Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 2, 29.1 vāsudevaparaṃ jñānaṃ vāsudevaparaṃ tapaḥ /
BhāgPur, 1, 3, 10.1 bhūtvātmopaśamopetam akarod duścaraṃ tapaḥ /
BhāgPur, 1, 5, 22.1 idaṃ hi puṃsastapasaḥ śrutasya vā sviṣṭasya sūktasya ca buddhidattayoḥ /
BhāgPur, 1, 16, 28.2 śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam //
BhāgPur, 1, 16, 34.1 brahmādayo bahutithaṃ yadapāṅgamokṣakāmāstapaḥ samacaran bhagavatprapannāḥ /
BhāgPur, 1, 17, 24.1 tapaḥ śaucaṃ dayā satyam iti pādāḥ kṛte kṛtāḥ /
BhāgPur, 1, 17, 42.1 vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayām iti /
BhāgPur, 2, 1, 28.2 tapo varāṭīṃ vidurādipuṃsaḥ satyaṃ tu śīrṣāṇi sahasraśīrṣṇaḥ //
BhāgPur, 2, 2, 23.2 na karmabhistāṃ gatim āpnuvanti vidyātapoyogasamādhibhājām //
BhāgPur, 2, 4, 19.1 sa eṣa ātmātmavatām adhīśvarastrayīmayo dharmamayastapomayaḥ /
BhāgPur, 2, 5, 7.1 sa bhavān acaradghoraṃ yat tapaḥ susamāhitaḥ /
BhāgPur, 2, 5, 16.1 nārāyaṇaparo yogo nārāyaṇaparaṃ tapaḥ /
BhāgPur, 2, 6, 34.1 so 'haṃ samāmnāyamayastapomayaḥ prajāpatīnām abhivanditaḥ patiḥ /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 6.1 dharmasya dakṣaduhitaryajaniṣṭa mūrtyāṃ nārāyaṇo nara iti svatapaḥprabhāvaḥ /
BhāgPur, 2, 7, 8.1 viddhaḥ sapatnyuditapatribhiranti rājño bālo 'pi sann upagatastapase vanāni /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 2, 9, 7.2 svadhiṣṇyam āsthāya vimṛśya taddhitaṃ tapasyupādiṣṭa ivādadhe manaḥ //
BhāgPur, 2, 9, 8.2 atapyata smākhilalokatāpanaṃ tapastapīyāṃstapatāṃ samāhitaḥ //
BhāgPur, 2, 9, 19.3 ciraṃ bhṛtena tapasā dustoṣaḥ kūṭayoginām //
BhāgPur, 2, 9, 21.2 yadupaśrutya rahasi cakartha paramaṃ tapaḥ //
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 2, 9, 22.2 tapo me hṛdayaṃ sākṣādātmāhaṃ tapaso 'nagha //
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 23.1 sṛjāmi tapasaivedaṃ grasāmi tapasā punaḥ /
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 2, 9, 23.2 bibharmi tapasā viśvaṃ vīryaṃ me duścaraṃ tapaḥ //
BhāgPur, 3, 2, 11.1 pradarśyātaptatapasām avitṛptadṛśāṃ nṛṇām /
BhāgPur, 3, 4, 22.2 mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau //
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 7, 34.1 dānasya tapaso vāpi yac ceṣṭāpūrtayoḥ phalam /
BhāgPur, 3, 7, 41.1 sarve vedāś ca yajñāś ca tapo dānāni cānagha /
BhāgPur, 3, 9, 13.1 puṃsām ato vividhakarmabhir adhvarādyair dānena cogratapasā paricaryayā ca /
BhāgPur, 3, 9, 18.2 tepe tapo bahusavo 'varurutsamānas tasmai namo bhagavate 'dhimakhāya tubhyam //
BhāgPur, 3, 9, 26.2 svasambhavaṃ niśāmyaivaṃ tapovidyāsamādhibhiḥ /
BhāgPur, 3, 9, 30.1 bhūyas tvaṃ tapa ātiṣṭha vidyāṃ caiva madāśrayām /
BhāgPur, 3, 9, 38.2 yad vā tapasi te niṣṭhā sa eṣa madanugrahaḥ //
BhāgPur, 3, 9, 41.1 pūrtena tapasā yajñair dānair yogasamādhinā /
BhāgPur, 3, 10, 4.2 viriñco 'pi tathā cakre divyaṃ varṣaśataṃ tapaḥ /
BhāgPur, 3, 10, 6.1 tapasā hy edhamānena vidyayā cātmasaṃsthayā /
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 12, 18.1 tapa ātiṣṭha bhadraṃ te sarvabhūtasukhāvaham /
BhāgPur, 3, 12, 18.2 tapasaiva yathā pūrvaṃ sraṣṭā viśvam idaṃ bhavān //
BhāgPur, 3, 12, 19.1 tapasaiva paraṃ jyotir bhagavantam adhokṣajam /
BhāgPur, 3, 12, 20.3 bāḍham ity amum āmantrya viveśa tapase vanam //
BhāgPur, 3, 12, 36.3 yad yad yenāsṛjad devas tan me brūhi tapodhana //
BhāgPur, 3, 12, 41.1 vidyā dānaṃ tapaḥ satyaṃ dharmasyeti padāni ca /
BhāgPur, 3, 15, 19.2 gandhe 'rcite tulasikābharaṇena tasyā yasmiṃs tapaḥ sumanaso bahu mānayanti //
BhāgPur, 3, 20, 52.1 tapasā vidyayā yukto yogena susamādhinā /
BhāgPur, 3, 20, 53.2 yat tat samādhiyogarddhitapovidyāviraktimat //
BhāgPur, 3, 21, 6.3 sarasvatyāṃ tapas tepe sahasrāṇāṃ samā daśa //
BhāgPur, 3, 21, 46.1 vidyotamānaṃ vapuṣā tapasy ugrayujā ciram /
BhāgPur, 3, 22, 2.3 chandomayas tapovidyāyogayuktān alampaṭān //
BhāgPur, 3, 23, 7.1 ye me svadharmaniratasya tapaḥsamādhividyātmayogavijitā bhagavatprasādāḥ /
BhāgPur, 3, 24, 3.2 tapodraviṇadānaiś ca śraddhayā ceśvaraṃ bhaja //
BhāgPur, 3, 27, 22.2 tapoyuktena yogena tīvreṇātmasamādhinā //
BhāgPur, 3, 28, 4.2 brahmacaryaṃ tapaḥ śaucaṃ svādhyāyaḥ puruṣārcanam //
BhāgPur, 3, 32, 34.1 kriyayā kratubhir dānais tapaḥsvādhyāyamarśanaiḥ /
BhāgPur, 3, 33, 7.2 tepus tapas te juhuvuḥ sasnur āryā brahmānūcur nāma gṛṇanti ye te //
BhāgPur, 3, 33, 14.2 ātmānaṃ cogratapasā bibhratī cīriṇaṃ kṛśam //
BhāgPur, 3, 33, 15.1 prajāpateḥ kardamasya tapoyogavijṛmbhitam /
BhāgPur, 3, 33, 29.1 svāṅgaṃ tapoyogamayaṃ muktakeśaṃ gatāmbaram /
BhāgPur, 4, 1, 17.3 saha patnyā yayāv ṛkṣaṃ kulādriṃ tapasi sthitaḥ //
BhāgPur, 4, 1, 36.2 so 'nyajanmani dahrāgnir viśravāś ca mahātapāḥ //
BhāgPur, 4, 2, 26.1 sarvabhakṣā dvijā vṛttyai dhṛtavidyātapovratāḥ /
BhāgPur, 4, 3, 17.1 vidyātapovittavapurvayaḥkulaiḥ satāṃ guṇaiḥ ṣaḍbhir asattametaraiḥ /
BhāgPur, 4, 4, 33.2 ṛbhavo nāma tapasā somaṃ prāptāḥ sahasraśaḥ //
BhāgPur, 4, 6, 9.1 janmauṣadhitapomantrayogasiddhair naretaraiḥ /
BhāgPur, 4, 6, 35.1 vidyātapoyogapatham āsthitaṃ tam adhīśvaram /
BhāgPur, 4, 7, 14.1 vidyātapovratadharān mukhataḥ sma viprān brahmātmatattvam avituṃ prathamaṃ tvam asrāk /
BhāgPur, 4, 8, 13.1 tapasārādhya puruṣaṃ tasyaivānugraheṇa me /
BhāgPur, 4, 8, 63.1 tapovanaṃ gate tasmin praviṣṭo 'ntaḥpuraṃ muniḥ /
BhāgPur, 4, 8, 82.2 mā bhaiṣṭa bālaṃ tapaso duratyayān nivartayiṣye pratiyāta svadhāma /
BhāgPur, 4, 9, 34.2 prasādya jagadātmānaṃ tapasā duṣprasādanam /
BhāgPur, 4, 12, 23.3 yaḥ pañcavarṣastapasā bhavāndevamatītṛpat //
BhāgPur, 4, 12, 41.2 nūnaṃ sunīteḥ patidevatāyāstapaḥprabhāvasya sutasya tāṃ gatim /
BhāgPur, 4, 14, 21.1 taṃ sarvalokāmarayajñasaṅgrahaṃ trayīmayaṃ dravyamayaṃ tapomayam /
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 21, 37.1 mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca /
BhāgPur, 4, 21, 42.1 yadbrahma nityaṃ virajaṃ sanātanaṃ śraddhātapomaṅgalamaunasaṃyamaiḥ /
BhāgPur, 4, 23, 3.2 prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam //
BhāgPur, 4, 23, 4.2 ārabdha ugratapasi yathā svavijaye purā //
BhāgPur, 4, 23, 7.2 ārirādhayiṣuḥ kṛṣṇamacarattapa uttamam //
BhāgPur, 4, 24, 14.1 pitrādiṣṭāḥ prajāsarge tapase 'rṇavamāviśan /
BhāgPur, 4, 24, 14.2 daśavarṣasahasrāṇi tapasārcaṃstapaspatim //
BhāgPur, 4, 24, 19.3 diśaṃ pratīcīṃ prayayustapasyādṛtacetasaḥ //
BhāgPur, 4, 24, 79.2 japanta ekāgradhiyastapo mahatcaradhvamante tata āpsyathepsitam //
BhāgPur, 4, 25, 2.2 japantaste tapastepurvarṣāṇāmayutaṃ jale //
BhāgPur, 8, 7, 20.2 āsīnamadrāvapavargahetos tapo juṣāṇaṃ stutibhiḥ praṇemuḥ //
BhāgPur, 8, 7, 33.1 ye tvātmarāmagurubhirhṛdi cintitāṅghridvandvaṃ carantamumayā tapasābhitaptam /
BhāgPur, 8, 8, 21.1 nūnaṃ tapo yasya na manyunirjayo jñānaṃ kvacit tac ca na saṅgavarjitam /
BhāgPur, 10, 2, 34.2 vedakriyāyogatapaḥsamādhibhistavārhaṇaṃ yena janaḥ samīhate //
BhāgPur, 10, 3, 33.2 saṃniyamyendriyagrāmaṃ tepāthe paramaṃ tapaḥ //
BhāgPur, 10, 3, 36.1 evaṃ vāṃ tapyatostīvraṃ tapaḥ paramaduṣkaram /
BhāgPur, 10, 3, 37.2 tapasā śraddhayā nityaṃ bhaktyā ca hṛdi bhāvitaḥ //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 41.1 viprā gāvaśca vedāśca tapaḥ satyaṃ damaḥ śamaḥ /
BhāgPur, 10, 5, 4.1 kālena snānaśaucābhyāṃ saṃskāraistapasejyayā /
BhāgPur, 11, 2, 18.1 sa bhuktabhogāṃ tyaktvemāṃ nirgatas tapasā harim /
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
BhāgPur, 11, 3, 28.1 iṣṭaṃ dattaṃ tapo japtaṃ vṛttaṃ yac cātmanaḥ priyam /
BhāgPur, 11, 4, 11.3 krodhasya yānti viphalasya vaśaṃ pade gor majjanti duścaratapaś ca vṛthotsṛjanti //
BhāgPur, 11, 5, 22.2 yajanti tapasā devaṃ śamena ca damena ca //
BhāgPur, 11, 6, 9.1 śuddhir nṛṇāṃ na tu tatheḍya durāśayānāṃ vidyāśrutādhyayanadānatapaḥkriyābhiḥ /
BhāgPur, 11, 7, 45.1 tejasvī tapasā dīpto durdharṣodarabhājanaḥ /
BhāgPur, 11, 12, 1.3 na svādhyāyas tapas tyāgo neṣṭāpūrtaṃ na dakṣiṇā //
BhāgPur, 11, 12, 7.2 avratātaptatapasaḥ matsaṅgān mām upāgatāḥ //
BhāgPur, 11, 12, 9.1 yaṃ na yogena sāṃkhyena dānavratatapo'dhvaraiḥ /
BhāgPur, 11, 14, 10.3 kecid yajñaṃ tapo dānaṃ vratāni niyamān yamān //
BhāgPur, 11, 14, 20.2 na svādhyāyas tapas tyāgo yathā bhaktir mamorjitā //
BhāgPur, 11, 14, 22.1 dharmaḥ satyadayopeto vidyā vā tapasānvitā /
BhāgPur, 11, 15, 34.1 janmauṣadhitapomantrair yāvatīr iha siddhayaḥ /
BhāgPur, 11, 16, 43.2 tasya vrataṃ tapo dānaṃ sravaty āmaghaṭāmbuvat //
BhāgPur, 11, 17, 11.2 upāsate taponiṣṭhā haṃsaṃ māṃ muktakilbiṣāḥ //
BhāgPur, 11, 17, 16.1 śamo damas tapaḥ śaucaṃ saṃtoṣaḥ kṣāntir ārjavam /
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //
BhāgPur, 11, 17, 41.1 pratigrahaṃ manyamānas tapastejoyaśonudam /
BhāgPur, 11, 17, 42.2 kṛcchrāya tapase ceha pretyānantasukhāya ca //
BhāgPur, 11, 18, 4.2 ākaṇṭhamagnaḥ śiśira evaṃ vṛttas tapaś caret //
BhāgPur, 11, 18, 9.1 evaṃ cīrṇena tapasā munir dhamanisaṃtataḥ /
BhāgPur, 11, 18, 9.2 māṃ tapomayam ārādhya ṛṣilokād upaiti mām //
BhāgPur, 11, 18, 10.1 yas tv etat kṛcchrataś cīrṇaṃ tapo niḥśreyasaṃ mahat /
BhāgPur, 11, 18, 42.1 bhikṣor dharmaḥ śamo 'hiṃsā tapa īkṣā vanaukasaḥ /
BhāgPur, 11, 18, 43.1 brahmacaryaṃ tapaḥ śaucaṃ saṃtoṣo bhūtasauhṛdam /
BhāgPur, 11, 19, 4.1 tapas tīrthaṃ japo dānaṃ pavitrāṇītarāṇi ca /
BhāgPur, 11, 19, 23.2 iṣṭaṃ dattaṃ hutaṃ japtaṃ madarthaṃ yad vrataṃ tapaḥ //
BhāgPur, 11, 19, 29.1 kā titikṣā dhṛtiḥ prabho kiṃ dānaṃ kiṃ tapaḥ śauryam /
BhāgPur, 11, 19, 34.1 śaucaṃ japas tapo homaḥ śraddhātithyaṃ madarcanam /
BhāgPur, 11, 19, 37.1 daṇḍanyāsaḥ paraṃ dānaṃ kāmatyāgas tapaḥ smṛtam /
BhāgPur, 11, 20, 32.1 yat karmabhir yat tapasā jñānavairāgyataś ca yat /
BhāgPur, 11, 21, 14.1 snānadānatapo'vasthāvīryasaṃskārakarmabhiḥ /