Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 1, 2.1 āpaḥ pṛṇīta bheṣajaṃ varūthaṃ tanve mama /
AVP, 1, 3, 2.1 jyāke pari ṇo namāśmā bhavatu nas tanūḥ /
AVP, 1, 4, 1.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 4, 4.2 tenā te tanve śaṃ karaṃ pṛthivyāṃ te niṣecanaṃ bahiṣ ṭe astu bāl iti //
AVP, 1, 6, 1.2 vācaspatir balā teṣāṃ tanvam adya dadhātu me //
AVP, 1, 6, 2.2 asoṣpate ni ramaya mayy eva tanvaṃ mama //
AVP, 1, 6, 3.2 vācaspatir ni yachatu mayy eva tanvaṃ mama //
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 17, 1.2 sa no mṛḍāti tanva ṛjugo rujan ya ekam ojas tredhā vicakrame //
AVP, 1, 17, 4.2 śaṃ te pṛṣṭibhyo majjabhyaḥ śam astu tanve tava //
AVP, 1, 25, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 26, 4.2 tad astu sutvak tanvo yatas tvāpanayāmasi //
AVP, 1, 31, 4.1 śīrṣahatyām upahatyām akṣyos tanvo rapaḥ /
AVP, 1, 33, 4.1 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopa spṛśata tvacaṃ me /
AVP, 1, 45, 1.1 sārasvataṃ vṛṣaṇaṃ babhruvakṣaṃ śītarūre tanvāv asya bhīme /
AVP, 1, 46, 1.1 asya tvaṃ dadataḥ soma rājan varmeva tanvaṃ pari pāhi viśvataḥ /
AVP, 1, 46, 4.2 bahir viṣaṃ tanvo astv asya sraṃsatāṃ śalyo adhy āre asmāt //
AVP, 1, 54, 3.1 varca ā dhehi me tanvāṃ saha ojo vayo balam /
AVP, 1, 57, 4.0 sūrir asi varcodhās tanūpāna āyuṣyaḥ kṛtyādūṣaṇaḥ //
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 1, 73, 3.1 yas te deveṣu mahimā svargo yā te tanūḥ pitṛṣv āviveśa /
AVP, 1, 86, 7.2 aśmānaṃ tanvaṃ kṛṇmahe adyā naḥ soma mṛḍaya //
AVP, 1, 96, 4.2 prajāpatinā tanvam ā prīṇe 'riṣṭo ma ātmā //
AVP, 1, 108, 3.1 yat tanūṣv anahyanta devā dvirājayodhinaḥ /
AVP, 1, 109, 4.1 somārudrā yuvam asmāsv antas tanūṣu viśvā bheṣajāni dhattam /
AVP, 4, 4, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVP, 4, 5, 7.2 saṃ puṃsām indra vṛṣṇyam asmai dhehi tanūbalam //
AVP, 4, 9, 2.1 idam ugrāya babhrave yo 'kṣeṣu tanūvaśī /
AVP, 4, 10, 4.1 adbhir ātmānaṃ tanvaṃ śumbhamānā gṛhān prehi mahiṣī bhavāsi /
AVP, 4, 14, 3.1 mātariśvā pavamānas tvāyan sūrya ābhrājan tanvā dṛśe kaḥ /
AVP, 4, 15, 7.1 ut tiṣṭha prehi sam adhāyi te paruḥ saṃ te dhātā dadhātu tanvo viriṣṭam /
AVP, 4, 16, 8.2 ghuṇāṃs tvaṃ sarvān āditya ghorayā tanvā tapa //
AVP, 4, 26, 6.1 asau ca yā na urvarād imāṃ tanvaṃ mama /
AVP, 4, 32, 5.2 taṃ tvā manyo akratur jihīḍāhaṃ svā tanūr baladāvā na ehi //
AVP, 4, 34, 5.1 rayiṃ me poṣaṃ savitota vāyus tanū dakṣam ā suvatāṃ suśevam /
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 13, 1.1 śivaḥ śivābhir vayasvan saṃ gacchasva tanvā jātavedaḥ /
AVP, 10, 9, 4.2 ayāma śuddhā ud itas tanūbhiḥ //
AVP, 12, 11, 4.2 tanvaṃ ko asyās tāṃ veda yayodakrāmad ekayā //
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
AVP, 12, 22, 13.2 maṇiṃ kṣatrasya vardhanaṃ tanūpānaṃ kṛṇomi te //