṃ mahyaṃ dhig imāṃ kleśabhāginīm // (20.2) Par.?
evaṃ vilapatīṃ kuntīm abhisāntvya praṇamya ca / (21.1) Par.?
pāṇḍavā vigatānandā vanāyaiva pravavrajuḥ // (21.2) Par.?
vidurādayaśca tām ārtāṃ kuntīm āśvāsya hetubhiḥ / (22.1) Par.?
prāveśayan gṛhaṃ kṣattuḥ svayam ārtatarāḥ śanaiḥ // (22.2) Par.?
rājā ca dhṛtarāṣṭraḥ sa śokākulitacetanaḥ / (23.1) Par.?
kṣattuḥ saṃpreṣayāmāsa śīghram āgamyatām iti // (23.2) Par.?
tato jagāma viduro dhṛtarāṣṭraniveśanam / (24.1) Par.?
taṃ paryapṛcchat saṃvigno dhṛtarāṣṭro narādhipaḥ // (24.2) Par.?
Duration=0.14501595497131 secs.